तिङन्तावली ?मञ्ज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममञ्जयति मञ्जयतः मञ्जयन्ति
मध्यममञ्जयसि मञ्जयथः मञ्जयथ
उत्तममञ्जयामि मञ्जयावः मञ्जयामः


आत्मनेपदेएकद्विबहु
प्रथममञ्जयते मञ्जयेते मञ्जयन्ते
मध्यममञ्जयसे मञ्जयेथे मञ्जयध्वे
उत्तममञ्जये मञ्जयावहे मञ्जयामहे


कर्मणिएकद्विबहु
प्रथममज्यते मज्येते मज्यन्ते
मध्यममज्यसे मज्येथे मज्यध्वे
उत्तममज्ये मज्यावहे मज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमञ्जयत् अमञ्जयताम् अमञ्जयन्
मध्यमअमञ्जयः अमञ्जयतम् अमञ्जयत
उत्तमअमञ्जयम् अमञ्जयाव अमञ्जयाम


आत्मनेपदेएकद्विबहु
प्रथमअमञ्जयत अमञ्जयेताम् अमञ्जयन्त
मध्यमअमञ्जयथाः अमञ्जयेथाम् अमञ्जयध्वम्
उत्तमअमञ्जये अमञ्जयावहि अमञ्जयामहि


कर्मणिएकद्विबहु
प्रथमअमज्यत अमज्येताम् अमज्यन्त
मध्यमअमज्यथाः अमज्येथाम् अमज्यध्वम्
उत्तमअमज्ये अमज्यावहि अमज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममञ्जयेत् मञ्जयेताम् मञ्जयेयुः
मध्यममञ्जयेः मञ्जयेतम् मञ्जयेत
उत्तममञ्जयेयम् मञ्जयेव मञ्जयेम


आत्मनेपदेएकद्विबहु
प्रथममञ्जयेत मञ्जयेयाताम् मञ्जयेरन्
मध्यममञ्जयेथाः मञ्जयेयाथाम् मञ्जयेध्वम्
उत्तममञ्जयेय मञ्जयेवहि मञ्जयेमहि


कर्मणिएकद्विबहु
प्रथममज्येत मज्येयाताम् मज्येरन्
मध्यममज्येथाः मज्येयाथाम् मज्येध्वम्
उत्तममज्येय मज्येवहि मज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममञ्जयतु मञ्जयताम् मञ्जयन्तु
मध्यममञ्जय मञ्जयतम् मञ्जयत
उत्तममञ्जयानि मञ्जयाव मञ्जयाम


आत्मनेपदेएकद्विबहु
प्रथममञ्जयताम् मञ्जयेताम् मञ्जयन्ताम्
मध्यममञ्जयस्व मञ्जयेथाम् मञ्जयध्वम्
उत्तममञ्जयै मञ्जयावहै मञ्जयामहै


कर्मणिएकद्विबहु
प्रथममज्यताम् मज्येताम् मज्यन्ताम्
मध्यममज्यस्व मज्येथाम् मज्यध्वम्
उत्तममज्यै मज्यावहै मज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममञ्जयिष्यति मञ्जयिष्यतः मञ्जयिष्यन्ति
मध्यममञ्जयिष्यसि मञ्जयिष्यथः मञ्जयिष्यथ
उत्तममञ्जयिष्यामि मञ्जयिष्यावः मञ्जयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममञ्जयिष्यते मञ्जयिष्येते मञ्जयिष्यन्ते
मध्यममञ्जयिष्यसे मञ्जयिष्येथे मञ्जयिष्यध्वे
उत्तममञ्जयिष्ये मञ्जयिष्यावहे मञ्जयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममञ्जयिता मञ्जयितारौ मञ्जयितारः
मध्यममञ्जयितासि मञ्जयितास्थः मञ्जयितास्थ
उत्तममञ्जयितास्मि मञ्जयितास्वः मञ्जयितास्मः

कृदन्त

क्त
मजित m. n. मजिता f.

क्तवतु
मजितवत् m. n. मजितवती f.

शतृ
मञ्जयत् m. n. मञ्जयन्ती f.

शानच्
मञ्जयमान m. n. मञ्जयमाना f.

शानच् कर्मणि
मज्यमान m. n. मज्यमाना f.

लुडादेश पर
मञ्जयिष्यत् m. n. मञ्जयिष्यन्ती f.

लुडादेश आत्म
मञ्जयिष्यमाण m. n. मञ्जयिष्यमाणा f.

तव्य
मञ्जयितव्य m. n. मञ्जयितव्या f.

यत्
मज्य m. n. मज्या f.

अनीयर्
मजनीय m. n. मजनीया f.

अव्यय

तुमुन्
मञ्जयितुम्

क्त्वा
मजयित्वा

ल्यप्
॰मज्य

लिट्
मञ्जयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria