सुबन्तावली ?ओखत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाओखत् ओखन्ती ओखती ओखन्ति
सम्बोधनम्ओखत् ओखन्ती ओखती ओखन्ति
द्वितीयाओखत् ओखन्ती ओखती ओखन्ति
तृतीयाओखता ओखद्भ्याम् ओखद्भिः
चतुर्थीओखते ओखद्भ्याम् ओखद्भ्यः
पञ्चमीओखतः ओखद्भ्याम् ओखद्भ्यः
षष्ठीओखतः ओखतोः ओखताम्
सप्तमीओखति ओखतोः ओखत्सु

अव्यय ॰ओखतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria