तिङन्तावली मी

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममयति मयतः मयन्ति
मध्यममयसि मयथः मयथ
उत्तममयामि मयावः मयामः


आत्मनेपदेएकद्विबहु
प्रथममयते मयेते मयन्ते
मध्यममयसे मयेथे मयध्वे
उत्तममये मयावहे मयामहे


कर्मणिएकद्विबहु
प्रथममीयते मीयेते मीयन्ते
मध्यममीयसे मीयेथे मीयध्वे
उत्तममीये मीयावहे मीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमयत् अमयताम् अमयन्
मध्यमअमयः अमयतम् अमयत
उत्तमअमयम् अमयाव अमयाम


आत्मनेपदेएकद्विबहु
प्रथमअमयत अमयेताम् अमयन्त
मध्यमअमयथाः अमयेथाम् अमयध्वम्
उत्तमअमये अमयावहि अमयामहि


कर्मणिएकद्विबहु
प्रथमअमीयत अमीयेताम् अमीयन्त
मध्यमअमीयथाः अमीयेथाम् अमीयध्वम्
उत्तमअमीये अमीयावहि अमीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममयेत् मयेताम् मयेयुः
मध्यममयेः मयेतम् मयेत
उत्तममयेयम् मयेव मयेम


आत्मनेपदेएकद्विबहु
प्रथममयेत मयेयाताम् मयेरन्
मध्यममयेथाः मयेयाथाम् मयेध्वम्
उत्तममयेय मयेवहि मयेमहि


कर्मणिएकद्विबहु
प्रथममीयेत मीयेयाताम् मीयेरन्
मध्यममीयेथाः मीयेयाथाम् मीयेध्वम्
उत्तममीयेय मीयेवहि मीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममयतु मयताम् मयन्तु
मध्यममय मयतम् मयत
उत्तममयानि मयाव मयाम


आत्मनेपदेएकद्विबहु
प्रथममयताम् मयेताम् मयन्ताम्
मध्यममयस्व मयेथाम् मयध्वम्
उत्तममयै मयावहै मयामहै


कर्मणिएकद्विबहु
प्रथममीयताम् मीयेताम् मीयन्ताम्
मध्यममीयस्व मीयेथाम् मीयध्वम्
उत्तममीयै मीयावहै मीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममेष्यति मेष्यतः मेष्यन्ति
मध्यममेष्यसि मेष्यथः मेष्यथ
उत्तममेष्यामि मेष्यावः मेष्यामः


आत्मनेपदेएकद्विबहु
प्रथममेष्यते मेष्येते मेष्यन्ते
मध्यममेष्यसे मेष्येथे मेष्यध्वे
उत्तममेष्ये मेष्यावहे मेष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममेता मेतारौ मेतारः
मध्यममेतासि मेतास्थः मेतास्थ
उत्तममेतास्मि मेतास्वः मेतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथममिमाय मिम्यतुः मिम्युः
मध्यममिमेथ मिमयिथ मिम्यथुः मिम्य
उत्तममिमाय मिमय मिम्यिव मिमयिव मिम्यिम मिमयिम


आत्मनेपदेएकद्विबहु
प्रथममिम्ये मिम्याते मिम्यिरे
मध्यममिम्यिषे मिम्याथे मिम्यिध्वे
उत्तममिम्ये मिम्यिवहे मिम्यिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममीयात् मीयास्ताम् मीयासुः
मध्यममीयाः मीयास्तम् मीयास्त
उत्तममीयासम् मीयास्व मीयास्म

कृदन्त

क्त
मीत m. n. मीता f.

क्तवतु
मीतवत् m. n. मीतवती f.

शतृ
मयत् m. n. मयन्ती f.

शानच्
मयमान m. n. मयमाना f.

शानच् कर्मणि
मीयमान m. n. मीयमाना f.

लुडादेश पर
मेष्यत् m. n. मेष्यन्ती f.

लुडादेश आत्म
मेष्यमाण m. n. मेष्यमाणा f.

तव्य
मेतव्य m. n. मेतव्या f.

यत्
मेय m. n. मेया f.

अनीयर्
मयनीय m. n. मयनीया f.

लिडादेश पर
मिमीवस् m. n. मिम्युषी f.

लिडादेश आत्म
मिम्यान m. n. मिम्याना f.

अव्यय

तुमुन्
मेतुम्

क्त्वा
मीत्वा

ल्यप्
॰मीय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथममापयति मापयतः मापयन्ति
मध्यममापयसि मापयथः मापयथ
उत्तममापयामि मापयावः मापयामः


आत्मनेपदेएकद्विबहु
प्रथममापयते मापयेते मापयन्ते
मध्यममापयसे मापयेथे मापयध्वे
उत्तममापये मापयावहे मापयामहे


कर्मणिएकद्विबहु
प्रथममाप्यते माप्येते माप्यन्ते
मध्यममाप्यसे माप्येथे माप्यध्वे
उत्तममाप्ये माप्यावहे माप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमापयत् अमापयताम् अमापयन्
मध्यमअमापयः अमापयतम् अमापयत
उत्तमअमापयम् अमापयाव अमापयाम


आत्मनेपदेएकद्विबहु
प्रथमअमापयत अमापयेताम् अमापयन्त
मध्यमअमापयथाः अमापयेथाम् अमापयध्वम्
उत्तमअमापये अमापयावहि अमापयामहि


कर्मणिएकद्विबहु
प्रथमअमाप्यत अमाप्येताम् अमाप्यन्त
मध्यमअमाप्यथाः अमाप्येथाम् अमाप्यध्वम्
उत्तमअमाप्ये अमाप्यावहि अमाप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममापयेत् मापयेताम् मापयेयुः
मध्यममापयेः मापयेतम् मापयेत
उत्तममापयेयम् मापयेव मापयेम


आत्मनेपदेएकद्विबहु
प्रथममापयेत मापयेयाताम् मापयेरन्
मध्यममापयेथाः मापयेयाथाम् मापयेध्वम्
उत्तममापयेय मापयेवहि मापयेमहि


कर्मणिएकद्विबहु
प्रथममाप्येत माप्येयाताम् माप्येरन्
मध्यममाप्येथाः माप्येयाथाम् माप्येध्वम्
उत्तममाप्येय माप्येवहि माप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममापयतु मापयताम् मापयन्तु
मध्यममापय मापयतम् मापयत
उत्तममापयानि मापयाव मापयाम


आत्मनेपदेएकद्विबहु
प्रथममापयताम् मापयेताम् मापयन्ताम्
मध्यममापयस्व मापयेथाम् मापयध्वम्
उत्तममापयै मापयावहै मापयामहै


कर्मणिएकद्विबहु
प्रथममाप्यताम् माप्येताम् माप्यन्ताम्
मध्यममाप्यस्व माप्येथाम् माप्यध्वम्
उत्तममाप्यै माप्यावहै माप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममापयिष्यति मापयिष्यतः मापयिष्यन्ति
मध्यममापयिष्यसि मापयिष्यथः मापयिष्यथ
उत्तममापयिष्यामि मापयिष्यावः मापयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममापयिष्यते मापयिष्येते मापयिष्यन्ते
मध्यममापयिष्यसे मापयिष्येथे मापयिष्यध्वे
उत्तममापयिष्ये मापयिष्यावहे मापयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममापयिता मापयितारौ मापयितारः
मध्यममापयितासि मापयितास्थः मापयितास्थ
उत्तममापयितास्मि मापयितास्वः मापयितास्मः

कृदन्त

क्त
मापित m. n. मापिता f.

क्तवतु
मापितवत् m. n. मापितवती f.

शतृ
मापयत् m. n. मापयन्ती f.

शानच्
मापयमान m. n. मापयमाना f.

शानच् कर्मणि
माप्यमान m. n. माप्यमाना f.

लुडादेश पर
मापयिष्यत् m. n. मापयिष्यन्ती f.

लुडादेश आत्म
मापयिष्यमाण m. n. मापयिष्यमाणा f.

यत्
माप्य m. n. माप्या f.

अनीयर्
मापनीय m. n. मापनीया f.

तव्य
मापयितव्य m. n. मापयितव्या f.

अव्यय

तुमुन्
मापयितुम्

क्त्वा
मापयित्वा

ल्यप्
॰माप्य

लिट्
मापयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथममित्सति मित्सतः मित्सन्ति
मध्यममित्ससि मित्सथः मित्सथ
उत्तममित्सामि मित्सावः मित्सामः


आत्मनेपदेएकद्विबहु
प्रथममित्सते मित्सेते मित्सन्ते
मध्यममित्ससे मित्सेथे मित्सध्वे
उत्तममित्से मित्सावहे मित्सामहे


कर्मणिएकद्विबहु
प्रथममित्स्यते मित्स्येते मित्स्यन्ते
मध्यममित्स्यसे मित्स्येथे मित्स्यध्वे
उत्तममित्स्ये मित्स्यावहे मित्स्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमित्सत् अमित्सताम् अमित्सन्
मध्यमअमित्सः अमित्सतम् अमित्सत
उत्तमअमित्सम् अमित्साव अमित्साम


आत्मनेपदेएकद्विबहु
प्रथमअमित्सत अमित्सेताम् अमित्सन्त
मध्यमअमित्सथाः अमित्सेथाम् अमित्सध्वम्
उत्तमअमित्से अमित्सावहि अमित्सामहि


कर्मणिएकद्विबहु
प्रथमअमित्स्यत अमित्स्येताम् अमित्स्यन्त
मध्यमअमित्स्यथाः अमित्स्येथाम् अमित्स्यध्वम्
उत्तमअमित्स्ये अमित्स्यावहि अमित्स्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममित्सेत् मित्सेताम् मित्सेयुः
मध्यममित्सेः मित्सेतम् मित्सेत
उत्तममित्सेयम् मित्सेव मित्सेम


आत्मनेपदेएकद्विबहु
प्रथममित्सेत मित्सेयाताम् मित्सेरन्
मध्यममित्सेथाः मित्सेयाथाम् मित्सेध्वम्
उत्तममित्सेय मित्सेवहि मित्सेमहि


कर्मणिएकद्विबहु
प्रथममित्स्येत मित्स्येयाताम् मित्स्येरन्
मध्यममित्स्येथाः मित्स्येयाथाम् मित्स्येध्वम्
उत्तममित्स्येय मित्स्येवहि मित्स्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममित्सतु मित्सताम् मित्सन्तु
मध्यममित्स मित्सतम् मित्सत
उत्तममित्सानि मित्साव मित्साम


आत्मनेपदेएकद्विबहु
प्रथममित्सताम् मित्सेताम् मित्सन्ताम्
मध्यममित्सस्व मित्सेथाम् मित्सध्वम्
उत्तममित्सै मित्सावहै मित्सामहै


कर्मणिएकद्विबहु
प्रथममित्स्यताम् मित्स्येताम् मित्स्यन्ताम्
मध्यममित्स्यस्व मित्स्येथाम् मित्स्यध्वम्
उत्तममित्स्यै मित्स्यावहै मित्स्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममित्स्यति मित्स्यतः मित्स्यन्ति
मध्यममित्स्यसि मित्स्यथः मित्स्यथ
उत्तममित्स्यामि मित्स्यावः मित्स्यामः


आत्मनेपदेएकद्विबहु
प्रथममित्स्यते मित्स्येते मित्स्यन्ते
मध्यममित्स्यसे मित्स्येथे मित्स्यध्वे
उत्तममित्स्ये मित्स्यावहे मित्स्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममित्सिता मित्सितारौ मित्सितारः
मध्यममित्सितासि मित्सितास्थः मित्सितास्थ
उत्तममित्सितास्मि मित्सितास्वः मित्सितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथममिमित्स मिमित्सतुः मिमित्सुः
मध्यममिमित्सिथ मिमित्सथुः मिमित्स
उत्तममिमित्स मिमित्सिव मिमित्सिम


आत्मनेपदेएकद्विबहु
प्रथममिमित्से मिमित्साते मिमित्सिरे
मध्यममिमित्सिषे मिमित्साथे मिमित्सिध्वे
उत्तममिमित्से मिमित्सिवहे मिमित्सिमहे

कृदन्त

क्त
मित्सित m. n. मित्सिता f.

क्तवतु
मित्सितवत् m. n. मित्सितवती f.

शतृ
मित्सत् m. n. मित्सन्ती f.

शानच्
मित्समान m. n. मित्समाना f.

शानच् कर्मणि
मित्स्यमान m. n. मित्स्यमाना f.

लुडादेश पर
मित्स्यत् m. n. मित्स्यन्ती f.

अनीयर्
मित्सनीय m. n. मित्सनीया f.

यत्
मित्स्य m. n. मित्स्या f.

तव्य
मित्सितव्य m. n. मित्सितव्या f.

लिडादेश पर
मिमित्स्वस् m. n. मिमित्सुषी f.

लिडादेश आत्म
मिमित्सान m. n. मिमित्साना f.

अव्यय

तुमुन्
मित्सितुम्

क्त्वा
मित्सित्वा

ल्यप्
॰मित्स्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria