सुबन्तावली ?नोदयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमानोदयिष्यन्ती नोदयिष्यन्त्यौ नोदयिष्यन्त्यः
सम्बोधनम्नोदयिष्यन्ति नोदयिष्यन्त्यौ नोदयिष्यन्त्यः
द्वितीयानोदयिष्यन्तीम् नोदयिष्यन्त्यौ नोदयिष्यन्तीः
तृतीयानोदयिष्यन्त्या नोदयिष्यन्तीभ्याम् नोदयिष्यन्तीभिः
चतुर्थीनोदयिष्यन्त्यै नोदयिष्यन्तीभ्याम् नोदयिष्यन्तीभ्यः
पञ्चमीनोदयिष्यन्त्याः नोदयिष्यन्तीभ्याम् नोदयिष्यन्तीभ्यः
षष्ठीनोदयिष्यन्त्याः नोदयिष्यन्त्योः नोदयिष्यन्तीनाम्
सप्तमीनोदयिष्यन्त्याम् नोदयिष्यन्त्योः नोदयिष्यन्तीषु

समास नोदयिष्यन्ति नोदयिष्यन्ती

अव्यय ॰नोदयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria