सुबन्तावली ?ओणत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाओणत् ओणन्ती ओणती ओणन्ति
सम्बोधनम्ओणत् ओणन्ती ओणती ओणन्ति
द्वितीयाओणत् ओणन्ती ओणती ओणन्ति
तृतीयाओणता ओणद्भ्याम् ओणद्भिः
चतुर्थीओणते ओणद्भ्याम् ओणद्भ्यः
पञ्चमीओणतः ओणद्भ्याम् ओणद्भ्यः
षष्ठीओणतः ओणतोः ओणताम्
सप्तमीओणति ओणतोः ओणत्सु

अव्यय ॰ओणतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria