सुबन्तावली ?ओजयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाओजयिष्यत् ओजयिष्यन्ती ओजयिष्यती ओजयिष्यन्ति
सम्बोधनम्ओजयिष्यत् ओजयिष्यन्ती ओजयिष्यती ओजयिष्यन्ति
द्वितीयाओजयिष्यत् ओजयिष्यन्ती ओजयिष्यती ओजयिष्यन्ति
तृतीयाओजयिष्यता ओजयिष्यद्भ्याम् ओजयिष्यद्भिः
चतुर्थीओजयिष्यते ओजयिष्यद्भ्याम् ओजयिष्यद्भ्यः
पञ्चमीओजयिष्यतः ओजयिष्यद्भ्याम् ओजयिष्यद्भ्यः
षष्ठीओजयिष्यतः ओजयिष्यतोः ओजयिष्यताम्
सप्तमीओजयिष्यति ओजयिष्यतोः ओजयिष्यत्सु

अव्यय ॰ओजयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria