तिङन्तावली मूर्छ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममूर्छति मूर्छतः मूर्छन्ति
मध्यममूर्छसि मूर्छथः मूर्छथ
उत्तममूर्छामि मूर्छावः मूर्छामः


कर्मणिएकद्विबहु
प्रथममूर्छ्यते मूर्छ्येते मूर्छ्यन्ते
मध्यममूर्छ्यसे मूर्छ्येथे मूर्छ्यध्वे
उत्तममूर्छ्ये मूर्छ्यावहे मूर्छ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमूर्छत् अमूर्छताम् अमूर्छन्
मध्यमअमूर्छः अमूर्छतम् अमूर्छत
उत्तमअमूर्छम् अमूर्छाव अमूर्छाम


कर्मणिएकद्विबहु
प्रथमअमूर्छ्यत अमूर्छ्येताम् अमूर्छ्यन्त
मध्यमअमूर्छ्यथाः अमूर्छ्येथाम् अमूर्छ्यध्वम्
उत्तमअमूर्छ्ये अमूर्छ्यावहि अमूर्छ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममूर्छेत् मूर्छेताम् मूर्छेयुः
मध्यममूर्छेः मूर्छेतम् मूर्छेत
उत्तममूर्छेयम् मूर्छेव मूर्छेम


कर्मणिएकद्विबहु
प्रथममूर्छ्येत मूर्छ्येयाताम् मूर्छ्येरन्
मध्यममूर्छ्येथाः मूर्छ्येयाथाम् मूर्छ्येध्वम्
उत्तममूर्छ्येय मूर्छ्येवहि मूर्छ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममूर्छतु मूर्छताम् मूर्छन्तु
मध्यममूर्छ मूर्छतम् मूर्छत
उत्तममूर्छानि मूर्छाव मूर्छाम


कर्मणिएकद्विबहु
प्रथममूर्छ्यताम् मूर्छ्येताम् मूर्छ्यन्ताम्
मध्यममूर्छ्यस्व मूर्छ्येथाम् मूर्छ्यध्वम्
उत्तममूर्छ्यै मूर्छ्यावहै मूर्छ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममूर्छिष्यति मूर्छिष्यतः मूर्छिष्यन्ति
मध्यममूर्छिष्यसि मूर्छिष्यथः मूर्छिष्यथ
उत्तममूर्छिष्यामि मूर्छिष्यावः मूर्छिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथममूर्छिता मूर्छितारौ मूर्छितारः
मध्यममूर्छितासि मूर्छितास्थः मूर्छितास्थ
उत्तममूर्छितास्मि मूर्छितास्वः मूर्छितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथममुमूर्छ मुमूर्छतुः मुमूर्छुः
मध्यममुमूर्छिथ मुमूर्छथुः मुमूर्छ
उत्तममुमूर्छ मुमूर्छिव मुमूर्छिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअमूर्छीत् अमूर्छिष्टाम् अमूर्छिषुः
मध्यमअमूर्छीः अमूर्छिष्टम् अमूर्छिष्ट
उत्तमअमूर्छिषम् अमूर्छिष्व अमूर्छिष्म


आत्मनेपदेएकद्विबहु
प्रथमअमूर्छिष्ट अमूर्छिषाताम् अमूर्छिषत
मध्यमअमूर्छिष्ठाः अमूर्छिषाथाम् अमूर्छिध्वम्
उत्तमअमूर्छिषि अमूर्छिष्वहि अमूर्छिष्महि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथममूर्छीत् मूर्छिष्टाम् मूर्छिषुः
मध्यममूर्छीः मूर्छिष्टम् मूर्छिष्ट
उत्तममूर्छिषम् मूर्छिष्व मूर्छिष्म


आत्मनेपदेएकद्विबहु
प्रथममूर्छिष्ट मूर्छिषाताम् मूर्छिषत
मध्यममूर्छिष्ठाः मूर्छिषाथाम् मूर्छिध्वम्
उत्तममूर्छिषि मूर्छिष्वहि मूर्छिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममूर्छ्यात् मूर्छ्यास्ताम् मूर्छ्यासुः
मध्यममूर्छ्याः मूर्छ्यास्तम् मूर्छ्यास्त
उत्तममूर्छ्यासम् मूर्छ्यास्व मूर्छ्यास्म

कृदन्त

क्त
मूर्छित m. n. मूर्छिता f.

क्त
मूर्त m. n. मूर्ता f.

क्तवतु
मूर्तवत् m. n. मूर्तवती f.

क्तवतु
मूर्छितवत् m. n. मूर्छितवती f.

शतृ
मूर्छत् m. n. मूर्छन्ती f.

शानच् कर्मणि
मूर्छ्यमान m. n. मूर्छ्यमाना f.

लुडादेश पर
मूर्छिष्यत् m. n. मूर्छिष्यन्ती f.

तव्य
मूर्छितव्य m. n. मूर्छितव्या f.

यत्
मूर्छ्य m. n. मूर्छ्या f.

अनीयर्
मूर्छनीय m. n. मूर्छनीया f.

लिडादेश पर
मुमूर्छ्वस् m. n. मुमूर्छुषी f.

अव्यय

तुमुन्
मूर्छितुम्

क्त्वा
मूर्त्वा

क्त्वा
मूर्छित्वा

ल्यप्
॰मूर्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथममूर्छयति मूर्छयतः मूर्छयन्ति
मध्यममूर्छयसि मूर्छयथः मूर्छयथ
उत्तममूर्छयामि मूर्छयावः मूर्छयामः


आत्मनेपदेएकद्विबहु
प्रथममूर्छयते मूर्छयेते मूर्छयन्ते
मध्यममूर्छयसे मूर्छयेथे मूर्छयध्वे
उत्तममूर्छये मूर्छयावहे मूर्छयामहे


कर्मणिएकद्विबहु
प्रथममूर्छ्यते मूर्छ्येते मूर्छ्यन्ते
मध्यममूर्छ्यसे मूर्छ्येथे मूर्छ्यध्वे
उत्तममूर्छ्ये मूर्छ्यावहे मूर्छ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमूर्छयत् अमूर्छयताम् अमूर्छयन्
मध्यमअमूर्छयः अमूर्छयतम् अमूर्छयत
उत्तमअमूर्छयम् अमूर्छयाव अमूर्छयाम


आत्मनेपदेएकद्विबहु
प्रथमअमूर्छयत अमूर्छयेताम् अमूर्छयन्त
मध्यमअमूर्छयथाः अमूर्छयेथाम् अमूर्छयध्वम्
उत्तमअमूर्छये अमूर्छयावहि अमूर्छयामहि


कर्मणिएकद्विबहु
प्रथमअमूर्छ्यत अमूर्छ्येताम् अमूर्छ्यन्त
मध्यमअमूर्छ्यथाः अमूर्छ्येथाम् अमूर्छ्यध्वम्
उत्तमअमूर्छ्ये अमूर्छ्यावहि अमूर्छ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममूर्छयेत् मूर्छयेताम् मूर्छयेयुः
मध्यममूर्छयेः मूर्छयेतम् मूर्छयेत
उत्तममूर्छयेयम् मूर्छयेव मूर्छयेम


आत्मनेपदेएकद्विबहु
प्रथममूर्छयेत मूर्छयेयाताम् मूर्छयेरन्
मध्यममूर्छयेथाः मूर्छयेयाथाम् मूर्छयेध्वम्
उत्तममूर्छयेय मूर्छयेवहि मूर्छयेमहि


कर्मणिएकद्विबहु
प्रथममूर्छ्येत मूर्छ्येयाताम् मूर्छ्येरन्
मध्यममूर्छ्येथाः मूर्छ्येयाथाम् मूर्छ्येध्वम्
उत्तममूर्छ्येय मूर्छ्येवहि मूर्छ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममूर्छयतु मूर्छयताम् मूर्छयन्तु
मध्यममूर्छय मूर्छयतम् मूर्छयत
उत्तममूर्छयानि मूर्छयाव मूर्छयाम


आत्मनेपदेएकद्विबहु
प्रथममूर्छयताम् मूर्छयेताम् मूर्छयन्ताम्
मध्यममूर्छयस्व मूर्छयेथाम् मूर्छयध्वम्
उत्तममूर्छयै मूर्छयावहै मूर्छयामहै


कर्मणिएकद्विबहु
प्रथममूर्छ्यताम् मूर्छ्येताम् मूर्छ्यन्ताम्
मध्यममूर्छ्यस्व मूर्छ्येथाम् मूर्छ्यध्वम्
उत्तममूर्छ्यै मूर्छ्यावहै मूर्छ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममूर्छयिष्यति मूर्छयिष्यतः मूर्छयिष्यन्ति
मध्यममूर्छयिष्यसि मूर्छयिष्यथः मूर्छयिष्यथ
उत्तममूर्छयिष्यामि मूर्छयिष्यावः मूर्छयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममूर्छयिष्यते मूर्छयिष्येते मूर्छयिष्यन्ते
मध्यममूर्छयिष्यसे मूर्छयिष्येथे मूर्छयिष्यध्वे
उत्तममूर्छयिष्ये मूर्छयिष्यावहे मूर्छयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममूर्छयिता मूर्छयितारौ मूर्छयितारः
मध्यममूर्छयितासि मूर्छयितास्थः मूर्छयितास्थ
उत्तममूर्छयितास्मि मूर्छयितास्वः मूर्छयितास्मः

कृदन्त

क्त
मूर्छित m. n. मूर्छिता f.

क्तवतु
मूर्छितवत् m. n. मूर्छितवती f.

शतृ
मूर्छयत् m. n. मूर्छयन्ती f.

शानच्
मूर्छयमान m. n. मूर्छयमाना f.

शानच् कर्मणि
मूर्छ्यमान m. n. मूर्छ्यमाना f.

लुडादेश पर
मूर्छयिष्यत् m. n. मूर्छयिष्यन्ती f.

लुडादेश आत्म
मूर्छयिष्यमाण m. n. मूर्छयिष्यमाणा f.

यत्
मूर्छ्य m. n. मूर्छ्या f.

अनीयर्
मूर्छनीय m. n. मूर्छनीया f.

तव्य
मूर्छयितव्य m. n. मूर्छयितव्या f.

अव्यय

तुमुन्
मूर्छयितुम्

क्त्वा
मूर्छयित्वा

ल्यप्
॰मूर्छ्य

लिट्
मूर्छयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria