सुबन्तावली ?निष्कयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमानिष्कयिष्यन्ती निष्कयिष्यन्त्यौ निष्कयिष्यन्त्यः
सम्बोधनम्निष्कयिष्यन्ति निष्कयिष्यन्त्यौ निष्कयिष्यन्त्यः
द्वितीयानिष्कयिष्यन्तीम् निष्कयिष्यन्त्यौ निष्कयिष्यन्तीः
तृतीयानिष्कयिष्यन्त्या निष्कयिष्यन्तीभ्याम् निष्कयिष्यन्तीभिः
चतुर्थीनिष्कयिष्यन्त्यै निष्कयिष्यन्तीभ्याम् निष्कयिष्यन्तीभ्यः
पञ्चमीनिष्कयिष्यन्त्याः निष्कयिष्यन्तीभ्याम् निष्कयिष्यन्तीभ्यः
षष्ठीनिष्कयिष्यन्त्याः निष्कयिष्यन्त्योः निष्कयिष्यन्तीनाम्
सप्तमीनिष्कयिष्यन्त्याम् निष्कयिष्यन्त्योः निष्कयिष्यन्तीषु

समास निष्कयिष्यन्ति निष्कयिष्यन्ती

अव्यय ॰निष्कयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria