तिङन्तावली मी

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममययति मययतः मययन्ति
मध्यममययसि मययथः मययथ
उत्तममययामि मययावः मययामः


आत्मनेपदेएकद्विबहु
प्रथममययते मययेते मययन्ते
मध्यममययसे मययेथे मययध्वे
उत्तममयये मययावहे मययामहे


कर्मणिएकद्विबहु
प्रथममेयते मेयेते मेयन्ते
मध्यममेयसे मेयेथे मेयध्वे
उत्तममेये मेयावहे मेयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमययत् अमययताम् अमययन्
मध्यमअमययः अमययतम् अमययत
उत्तमअमययम् अमययाव अमययाम


आत्मनेपदेएकद्विबहु
प्रथमअमययत अमययेताम् अमययन्त
मध्यमअमययथाः अमययेथाम् अमययध्वम्
उत्तमअमयये अमययावहि अमययामहि


कर्मणिएकद्विबहु
प्रथमअमेयत अमेयेताम् अमेयन्त
मध्यमअमेयथाः अमेयेथाम् अमेयध्वम्
उत्तमअमेये अमेयावहि अमेयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममययेत् मययेताम् मययेयुः
मध्यममययेः मययेतम् मययेत
उत्तममययेयम् मययेव मययेम


आत्मनेपदेएकद्विबहु
प्रथममययेत मययेयाताम् मययेरन्
मध्यममययेथाः मययेयाथाम् मययेध्वम्
उत्तममययेय मययेवहि मययेमहि


कर्मणिएकद्विबहु
प्रथममेयेत मेयेयाताम् मेयेरन्
मध्यममेयेथाः मेयेयाथाम् मेयेध्वम्
उत्तममेयेय मेयेवहि मेयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममययतु मययताम् मययन्तु
मध्यममयय मययतम् मययत
उत्तममययानि मययाव मययाम


आत्मनेपदेएकद्विबहु
प्रथममययताम् मययेताम् मययन्ताम्
मध्यममययस्व मययेथाम् मययध्वम्
उत्तममययै मययावहै मययामहै


कर्मणिएकद्विबहु
प्रथममेयताम् मेयेताम् मेयन्ताम्
मध्यममेयस्व मेयेथाम् मेयध्वम्
उत्तममेयै मेयावहै मेयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममययिष्यति मययिष्यतः मययिष्यन्ति
मध्यममययिष्यसि मययिष्यथः मययिष्यथ
उत्तममययिष्यामि मययिष्यावः मययिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममययिष्यते मययिष्येते मययिष्यन्ते
मध्यममययिष्यसे मययिष्येथे मययिष्यध्वे
उत्तममययिष्ये मययिष्यावहे मययिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममययिता मययितारौ मययितारः
मध्यममययितासि मययितास्थः मययितास्थ
उत्तममययितास्मि मययितास्वः मययितास्मः

कृदन्त

क्त
मयित m. n. मयिता f.

क्तवतु
मयितवत् m. n. मयितवती f.

शतृ
मययत् m. n. मययन्ती f.

शानच्
मययमान m. n. मययमाना f.

शानच् कर्मणि
मेयमान m. n. मेयमाना f.

लुडादेश पर
मययिष्यत् m. n. मययिष्यन्ती f.

लुडादेश आत्म
मययिष्यमाण m. n. मययिष्यमाणा f.

तव्य
मययितव्य m. n. मययितव्या f.

यत्
मेय m. n. मेया f.

अनीयर्
मयनीय m. n. मयनीया f.

अव्यय

तुमुन्
मययितुम्

क्त्वा
मययित्वा

ल्यप्
॰मेय

लिट्
मययाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथममापयति मापयतः मापयन्ति
मध्यममापयसि मापयथः मापयथ
उत्तममापयामि मापयावः मापयामः


आत्मनेपदेएकद्विबहु
प्रथममापयते मापयेते मापयन्ते
मध्यममापयसे मापयेथे मापयध्वे
उत्तममापये मापयावहे मापयामहे


कर्मणिएकद्विबहु
प्रथममाप्यते माप्येते माप्यन्ते
मध्यममाप्यसे माप्येथे माप्यध्वे
उत्तममाप्ये माप्यावहे माप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमापयत् अमापयताम् अमापयन्
मध्यमअमापयः अमापयतम् अमापयत
उत्तमअमापयम् अमापयाव अमापयाम


आत्मनेपदेएकद्विबहु
प्रथमअमापयत अमापयेताम् अमापयन्त
मध्यमअमापयथाः अमापयेथाम् अमापयध्वम्
उत्तमअमापये अमापयावहि अमापयामहि


कर्मणिएकद्विबहु
प्रथमअमाप्यत अमाप्येताम् अमाप्यन्त
मध्यमअमाप्यथाः अमाप्येथाम् अमाप्यध्वम्
उत्तमअमाप्ये अमाप्यावहि अमाप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममापयेत् मापयेताम् मापयेयुः
मध्यममापयेः मापयेतम् मापयेत
उत्तममापयेयम् मापयेव मापयेम


आत्मनेपदेएकद्विबहु
प्रथममापयेत मापयेयाताम् मापयेरन्
मध्यममापयेथाः मापयेयाथाम् मापयेध्वम्
उत्तममापयेय मापयेवहि मापयेमहि


कर्मणिएकद्विबहु
प्रथममाप्येत माप्येयाताम् माप्येरन्
मध्यममाप्येथाः माप्येयाथाम् माप्येध्वम्
उत्तममाप्येय माप्येवहि माप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममापयतु मापयताम् मापयन्तु
मध्यममापय मापयतम् मापयत
उत्तममापयानि मापयाव मापयाम


आत्मनेपदेएकद्विबहु
प्रथममापयताम् मापयेताम् मापयन्ताम्
मध्यममापयस्व मापयेथाम् मापयध्वम्
उत्तममापयै मापयावहै मापयामहै


कर्मणिएकद्विबहु
प्रथममाप्यताम् माप्येताम् माप्यन्ताम्
मध्यममाप्यस्व माप्येथाम् माप्यध्वम्
उत्तममाप्यै माप्यावहै माप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममापयिष्यति मापयिष्यतः मापयिष्यन्ति
मध्यममापयिष्यसि मापयिष्यथः मापयिष्यथ
उत्तममापयिष्यामि मापयिष्यावः मापयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममापयिष्यते मापयिष्येते मापयिष्यन्ते
मध्यममापयिष्यसे मापयिष्येथे मापयिष्यध्वे
उत्तममापयिष्ये मापयिष्यावहे मापयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममापयिता मापयितारौ मापयितारः
मध्यममापयितासि मापयितास्थः मापयितास्थ
उत्तममापयितास्मि मापयितास्वः मापयितास्मः

कृदन्त

क्त
मापित m. n. मापिता f.

क्तवतु
मापितवत् m. n. मापितवती f.

शतृ
मापयत् m. n. मापयन्ती f.

शानच्
मापयमान m. n. मापयमाना f.

शानच् कर्मणि
माप्यमान m. n. माप्यमाना f.

लुडादेश पर
मापयिष्यत् m. n. मापयिष्यन्ती f.

लुडादेश आत्म
मापयिष्यमाण m. n. मापयिष्यमाणा f.

यत्
माप्य m. n. माप्या f.

अनीयर्
मापनीय m. n. मापनीया f.

तव्य
मापयितव्य m. n. मापयितव्या f.

अव्यय

तुमुन्
मापयितुम्

क्त्वा
मापयित्वा

ल्यप्
॰माप्य

लिट्
मापयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथममित्सति मित्सतः मित्सन्ति
मध्यममित्ससि मित्सथः मित्सथ
उत्तममित्सामि मित्सावः मित्सामः


आत्मनेपदेएकद्विबहु
प्रथममित्सते मित्सेते मित्सन्ते
मध्यममित्ससे मित्सेथे मित्सध्वे
उत्तममित्से मित्सावहे मित्सामहे


कर्मणिएकद्विबहु
प्रथममित्स्यते मित्स्येते मित्स्यन्ते
मध्यममित्स्यसे मित्स्येथे मित्स्यध्वे
उत्तममित्स्ये मित्स्यावहे मित्स्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमित्सत् अमित्सताम् अमित्सन्
मध्यमअमित्सः अमित्सतम् अमित्सत
उत्तमअमित्सम् अमित्साव अमित्साम


आत्मनेपदेएकद्विबहु
प्रथमअमित्सत अमित्सेताम् अमित्सन्त
मध्यमअमित्सथाः अमित्सेथाम् अमित्सध्वम्
उत्तमअमित्से अमित्सावहि अमित्सामहि


कर्मणिएकद्विबहु
प्रथमअमित्स्यत अमित्स्येताम् अमित्स्यन्त
मध्यमअमित्स्यथाः अमित्स्येथाम् अमित्स्यध्वम्
उत्तमअमित्स्ये अमित्स्यावहि अमित्स्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममित्सेत् मित्सेताम् मित्सेयुः
मध्यममित्सेः मित्सेतम् मित्सेत
उत्तममित्सेयम् मित्सेव मित्सेम


आत्मनेपदेएकद्विबहु
प्रथममित्सेत मित्सेयाताम् मित्सेरन्
मध्यममित्सेथाः मित्सेयाथाम् मित्सेध्वम्
उत्तममित्सेय मित्सेवहि मित्सेमहि


कर्मणिएकद्विबहु
प्रथममित्स्येत मित्स्येयाताम् मित्स्येरन्
मध्यममित्स्येथाः मित्स्येयाथाम् मित्स्येध्वम्
उत्तममित्स्येय मित्स्येवहि मित्स्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममित्सतु मित्सताम् मित्सन्तु
मध्यममित्स मित्सतम् मित्सत
उत्तममित्सानि मित्साव मित्साम


आत्मनेपदेएकद्विबहु
प्रथममित्सताम् मित्सेताम् मित्सन्ताम्
मध्यममित्सस्व मित्सेथाम् मित्सध्वम्
उत्तममित्सै मित्सावहै मित्सामहै


कर्मणिएकद्विबहु
प्रथममित्स्यताम् मित्स्येताम् मित्स्यन्ताम्
मध्यममित्स्यस्व मित्स्येथाम् मित्स्यध्वम्
उत्तममित्स्यै मित्स्यावहै मित्स्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममित्स्यति मित्स्यतः मित्स्यन्ति
मध्यममित्स्यसि मित्स्यथः मित्स्यथ
उत्तममित्स्यामि मित्स्यावः मित्स्यामः


आत्मनेपदेएकद्विबहु
प्रथममित्स्यते मित्स्येते मित्स्यन्ते
मध्यममित्स्यसे मित्स्येथे मित्स्यध्वे
उत्तममित्स्ये मित्स्यावहे मित्स्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममित्सिता मित्सितारौ मित्सितारः
मध्यममित्सितासि मित्सितास्थः मित्सितास्थ
उत्तममित्सितास्मि मित्सितास्वः मित्सितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथममिमित्स मिमित्सतुः मिमित्सुः
मध्यममिमित्सिथ मिमित्सथुः मिमित्स
उत्तममिमित्स मिमित्सिव मिमित्सिम


आत्मनेपदेएकद्विबहु
प्रथममिमित्से मिमित्साते मिमित्सिरे
मध्यममिमित्सिषे मिमित्साथे मिमित्सिध्वे
उत्तममिमित्से मिमित्सिवहे मिमित्सिमहे

कृदन्त

क्त
मित्सित m. n. मित्सिता f.

क्तवतु
मित्सितवत् m. n. मित्सितवती f.

शतृ
मित्सत् m. n. मित्सन्ती f.

शानच्
मित्समान m. n. मित्समाना f.

शानच् कर्मणि
मित्स्यमान m. n. मित्स्यमाना f.

लुडादेश पर
मित्स्यत् m. n. मित्स्यन्ती f.

अनीयर्
मित्सनीय m. n. मित्सनीया f.

यत्
मित्स्य m. n. मित्स्या f.

तव्य
मित्सितव्य m. n. मित्सितव्या f.

लिडादेश पर
मिमित्स्वस् m. n. मिमित्सुषी f.

लिडादेश आत्म
मिमित्सान m. n. मिमित्साना f.

अव्यय

तुमुन्
मित्सितुम्

क्त्वा
मित्सित्वा

ल्यप्
॰मित्स्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria