तिङन्तावली मिथ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममेथति मेथतः मेथन्ति
मध्यममेथसि मेथथः मेथथ
उत्तममेथामि मेथावः मेथामः


आत्मनेपदेएकद्विबहु
प्रथममेथते मेथेते मेथन्ते
मध्यममेथसे मेथेथे मेथध्वे
उत्तममेथे मेथावहे मेथामहे


कर्मणिएकद्विबहु
प्रथममिथ्यते मिथ्येते मिथ्यन्ते
मध्यममिथ्यसे मिथ्येथे मिथ्यध्वे
उत्तममिथ्ये मिथ्यावहे मिथ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमेथत् अमेथताम् अमेथन्
मध्यमअमेथः अमेथतम् अमेथत
उत्तमअमेथम् अमेथाव अमेथाम


आत्मनेपदेएकद्विबहु
प्रथमअमेथत अमेथेताम् अमेथन्त
मध्यमअमेथथाः अमेथेथाम् अमेथध्वम्
उत्तमअमेथे अमेथावहि अमेथामहि


कर्मणिएकद्विबहु
प्रथमअमिथ्यत अमिथ्येताम् अमिथ्यन्त
मध्यमअमिथ्यथाः अमिथ्येथाम् अमिथ्यध्वम्
उत्तमअमिथ्ये अमिथ्यावहि अमिथ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममेथेत् मेथेताम् मेथेयुः
मध्यममेथेः मेथेतम् मेथेत
उत्तममेथेयम् मेथेव मेथेम


आत्मनेपदेएकद्विबहु
प्रथममेथेत मेथेयाताम् मेथेरन्
मध्यममेथेथाः मेथेयाथाम् मेथेध्वम्
उत्तममेथेय मेथेवहि मेथेमहि


कर्मणिएकद्विबहु
प्रथममिथ्येत मिथ्येयाताम् मिथ्येरन्
मध्यममिथ्येथाः मिथ्येयाथाम् मिथ्येध्वम्
उत्तममिथ्येय मिथ्येवहि मिथ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममेथतु मेथताम् मेथन्तु
मध्यममेथ मेथतम् मेथत
उत्तममेथानि मेथाव मेथाम


आत्मनेपदेएकद्विबहु
प्रथममेथताम् मेथेताम् मेथन्ताम्
मध्यममेथस्व मेथेथाम् मेथध्वम्
उत्तममेथै मेथावहै मेथामहै


कर्मणिएकद्विबहु
प्रथममिथ्यताम् मिथ्येताम् मिथ्यन्ताम्
मध्यममिथ्यस्व मिथ्येथाम् मिथ्यध्वम्
उत्तममिथ्यै मिथ्यावहै मिथ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममेथिष्यति मेथिष्यतः मेथिष्यन्ति
मध्यममेथिष्यसि मेथिष्यथः मेथिष्यथ
उत्तममेथिष्यामि मेथिष्यावः मेथिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममेथिष्यते मेथिष्येते मेथिष्यन्ते
मध्यममेथिष्यसे मेथिष्येथे मेथिष्यध्वे
उत्तममेथिष्ये मेथिष्यावहे मेथिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममेथिता मेथितारौ मेथितारः
मध्यममेथितासि मेथितास्थः मेथितास्थ
उत्तममेथितास्मि मेथितास्वः मेथितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथममिमेथ मिमिथतुः मिमिथुः
मध्यममिमेथिथ मिमिथथुः मिमिथ
उत्तममिमेथ मिमिथिव मिमिथिम


आत्मनेपदेएकद्विबहु
प्रथममिमिथे मिमिथाते मिमिथिरे
मध्यममिमिथिषे मिमिथाथे मिमिथिध्वे
उत्तममिमिथे मिमिथिवहे मिमिथिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममिथ्यात् मिथ्यास्ताम् मिथ्यासुः
मध्यममिथ्याः मिथ्यास्तम् मिथ्यास्त
उत्तममिथ्यासम् मिथ्यास्व मिथ्यास्म

कृदन्त

क्त
मित्थ m. n. मित्था f.

क्तवतु
मित्थवत् m. n. मित्थवती f.

शतृ
मेथत् m. n. मेथन्ती f.

शानच्
मेथमान m. n. मेथमाना f.

शानच् कर्मणि
मिथ्यमान m. n. मिथ्यमाना f.

लुडादेश पर
मेथिष्यत् m. n. मेथिष्यन्ती f.

लुडादेश आत्म
मेथिष्यमाण m. n. मेथिष्यमाणा f.

तव्य
मेथितव्य m. n. मेथितव्या f.

यत्
मेथ्य m. n. मेथ्या f.

अनीयर्
मेथनीय m. n. मेथनीया f.

लिडादेश पर
मिमिथ्वस् m. n. मिमिथुषी f.

लिडादेश आत्म
मिमिथान m. n. मिमिथाना f.

अव्यय

तुमुन्
मेथितुम्

क्त्वा
मित्थ्वा

ल्यप्
॰मिथ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria