तिङन्तावली ?ओज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमओजयति ओजयतः ओजयन्ति
मध्यमओजयसि ओजयथः ओजयथ
उत्तमओजयामि ओजयावः ओजयामः


आत्मनेपदेएकद्विबहु
प्रथमओजयते ओजयेते ओजयन्ते
मध्यमओजयसे ओजयेथे ओजयध्वे
उत्तमओजये ओजयावहे ओजयामहे


कर्मणिएकद्विबहु
प्रथमओज्यते ओज्येते ओज्यन्ते
मध्यमओज्यसे ओज्येथे ओज्यध्वे
उत्तमओज्ये ओज्यावहे ओज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔजयत् औजयताम् औजयन्
मध्यमऔजयः औजयतम् औजयत
उत्तमऔजयम् औजयाव औजयाम


आत्मनेपदेएकद्विबहु
प्रथमऔजयत औजयेताम् औजयन्त
मध्यमऔजयथाः औजयेथाम् औजयध्वम्
उत्तमऔजये औजयावहि औजयामहि


कर्मणिएकद्विबहु
प्रथमऔज्यत औज्येताम् औज्यन्त
मध्यमऔज्यथाः औज्येथाम् औज्यध्वम्
उत्तमऔज्ये औज्यावहि औज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमओजयेत् ओजयेताम् ओजयेयुः
मध्यमओजयेः ओजयेतम् ओजयेत
उत्तमओजयेयम् ओजयेव ओजयेम


आत्मनेपदेएकद्विबहु
प्रथमओजयेत ओजयेयाताम् ओजयेरन्
मध्यमओजयेथाः ओजयेयाथाम् ओजयेध्वम्
उत्तमओजयेय ओजयेवहि ओजयेमहि


कर्मणिएकद्विबहु
प्रथमओज्येत ओज्येयाताम् ओज्येरन्
मध्यमओज्येथाः ओज्येयाथाम् ओज्येध्वम्
उत्तमओज्येय ओज्येवहि ओज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमओजयतु ओजयताम् ओजयन्तु
मध्यमओजय ओजयतम् ओजयत
उत्तमओजयानि ओजयाव ओजयाम


आत्मनेपदेएकद्विबहु
प्रथमओजयताम् ओजयेताम् ओजयन्ताम्
मध्यमओजयस्व ओजयेथाम् ओजयध्वम्
उत्तमओजयै ओजयावहै ओजयामहै


कर्मणिएकद्विबहु
प्रथमओज्यताम् ओज्येताम् ओज्यन्ताम्
मध्यमओज्यस्व ओज्येथाम् ओज्यध्वम्
उत्तमओज्यै ओज्यावहै ओज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमओजयिष्यति ओजयिष्यतः ओजयिष्यन्ति
मध्यमओजयिष्यसि ओजयिष्यथः ओजयिष्यथ
उत्तमओजयिष्यामि ओजयिष्यावः ओजयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमओजयिष्यते ओजयिष्येते ओजयिष्यन्ते
मध्यमओजयिष्यसे ओजयिष्येथे ओजयिष्यध्वे
उत्तमओजयिष्ये ओजयिष्यावहे ओजयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमओजयिता ओजयितारौ ओजयितारः
मध्यमओजयितासि ओजयितास्थः ओजयितास्थ
उत्तमओजयितास्मि ओजयितास्वः ओजयितास्मः

कृदन्त

क्त
ओजित m. n. ओजिता f.

क्तवतु
ओजितवत् m. n. ओजितवती f.

शतृ
ओजयत् m. n. ओजयन्ती f.

शानच्
ओजयमान m. n. ओजयमाना f.

शानच् कर्मणि
ओज्यमान m. n. ओज्यमाना f.

लुडादेश पर
ओजयिष्यत् m. n. ओजयिष्यन्ती f.

लुडादेश आत्म
ओजयिष्यमाण m. n. ओजयिष्यमाणा f.

तव्य
ओजयितव्य m. n. ओजयितव्या f.

यत्
ओज्य m. n. ओज्या f.

अनीयर्
ओजनीय m. n. ओजनीया f.

अव्यय

तुमुन्
ओजयितुम्

क्त्वा
ओजयित्वा

ल्यप्
॰ओज्य

लिट्
ओजयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria