सुबन्तावली ?नभमान

Roma

नपुंसकम्एकद्विबहु
प्रथमानभमानम् नभमाने नभमानानि
सम्बोधनम्नभमान नभमाने नभमानानि
द्वितीयानभमानम् नभमाने नभमानानि
तृतीयानभमानेन नभमानाभ्याम् नभमानैः
चतुर्थीनभमानाय नभमानाभ्याम् नभमानेभ्यः
पञ्चमीनभमानात् नभमानाभ्याम् नभमानेभ्यः
षष्ठीनभमानस्य नभमानयोः नभमानानाम्
सप्तमीनभमाने नभमानयोः नभमानेषु

समास नभमान

अव्यय ॰नभमानम् ॰नभमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria