तिङन्तावली नुद्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनुदति नुदतः नुदन्ति
मध्यमनुदसि नुदथः नुदथ
उत्तमनुदामि नुदावः नुदामः


आत्मनेपदेएकद्विबहु
प्रथमनुदते नुदेते नुदन्ते
मध्यमनुदसे नुदेथे नुदध्वे
उत्तमनुदे नुदावहे नुदामहे


कर्मणिएकद्विबहु
प्रथमनुद्यते नुद्येते नुद्यन्ते
मध्यमनुद्यसे नुद्येथे नुद्यध्वे
उत्तमनुद्ये नुद्यावहे नुद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनुदत् अनुदताम् अनुदन्
मध्यमअनुदः अनुदतम् अनुदत
उत्तमअनुदम् अनुदाव अनुदाम


आत्मनेपदेएकद्विबहु
प्रथमअनुदत अनुदेताम् अनुदन्त
मध्यमअनुदथाः अनुदेथाम् अनुदध्वम्
उत्तमअनुदे अनुदावहि अनुदामहि


कर्मणिएकद्विबहु
प्रथमअनुद्यत अनुद्येताम् अनुद्यन्त
मध्यमअनुद्यथाः अनुद्येथाम् अनुद्यध्वम्
उत्तमअनुद्ये अनुद्यावहि अनुद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनुदेत् नुदेताम् नुदेयुः
मध्यमनुदेः नुदेतम् नुदेत
उत्तमनुदेयम् नुदेव नुदेम


आत्मनेपदेएकद्विबहु
प्रथमनुदेत नुदेयाताम् नुदेरन्
मध्यमनुदेथाः नुदेयाथाम् नुदेध्वम्
उत्तमनुदेय नुदेवहि नुदेमहि


कर्मणिएकद्विबहु
प्रथमनुद्येत नुद्येयाताम् नुद्येरन्
मध्यमनुद्येथाः नुद्येयाथाम् नुद्येध्वम्
उत्तमनुद्येय नुद्येवहि नुद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनुदतु नुदताम् नुदन्तु
मध्यमनुद नुदतम् नुदत
उत्तमनुदानि नुदाव नुदाम


आत्मनेपदेएकद्विबहु
प्रथमनुदताम् नुदेताम् नुदन्ताम्
मध्यमनुदस्व नुदेथाम् नुदध्वम्
उत्तमनुदै नुदावहै नुदामहै


कर्मणिएकद्विबहु
प्रथमनुद्यताम् नुद्येताम् नुद्यन्ताम्
मध्यमनुद्यस्व नुद्येथाम् नुद्यध्वम्
उत्तमनुद्यै नुद्यावहै नुद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनोत्स्यति नोत्स्यतः नोत्स्यन्ति
मध्यमनोत्स्यसि नोत्स्यथः नोत्स्यथ
उत्तमनोत्स्यामि नोत्स्यावः नोत्स्यामः


आत्मनेपदेएकद्विबहु
प्रथमनोत्स्यते नोत्स्येते नोत्स्यन्ते
मध्यमनोत्स्यसे नोत्स्येथे नोत्स्यध्वे
उत्तमनोत्स्ये नोत्स्यावहे नोत्स्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनोत्ता नोत्तारौ नोत्तारः
मध्यमनोत्तासि नोत्तास्थः नोत्तास्थ
उत्तमनोत्तास्मि नोत्तास्वः नोत्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमनुनोद नुनुदतुः नुनुदुः
मध्यमनुनोदिथ नुनुदथुः नुनुद
उत्तमनुनोद नुनुदिव नुनुदिम


आत्मनेपदेएकद्विबहु
प्रथमनुनुदे नुनुदाते नुनुदिरे
मध्यमनुनुदिषे नुनुदाथे नुनुदिध्वे
उत्तमनुनुदे नुनुदिवहे नुनुदिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमनुद्यात् नुद्यास्ताम् नुद्यासुः
मध्यमनुद्याः नुद्यास्तम् नुद्यास्त
उत्तमनुद्यासम् नुद्यास्व नुद्यास्म

कृदन्त

क्त
नुन्न m. n. नुन्ना f.

क्त
नुदित m. n. नुदिता f.

क्त
नुत्त m. n. नुत्ता f.

क्तवतु
नुत्तवत् m. n. नुत्तवती f.

क्तवतु
नुदितवत् m. n. नुदितवती f.

क्तवतु
नुन्नवत् m. n. नुन्नवती f.

शतृ
नुदत् m. n. नुदन्ती f.

शानच्
नुदमान m. n. नुदमाना f.

शानच् कर्मणि
नुद्यमान m. n. नुद्यमाना f.

लुडादेश पर
नोत्स्यत् m. n. नोत्स्यन्ती f.

लुडादेश आत्म
नोत्स्यमान m. n. नोत्स्यमाना f.

तव्य
नोत्तव्य m. n. नोत्तव्या f.

यत्
नोद्य m. n. नोद्या f.

अनीयर्
नोदनीय m. n. नोदनीया f.

लिडादेश पर
नुनुद्वस् m. n. नुनुदुषी f.

लिडादेश आत्म
नुनुदान m. n. नुनुदाना f.

अव्यय

तुमुन्
नोत्तुम्

क्त्वा
नुत्त्वा

ल्यप्
॰नुद्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमनोदयति नोदयतः नोदयन्ति
मध्यमनोदयसि नोदयथः नोदयथ
उत्तमनोदयामि नोदयावः नोदयामः


आत्मनेपदेएकद्विबहु
प्रथमनोदयते नोदयेते नोदयन्ते
मध्यमनोदयसे नोदयेथे नोदयध्वे
उत्तमनोदये नोदयावहे नोदयामहे


कर्मणिएकद्विबहु
प्रथमनोद्यते नोद्येते नोद्यन्ते
मध्यमनोद्यसे नोद्येथे नोद्यध्वे
उत्तमनोद्ये नोद्यावहे नोद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनोदयत् अनोदयताम् अनोदयन्
मध्यमअनोदयः अनोदयतम् अनोदयत
उत्तमअनोदयम् अनोदयाव अनोदयाम


आत्मनेपदेएकद्विबहु
प्रथमअनोदयत अनोदयेताम् अनोदयन्त
मध्यमअनोदयथाः अनोदयेथाम् अनोदयध्वम्
उत्तमअनोदये अनोदयावहि अनोदयामहि


कर्मणिएकद्विबहु
प्रथमअनोद्यत अनोद्येताम् अनोद्यन्त
मध्यमअनोद्यथाः अनोद्येथाम् अनोद्यध्वम्
उत्तमअनोद्ये अनोद्यावहि अनोद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनोदयेत् नोदयेताम् नोदयेयुः
मध्यमनोदयेः नोदयेतम् नोदयेत
उत्तमनोदयेयम् नोदयेव नोदयेम


आत्मनेपदेएकद्विबहु
प्रथमनोदयेत नोदयेयाताम् नोदयेरन्
मध्यमनोदयेथाः नोदयेयाथाम् नोदयेध्वम्
उत्तमनोदयेय नोदयेवहि नोदयेमहि


कर्मणिएकद्विबहु
प्रथमनोद्येत नोद्येयाताम् नोद्येरन्
मध्यमनोद्येथाः नोद्येयाथाम् नोद्येध्वम्
उत्तमनोद्येय नोद्येवहि नोद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनोदयतु नोदयताम् नोदयन्तु
मध्यमनोदय नोदयतम् नोदयत
उत्तमनोदयानि नोदयाव नोदयाम


आत्मनेपदेएकद्विबहु
प्रथमनोदयताम् नोदयेताम् नोदयन्ताम्
मध्यमनोदयस्व नोदयेथाम् नोदयध्वम्
उत्तमनोदयै नोदयावहै नोदयामहै


कर्मणिएकद्विबहु
प्रथमनोद्यताम् नोद्येताम् नोद्यन्ताम्
मध्यमनोद्यस्व नोद्येथाम् नोद्यध्वम्
उत्तमनोद्यै नोद्यावहै नोद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनोदयिष्यति नोदयिष्यतः नोदयिष्यन्ति
मध्यमनोदयिष्यसि नोदयिष्यथः नोदयिष्यथ
उत्तमनोदयिष्यामि नोदयिष्यावः नोदयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनोदयिष्यते नोदयिष्येते नोदयिष्यन्ते
मध्यमनोदयिष्यसे नोदयिष्येथे नोदयिष्यध्वे
उत्तमनोदयिष्ये नोदयिष्यावहे नोदयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनोदयिता नोदयितारौ नोदयितारः
मध्यमनोदयितासि नोदयितास्थः नोदयितास्थ
उत्तमनोदयितास्मि नोदयितास्वः नोदयितास्मः

कृदन्त

क्त
नोदित m. n. नोदिता f.

क्तवतु
नोदितवत् m. n. नोदितवती f.

शतृ
नोदयत् m. n. नोदयन्ती f.

शानच्
नोदयमान m. n. नोदयमाना f.

शानच् कर्मणि
नोद्यमान m. n. नोद्यमाना f.

लुडादेश पर
नोदयिष्यत् m. n. नोदयिष्यन्ती f.

लुडादेश आत्म
नोदयिष्यमाण m. n. नोदयिष्यमाणा f.

यत्
नोद्य m. n. नोद्या f.

अनीयर्
नोदनीय m. n. नोदनीया f.

तव्य
नोदयितव्य m. n. नोदयितव्या f.

अव्यय

तुमुन्
नोदयितुम्

क्त्वा
नोदयित्वा

ल्यप्
॰नोद्य

लिट्
नोदयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमनुनुत्सति नुनुत्सतः नुनुत्सन्ति
मध्यमनुनुत्ससि नुनुत्सथः नुनुत्सथ
उत्तमनुनुत्सामि नुनुत्सावः नुनुत्सामः


कर्मणिएकद्विबहु
प्रथमनुनुत्स्यते नुनुत्स्येते नुनुत्स्यन्ते
मध्यमनुनुत्स्यसे नुनुत्स्येथे नुनुत्स्यध्वे
उत्तमनुनुत्स्ये नुनुत्स्यावहे नुनुत्स्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनुनुत्सत् अनुनुत्सताम् अनुनुत्सन्
मध्यमअनुनुत्सः अनुनुत्सतम् अनुनुत्सत
उत्तमअनुनुत्सम् अनुनुत्साव अनुनुत्साम


कर्मणिएकद्विबहु
प्रथमअनुनुत्स्यत अनुनुत्स्येताम् अनुनुत्स्यन्त
मध्यमअनुनुत्स्यथाः अनुनुत्स्येथाम् अनुनुत्स्यध्वम्
उत्तमअनुनुत्स्ये अनुनुत्स्यावहि अनुनुत्स्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनुनुत्सेत् नुनुत्सेताम् नुनुत्सेयुः
मध्यमनुनुत्सेः नुनुत्सेतम् नुनुत्सेत
उत्तमनुनुत्सेयम् नुनुत्सेव नुनुत्सेम


कर्मणिएकद्विबहु
प्रथमनुनुत्स्येत नुनुत्स्येयाताम् नुनुत्स्येरन्
मध्यमनुनुत्स्येथाः नुनुत्स्येयाथाम् नुनुत्स्येध्वम्
उत्तमनुनुत्स्येय नुनुत्स्येवहि नुनुत्स्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनुनुत्सतु नुनुत्सताम् नुनुत्सन्तु
मध्यमनुनुत्स नुनुत्सतम् नुनुत्सत
उत्तमनुनुत्सानि नुनुत्साव नुनुत्साम


कर्मणिएकद्विबहु
प्रथमनुनुत्स्यताम् नुनुत्स्येताम् नुनुत्स्यन्ताम्
मध्यमनुनुत्स्यस्व नुनुत्स्येथाम् नुनुत्स्यध्वम्
उत्तमनुनुत्स्यै नुनुत्स्यावहै नुनुत्स्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनुनुत्स्यति नुनुत्स्यतः नुनुत्स्यन्ति
मध्यमनुनुत्स्यसि नुनुत्स्यथः नुनुत्स्यथ
उत्तमनुनुत्स्यामि नुनुत्स्यावः नुनुत्स्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमनुनुत्सिता नुनुत्सितारौ नुनुत्सितारः
मध्यमनुनुत्सितासि नुनुत्सितास्थः नुनुत्सितास्थ
उत्तमनुनुत्सितास्मि नुनुत्सितास्वः नुनुत्सितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमनुनुनुत्स नुनुनुत्सतुः नुनुनुत्सुः
मध्यमनुनुनुत्सिथ नुनुनुत्सथुः नुनुनुत्स
उत्तमनुनुनुत्स नुनुनुत्सिव नुनुनुत्सिम

कृदन्त

क्त
नुनुत्सित m. n. नुनुत्सिता f.

क्तवतु
नुनुत्सितवत् m. n. नुनुत्सितवती f.

शतृ
नुनुत्सत् m. n. नुनुत्सन्ती f.

शानच् कर्मणि
नुनुत्स्यमान m. n. नुनुत्स्यमाना f.

लुडादेश पर
नुनुत्स्यत् m. n. नुनुत्स्यन्ती f.

अनीयर्
नुनुत्सनीय m. n. नुनुत्सनीया f.

यत्
नुनुत्स्य m. n. नुनुत्स्या f.

तव्य
नुनुत्सितव्य m. n. नुनुत्सितव्या f.

लिडादेश पर
नुनुनुत्स्वस् m. n. नुनुनुत्सुषी f.

अव्यय

तुमुन्
नुनुत्सितुम्

क्त्वा
नुनुत्सित्वा

ल्यप्
॰नुनुत्स्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria