तिङन्तावली मिल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममिलति मिलतः मिलन्ति
मध्यममिलसि मिलथः मिलथ
उत्तममिलामि मिलावः मिलामः


आत्मनेपदेएकद्विबहु
प्रथममिलते मिलेते मिलन्ते
मध्यममिलसे मिलेथे मिलध्वे
उत्तममिले मिलावहे मिलामहे


कर्मणिएकद्विबहु
प्रथममिल्यते मिल्येते मिल्यन्ते
मध्यममिल्यसे मिल्येथे मिल्यध्वे
उत्तममिल्ये मिल्यावहे मिल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमिलत् अमिलताम् अमिलन्
मध्यमअमिलः अमिलतम् अमिलत
उत्तमअमिलम् अमिलाव अमिलाम


आत्मनेपदेएकद्विबहु
प्रथमअमिलत अमिलेताम् अमिलन्त
मध्यमअमिलथाः अमिलेथाम् अमिलध्वम्
उत्तमअमिले अमिलावहि अमिलामहि


कर्मणिएकद्विबहु
प्रथमअमिल्यत अमिल्येताम् अमिल्यन्त
मध्यमअमिल्यथाः अमिल्येथाम् अमिल्यध्वम्
उत्तमअमिल्ये अमिल्यावहि अमिल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममिलेत् मिलेताम् मिलेयुः
मध्यममिलेः मिलेतम् मिलेत
उत्तममिलेयम् मिलेव मिलेम


आत्मनेपदेएकद्विबहु
प्रथममिलेत मिलेयाताम् मिलेरन्
मध्यममिलेथाः मिलेयाथाम् मिलेध्वम्
उत्तममिलेय मिलेवहि मिलेमहि


कर्मणिएकद्विबहु
प्रथममिल्येत मिल्येयाताम् मिल्येरन्
मध्यममिल्येथाः मिल्येयाथाम् मिल्येध्वम्
उत्तममिल्येय मिल्येवहि मिल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममिलतु मिलताम् मिलन्तु
मध्यममिल मिलतम् मिलत
उत्तममिलानि मिलाव मिलाम


आत्मनेपदेएकद्विबहु
प्रथममिलताम् मिलेताम् मिलन्ताम्
मध्यममिलस्व मिलेथाम् मिलध्वम्
उत्तममिलै मिलावहै मिलामहै


कर्मणिएकद्विबहु
प्रथममिल्यताम् मिल्येताम् मिल्यन्ताम्
मध्यममिल्यस्व मिल्येथाम् मिल्यध्वम्
उत्तममिल्यै मिल्यावहै मिल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममेलिष्यति मिलिष्यति मेलिष्यतः मिलिष्यतः मेलिष्यन्ति मिलिष्यन्ति
मध्यममेलिष्यसि मिलिष्यसि मेलिष्यथः मिलिष्यथः मेलिष्यथ मिलिष्यथ
उत्तममेलिष्यामि मिलिष्यामि मेलिष्यावः मिलिष्यावः मेलिष्यामः मिलिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममेलिष्यते मिलिष्यते मेलिष्येते मिलिष्येते मेलिष्यन्ते मिलिष्यन्ते
मध्यममेलिष्यसे मिलिष्यसे मेलिष्येथे मिलिष्येथे मेलिष्यध्वे मिलिष्यध्वे
उत्तममेलिष्ये मिलिष्ये मेलिष्यावहे मिलिष्यावहे मेलिष्यामहे मिलिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममेलिता मेलितारौ मेलितारः
मध्यममेलितासि मेलितास्थः मेलितास्थ
उत्तममेलितास्मि मेलितास्वः मेलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथममिमेल मिमिलतुः मिमिलुः
मध्यममिमेलिथ मिमिलथुः मिमिल
उत्तममिमेल मिमिलिव मिमिलिम


आत्मनेपदेएकद्विबहु
प्रथममिमिले मिमिलाते मिमिलिरे
मध्यममिमिलिषे मिमिलाथे मिमिलिध्वे
उत्तममिमिले मिमिलिवहे मिमिलिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममिल्यात् मिल्यास्ताम् मिल्यासुः
मध्यममिल्याः मिल्यास्तम् मिल्यास्त
उत्तममिल्यासम् मिल्यास्व मिल्यास्म

कृदन्त

क्त
मिलित m. n. मिलिता f.

क्तवतु
मिलितवत् m. n. मिलितवती f.

शतृ
मिलत् m. n. मिलन्ती f.

शानच्
मिलमान m. n. मिलमाना f.

शानच् कर्मणि
मिल्यमान m. n. मिल्यमाना f.

लुडादेश पर
मेलिष्यत् m. n. मेलिष्यन्ती f.

लुडादेश पर
मिलिष्यत् m. n. मिलिष्यन्ती f.

लुडादेश आत्म
मिलिष्यमाण m. n. मिलिष्यमाणा f.

लुडादेश आत्म
मेलिष्यमाण m. n. मेलिष्यमाणा f.

तव्य
मेलितव्य m. n. मेलितव्या f.

यत्
मेल्य m. n. मेल्या f.

अनीयर्
मेलनीय m. n. मेलनीया f.

लिडादेश पर
मिमिल्वस् m. n. मिमिलुषी f.

लिडादेश आत्म
मिमिलान m. n. मिमिलाना f.

अव्यय

तुमुन्
मेलितुम्

क्त्वा
मेलित्वा

क्त्वा
मिलित्वा

ल्यप्
॰मिल्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथममेलापयति मेलयति मेलापयतः मेलयतः मेलापयन्ति मेलयन्ति
मध्यममेलापयसि मेलयसि मेलापयथः मेलयथः मेलापयथ मेलयथ
उत्तममेलापयामि मेलयामि मेलापयावः मेलयावः मेलापयामः मेलयामः


आत्मनेपदेएकद्विबहु
प्रथममेलापयते मेलयते मेलापयेते मेलयेते मेलापयन्ते मेलयन्ते
मध्यममेलापयसे मेलयसे मेलापयेथे मेलयेथे मेलापयध्वे मेलयध्वे
उत्तममेलापये मेलये मेलापयावहे मेलयावहे मेलापयामहे मेलयामहे


कर्मणिएकद्विबहु
प्रथममेल्यते मेलाप्यते मेल्येते मेलाप्येते मेल्यन्ते मेलाप्यन्ते
मध्यममेल्यसे मेलाप्यसे मेल्येथे मेलाप्येथे मेल्यध्वे मेलाप्यध्वे
उत्तममेल्ये मेलाप्ये मेल्यावहे मेलाप्यावहे मेल्यामहे मेलाप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमेलापयत् अमेलयत् अमेलापयताम् अमेलयताम् अमेलापयन् अमेलयन्
मध्यमअमेलापयः अमेलयः अमेलापयतम् अमेलयतम् अमेलापयत अमेलयत
उत्तमअमेलापयम् अमेलयम् अमेलापयाव अमेलयाव अमेलापयाम अमेलयाम


आत्मनेपदेएकद्विबहु
प्रथमअमेलापयत अमेलयत अमेलापयेताम् अमेलयेताम् अमेलापयन्त अमेलयन्त
मध्यमअमेलापयथाः अमेलयथाः अमेलापयेथाम् अमेलयेथाम् अमेलापयध्वम् अमेलयध्वम्
उत्तमअमेलापये अमेलये अमेलापयावहि अमेलयावहि अमेलापयामहि अमेलयामहि


कर्मणिएकद्विबहु
प्रथमअमेल्यत अमेलाप्यत अमेल्येताम् अमेलाप्येताम् अमेल्यन्त अमेलाप्यन्त
मध्यमअमेल्यथाः अमेलाप्यथाः अमेल्येथाम् अमेलाप्येथाम् अमेल्यध्वम् अमेलाप्यध्वम्
उत्तमअमेल्ये अमेलाप्ये अमेल्यावहि अमेलाप्यावहि अमेल्यामहि अमेलाप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममेलापयेत् मेलयेत् मेलापयेताम् मेलयेताम् मेलापयेयुः मेलयेयुः
मध्यममेलापयेः मेलयेः मेलापयेतम् मेलयेतम् मेलापयेत मेलयेत
उत्तममेलापयेयम् मेलयेयम् मेलापयेव मेलयेव मेलापयेम मेलयेम


आत्मनेपदेएकद्विबहु
प्रथममेलापयेत मेलयेत मेलापयेयाताम् मेलयेयाताम् मेलापयेरन् मेलयेरन्
मध्यममेलापयेथाः मेलयेथाः मेलापयेयाथाम् मेलयेयाथाम् मेलापयेध्वम् मेलयेध्वम्
उत्तममेलापयेय मेलयेय मेलापयेवहि मेलयेवहि मेलापयेमहि मेलयेमहि


कर्मणिएकद्विबहु
प्रथममेल्येत मेलाप्येत मेल्येयाताम् मेलाप्येयाताम् मेल्येरन् मेलाप्येरन्
मध्यममेल्येथाः मेलाप्येथाः मेल्येयाथाम् मेलाप्येयाथाम् मेल्येध्वम् मेलाप्येध्वम्
उत्तममेल्येय मेलाप्येय मेल्येवहि मेलाप्येवहि मेल्येमहि मेलाप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममेलापयतु मेलयतु मेलापयताम् मेलयताम् मेलापयन्तु मेलयन्तु
मध्यममेलापय मेलय मेलापयतम् मेलयतम् मेलापयत मेलयत
उत्तममेलापयानि मेलयानि मेलापयाव मेलयाव मेलापयाम मेलयाम


आत्मनेपदेएकद्विबहु
प्रथममेलापयताम् मेलयताम् मेलापयेताम् मेलयेताम् मेलापयन्ताम् मेलयन्ताम्
मध्यममेलापयस्व मेलयस्व मेलापयेथाम् मेलयेथाम् मेलापयध्वम् मेलयध्वम्
उत्तममेलापयै मेलयै मेलापयावहै मेलयावहै मेलापयामहै मेलयामहै


कर्मणिएकद्विबहु
प्रथममेल्यताम् मेलाप्यताम् मेल्येताम् मेलाप्येताम् मेल्यन्ताम् मेलाप्यन्ताम्
मध्यममेल्यस्व मेलाप्यस्व मेल्येथाम् मेलाप्येथाम् मेल्यध्वम् मेलाप्यध्वम्
उत्तममेल्यै मेलाप्यै मेल्यावहै मेलाप्यावहै मेल्यामहै मेलाप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममेलापयिष्यति मेलयिष्यति मेलापयिष्यतः मेलयिष्यतः मेलापयिष्यन्ति मेलयिष्यन्ति
मध्यममेलापयिष्यसि मेलयिष्यसि मेलापयिष्यथः मेलयिष्यथः मेलापयिष्यथ मेलयिष्यथ
उत्तममेलापयिष्यामि मेलयिष्यामि मेलापयिष्यावः मेलयिष्यावः मेलापयिष्यामः मेलयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममेलापयिष्यते मेलयिष्यते मेलापयिष्येते मेलयिष्येते मेलापयिष्यन्ते मेलयिष्यन्ते
मध्यममेलापयिष्यसे मेलयिष्यसे मेलापयिष्येथे मेलयिष्येथे मेलापयिष्यध्वे मेलयिष्यध्वे
उत्तममेलापयिष्ये मेलयिष्ये मेलापयिष्यावहे मेलयिष्यावहे मेलापयिष्यामहे मेलयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममेलापयिता मेलयिता मेलापयितारौ मेलयितारौ मेलापयितारः मेलयितारः
मध्यममेलापयितासि मेलयितासि मेलापयितास्थः मेलयितास्थः मेलापयितास्थ मेलयितास्थ
उत्तममेलापयितास्मि मेलयितास्मि मेलापयितास्वः मेलयितास्वः मेलापयितास्मः मेलयितास्मः

कृदन्त

क्त
मेलित m. n. मेलिता f.

क्त
मेलापित m. n. मेलापिता f.

क्तवतु
मेलापितवत् m. n. मेलापितवती f.

क्तवतु
मेलितवत् m. n. मेलितवती f.

शतृ
मेलयत् m. n. मेलयन्ती f.

शतृ
मेलापयत् m. n. मेलापयन्ती f.

शानच्
मेलापयमान m. n. मेलापयमाना f.

शानच्
मेलयमान m. n. मेलयमाना f.

शानच् कर्मणि
मेल्यमान m. n. मेल्यमाना f.

शानच् कर्मणि
मेलाप्यमान m. n. मेलाप्यमाना f.

लुडादेश पर
मेलापयिष्यत् m. n. मेलापयिष्यन्ती f.

लुडादेश पर
मेलयिष्यत् m. n. मेलयिष्यन्ती f.

लुडादेश आत्म
मेलयिष्यमाण m. n. मेलयिष्यमाणा f.

लुडादेश आत्म
मेलापयिष्यमाण m. n. मेलापयिष्यमाणा f.

यत्
मेलाप्य m. n. मेलाप्या f.

अनीयर्
मेलापनीय m. n. मेलापनीया f.

तव्य
मेलापयितव्य m. n. मेलापयितव्या f.

यत्
मेल्य m. n. मेल्या f.

अनीयर्
मेलनीय m. n. मेलनीया f.

तव्य
मेलयितव्य m. n. मेलयितव्या f.

अव्यय

तुमुन्
मेलापयितुम्

तुमुन्
मेलयितुम्

क्त्वा
मेलापयित्वा

क्त्वा
मेलयित्वा

ल्यप्
॰मेल्य

ल्यप्
॰मेलाप्य

लिट्
मेलापयाम्

लिट्
मेलयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria