तिङन्तावली
नभ्
Roma
अप्रत्ययान्तधातु
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
नभते
नभेते
नभन्ते
मध्यम
नभसे
नभेथे
नभध्वे
उत्तम
नभे
नभावहे
नभामहे
कर्मणि
एक
द्वि
बहु
प्रथम
नभ्यते
नभ्येते
नभ्यन्ते
मध्यम
नभ्यसे
नभ्येथे
नभ्यध्वे
उत्तम
नभ्ये
नभ्यावहे
नभ्यामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अनभत
अनभेताम्
अनभन्त
मध्यम
अनभथाः
अनभेथाम्
अनभध्वम्
उत्तम
अनभे
अनभावहि
अनभामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अनभ्यत
अनभ्येताम्
अनभ्यन्त
मध्यम
अनभ्यथाः
अनभ्येथाम्
अनभ्यध्वम्
उत्तम
अनभ्ये
अनभ्यावहि
अनभ्यामहि
लिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
नभेत
नभेयाताम्
नभेरन्
मध्यम
नभेथाः
नभेयाथाम्
नभेध्वम्
उत्तम
नभेय
नभेवहि
नभेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
नभ्येत
नभ्येयाताम्
नभ्येरन्
मध्यम
नभ्येथाः
नभ्येयाथाम्
नभ्येध्वम्
उत्तम
नभ्येय
नभ्येवहि
नभ्येमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
नभताम्
नभेताम्
नभन्ताम्
मध्यम
नभस्व
नभेथाम्
नभध्वम्
उत्तम
नभै
नभावहै
नभामहै
कर्मणि
एक
द्वि
बहु
प्रथम
नभ्यताम्
नभ्येताम्
नभ्यन्ताम्
मध्यम
नभ्यस्व
नभ्येथाम्
नभ्यध्वम्
उत्तम
नभ्यै
नभ्यावहै
नभ्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नभिष्यति
नभिष्यतः
नभिष्यन्ति
मध्यम
नभिष्यसि
नभिष्यथः
नभिष्यथ
उत्तम
नभिष्यामि
नभिष्यावः
नभिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
नभिष्यते
नभिष्येते
नभिष्यन्ते
मध्यम
नभिष्यसे
नभिष्येथे
नभिष्यध्वे
उत्तम
नभिष्ये
नभिष्यावहे
नभिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नभिता
नभितारौ
नभितारः
मध्यम
नभितासि
नभितास्थः
नभितास्थ
उत्तम
नभितास्मि
नभितास्वः
नभितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ननाभ
नेभतुः
नेभुः
मध्यम
नेभिथ
ननब्ध
नेभथुः
नेभ
उत्तम
ननाभ
ननभ
नेभिव
नेभिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
नेभे
नेभाते
नेभिरे
मध्यम
नेभिषे
नेभाथे
नेभिध्वे
उत्तम
नेभे
नेभिवहे
नेभिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नभ्यात्
नभ्यास्ताम्
नभ्यासुः
मध्यम
नभ्याः
नभ्यास्तम्
नभ्यास्त
उत्तम
नभ्यासम्
नभ्यास्व
नभ्यास्म
कृदन्त
क्त
नब्ध
m.
n.
नब्धा
f.
क्तवतु
नब्धवत्
m.
n.
नब्धवती
f.
शानच्
नभमान
m.
n.
नभमाना
f.
शानच् कर्मणि
नभ्यमान
m.
n.
नभ्यमाना
f.
लुडादेश पर
नभिष्यत्
m.
n.
नभिष्यन्ती
f.
लुडादेश आत्म
नभिष्यमाण
m.
n.
नभिष्यमाणा
f.
तव्य
नभितव्य
m.
n.
नभितव्या
f.
यत्
नभ्य
m.
n.
नभ्या
f.
अनीयर्
नभनीय
m.
n.
नभनीया
f.
लिडादेश पर
नेभिवस्
m.
n.
नेभुषी
f.
लिडादेश आत्म
नेभान
m.
n.
नेभाना
f.
अव्यय
तुमुन्
नभितुम्
क्त्वा
नब्ध्वा
ल्यप्
॰नभ्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025