तिङन्तावली ?ओण्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमओणति ओणतः ओणन्ति
मध्यमओणसि ओणथः ओणथ
उत्तमओणामि ओणावः ओणामः


आत्मनेपदेएकद्विबहु
प्रथमओणते ओणेते ओणन्ते
मध्यमओणसे ओणेथे ओणध्वे
उत्तमओणे ओणावहे ओणामहे


कर्मणिएकद्विबहु
प्रथमओण्यते ओण्येते ओण्यन्ते
मध्यमओण्यसे ओण्येथे ओण्यध्वे
उत्तमओण्ये ओण्यावहे ओण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔणत् औणताम् औणन्
मध्यमऔणः औणतम् औणत
उत्तमऔणम् औणाव औणाम


आत्मनेपदेएकद्विबहु
प्रथमऔणत औणेताम् औणन्त
मध्यमऔणथाः औणेथाम् औणध्वम्
उत्तमऔणे औणावहि औणामहि


कर्मणिएकद्विबहु
प्रथमऔण्यत औण्येताम् औण्यन्त
मध्यमऔण्यथाः औण्येथाम् औण्यध्वम्
उत्तमऔण्ये औण्यावहि औण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमओणेत् ओणेताम् ओणेयुः
मध्यमओणेः ओणेतम् ओणेत
उत्तमओणेयम् ओणेव ओणेम


आत्मनेपदेएकद्विबहु
प्रथमओणेत ओणेयाताम् ओणेरन्
मध्यमओणेथाः ओणेयाथाम् ओणेध्वम्
उत्तमओणेय ओणेवहि ओणेमहि


कर्मणिएकद्विबहु
प्रथमओण्येत ओण्येयाताम् ओण्येरन्
मध्यमओण्येथाः ओण्येयाथाम् ओण्येध्वम्
उत्तमओण्येय ओण्येवहि ओण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमओणतु ओणताम् ओणन्तु
मध्यमओण ओणतम् ओणत
उत्तमओणानि ओणाव ओणाम


आत्मनेपदेएकद्विबहु
प्रथमओणताम् ओणेताम् ओणन्ताम्
मध्यमओणस्व ओणेथाम् ओणध्वम्
उत्तमओणै ओणावहै ओणामहै


कर्मणिएकद्विबहु
प्रथमओण्यताम् ओण्येताम् ओण्यन्ताम्
मध्यमओण्यस्व ओण्येथाम् ओण्यध्वम्
उत्तमओण्यै ओण्यावहै ओण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमओणिष्यति ओणिष्यतः ओणिष्यन्ति
मध्यमओणिष्यसि ओणिष्यथः ओणिष्यथ
उत्तमओणिष्यामि ओणिष्यावः ओणिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमओणिष्यते ओणिष्येते ओणिष्यन्ते
मध्यमओणिष्यसे ओणिष्येथे ओणिष्यध्वे
उत्तमओणिष्ये ओणिष्यावहे ओणिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमओणिता ओणितारौ ओणितारः
मध्यमओणितासि ओणितास्थः ओणितास्थ
उत्तमओणितास्मि ओणितास्वः ओणितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमओण ओणतुः ओणुः
मध्यमओणिथ ओणथुः ओण
उत्तमओण ओणिव ओणिम


आत्मनेपदेएकद्विबहु
प्रथमओणे ओणाते ओणिरे
मध्यमओणिषे ओणाथे ओणिध्वे
उत्तमओणे ओणिवहे ओणिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमओण्यात् ओण्यास्ताम् ओण्यासुः
मध्यमओण्याः ओण्यास्तम् ओण्यास्त
उत्तमओण्यासम् ओण्यास्व ओण्यास्म

कृदन्त

क्त
ओण्त m. n. ओण्ता f.

क्तवतु
ओण्तवत् m. n. ओण्तवती f.

शतृ
ओणत् m. n. ओणन्ती f.

शानच्
ओणमान m. n. ओणमाना f.

शानच् कर्मणि
ओण्यमान m. n. ओण्यमाना f.

लुडादेश पर
ओणिष्यत् m. n. ओणिष्यन्ती f.

लुडादेश आत्म
ओणिष्यमाण m. n. ओणिष्यमाणा f.

तव्य
ओणितव्य m. n. ओणितव्या f.

यत्
ओण्य m. n. ओण्या f.

अनीयर्
ओणनीय m. n. ओणनीया f.

लिडादेश पर
ओणिवस् m. n. ओणुषी f.

लिडादेश आत्म
ओणान m. n. ओणाना f.

अव्यय

तुमुन्
ओणितुम्

क्त्वा
ओण्त्वा

ल्यप्
॰ओण्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria