तिङन्तावली मूष्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममूषति मूषतः मूषन्ति
मध्यममूषसि मूषथः मूषथ
उत्तममूषामि मूषावः मूषामः


आत्मनेपदेएकद्विबहु
प्रथममूषते मूषेते मूषन्ते
मध्यममूषसे मूषेथे मूषध्वे
उत्तममूषे मूषावहे मूषामहे


कर्मणिएकद्विबहु
प्रथममूष्यते मूष्येते मूष्यन्ते
मध्यममूष्यसे मूष्येथे मूष्यध्वे
उत्तममूष्ये मूष्यावहे मूष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमूषत् अमूषताम् अमूषन्
मध्यमअमूषः अमूषतम् अमूषत
उत्तमअमूषम् अमूषाव अमूषाम


आत्मनेपदेएकद्विबहु
प्रथमअमूषत अमूषेताम् अमूषन्त
मध्यमअमूषथाः अमूषेथाम् अमूषध्वम्
उत्तमअमूषे अमूषावहि अमूषामहि


कर्मणिएकद्विबहु
प्रथमअमूष्यत अमूष्येताम् अमूष्यन्त
मध्यमअमूष्यथाः अमूष्येथाम् अमूष्यध्वम्
उत्तमअमूष्ये अमूष्यावहि अमूष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममूषेत् मूषेताम् मूषेयुः
मध्यममूषेः मूषेतम् मूषेत
उत्तममूषेयम् मूषेव मूषेम


आत्मनेपदेएकद्विबहु
प्रथममूषेत मूषेयाताम् मूषेरन्
मध्यममूषेथाः मूषेयाथाम् मूषेध्वम्
उत्तममूषेय मूषेवहि मूषेमहि


कर्मणिएकद्विबहु
प्रथममूष्येत मूष्येयाताम् मूष्येरन्
मध्यममूष्येथाः मूष्येयाथाम् मूष्येध्वम्
उत्तममूष्येय मूष्येवहि मूष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममूषतु मूषताम् मूषन्तु
मध्यममूष मूषतम् मूषत
उत्तममूषाणि मूषाव मूषाम


आत्मनेपदेएकद्विबहु
प्रथममूषताम् मूषेताम् मूषन्ताम्
मध्यममूषस्व मूषेथाम् मूषध्वम्
उत्तममूषै मूषावहै मूषामहै


कर्मणिएकद्विबहु
प्रथममूष्यताम् मूष्येताम् मूष्यन्ताम्
मध्यममूष्यस्व मूष्येथाम् मूष्यध्वम्
उत्तममूष्यै मूष्यावहै मूष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममूषिष्यति मूषिष्यतः मूषिष्यन्ति
मध्यममूषिष्यसि मूषिष्यथः मूषिष्यथ
उत्तममूषिष्यामि मूषिष्यावः मूषिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममूषिष्यते मूषिष्येते मूषिष्यन्ते
मध्यममूषिष्यसे मूषिष्येथे मूषिष्यध्वे
उत्तममूषिष्ये मूषिष्यावहे मूषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममूषिता मूषितारौ मूषितारः
मध्यममूषितासि मूषितास्थः मूषितास्थ
उत्तममूषितास्मि मूषितास्वः मूषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथममुमूष मुमूषतुः मुमूषुः
मध्यममुमूषिथ मुमूषथुः मुमूष
उत्तममुमूष मुमूषिव मुमूषिम


आत्मनेपदेएकद्विबहु
प्रथममुमूषे मुमूषाते मुमूषिरे
मध्यममुमूषिषे मुमूषाथे मुमूषिध्वे
उत्तममुमूषे मुमूषिवहे मुमूषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममूष्यात् मूष्यास्ताम् मूष्यासुः
मध्यममूष्याः मूष्यास्तम् मूष्यास्त
उत्तममूष्यासम् मूष्यास्व मूष्यास्म

कृदन्त

क्त
मूष्ट m. n. मूष्टा f.

क्तवतु
मूष्टवत् m. n. मूष्टवती f.

शतृ
मूषत् m. n. मूषन्ती f.

शानच्
मूषमाण m. n. मूषमाणा f.

शानच् कर्मणि
मूष्यमाण m. n. मूष्यमाणा f.

लुडादेश पर
मूषिष्यत् m. n. मूषिष्यन्ती f.

लुडादेश आत्म
मूषिष्यमाण m. n. मूषिष्यमाणा f.

तव्य
मूषितव्य m. n. मूषितव्या f.

यत्
मूष्य m. n. मूष्या f.

अनीयर्
मूषणीय m. n. मूषणीया f.

लिडादेश पर
मुमूष्वस् m. n. मुमूषुषी f.

लिडादेश आत्म
मुमूषाण m. n. मुमूषाणा f.

अव्यय

तुमुन्
मूषितुम्

क्त्वा
मूष्ट्वा

ल्यप्
॰मूष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria