सुबन्तावली ?नाययिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमानाययिष्यमाणः नाययिष्यमाणौ नाययिष्यमाणाः
सम्बोधनम्नाययिष्यमाण नाययिष्यमाणौ नाययिष्यमाणाः
द्वितीयानाययिष्यमाणम् नाययिष्यमाणौ नाययिष्यमाणान्
तृतीयानाययिष्यमाणेन नाययिष्यमाणाभ्याम् नाययिष्यमाणैः नाययिष्यमाणेभिः
चतुर्थीनाययिष्यमाणाय नाययिष्यमाणाभ्याम् नाययिष्यमाणेभ्यः
पञ्चमीनाययिष्यमाणात् नाययिष्यमाणाभ्याम् नाययिष्यमाणेभ्यः
षष्ठीनाययिष्यमाणस्य नाययिष्यमाणयोः नाययिष्यमाणानाम्
सप्तमीनाययिष्यमाणे नाययिष्यमाणयोः नाययिष्यमाणेषु

समास नाययिष्यमाण

अव्यय ॰नाययिष्यमाणम् ॰नाययिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria