तिङन्तावली ?मञ्ज्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मञ्जयति
मञ्जयतः
मञ्जयन्ति
मध्यम
मञ्जयसि
मञ्जयथः
मञ्जयथ
उत्तम
मञ्जयामि
मञ्जयावः
मञ्जयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मञ्जयते
मञ्जयेते
मञ्जयन्ते
मध्यम
मञ्जयसे
मञ्जयेथे
मञ्जयध्वे
उत्तम
मञ्जये
मञ्जयावहे
मञ्जयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
मज्यते
मज्येते
मज्यन्ते
मध्यम
मज्यसे
मज्येथे
मज्यध्वे
उत्तम
मज्ये
मज्यावहे
मज्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अमञ्जयत्
अमञ्जयताम्
अमञ्जयन्
मध्यम
अमञ्जयः
अमञ्जयतम्
अमञ्जयत
उत्तम
अमञ्जयम्
अमञ्जयाव
अमञ्जयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अमञ्जयत
अमञ्जयेताम्
अमञ्जयन्त
मध्यम
अमञ्जयथाः
अमञ्जयेथाम्
अमञ्जयध्वम्
उत्तम
अमञ्जये
अमञ्जयावहि
अमञ्जयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अमज्यत
अमज्येताम्
अमज्यन्त
मध्यम
अमज्यथाः
अमज्येथाम्
अमज्यध्वम्
उत्तम
अमज्ये
अमज्यावहि
अमज्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मञ्जयेत्
मञ्जयेताम्
मञ्जयेयुः
मध्यम
मञ्जयेः
मञ्जयेतम्
मञ्जयेत
उत्तम
मञ्जयेयम्
मञ्जयेव
मञ्जयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मञ्जयेत
मञ्जयेयाताम्
मञ्जयेरन्
मध्यम
मञ्जयेथाः
मञ्जयेयाथाम्
मञ्जयेध्वम्
उत्तम
मञ्जयेय
मञ्जयेवहि
मञ्जयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
मज्येत
मज्येयाताम्
मज्येरन्
मध्यम
मज्येथाः
मज्येयाथाम्
मज्येध्वम्
उत्तम
मज्येय
मज्येवहि
मज्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मञ्जयतु
मञ्जयताम्
मञ्जयन्तु
मध्यम
मञ्जय
मञ्जयतम्
मञ्जयत
उत्तम
मञ्जयानि
मञ्जयाव
मञ्जयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मञ्जयताम्
मञ्जयेताम्
मञ्जयन्ताम्
मध्यम
मञ्जयस्व
मञ्जयेथाम्
मञ्जयध्वम्
उत्तम
मञ्जयै
मञ्जयावहै
मञ्जयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
मज्यताम्
मज्येताम्
मज्यन्ताम्
मध्यम
मज्यस्व
मज्येथाम्
मज्यध्वम्
उत्तम
मज्यै
मज्यावहै
मज्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मञ्जयिष्यति
मञ्जयिष्यतः
मञ्जयिष्यन्ति
मध्यम
मञ्जयिष्यसि
मञ्जयिष्यथः
मञ्जयिष्यथ
उत्तम
मञ्जयिष्यामि
मञ्जयिष्यावः
मञ्जयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मञ्जयिष्यते
मञ्जयिष्येते
मञ्जयिष्यन्ते
मध्यम
मञ्जयिष्यसे
मञ्जयिष्येथे
मञ्जयिष्यध्वे
उत्तम
मञ्जयिष्ये
मञ्जयिष्यावहे
मञ्जयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मञ्जयिता
मञ्जयितारौ
मञ्जयितारः
मध्यम
मञ्जयितासि
मञ्जयितास्थः
मञ्जयितास्थ
उत्तम
मञ्जयितास्मि
मञ्जयितास्वः
मञ्जयितास्मः
कृदन्त
क्त
मजित
m.
n.
मजिता
f.
क्तवतु
मजितवत्
m.
n.
मजितवती
f.
शतृ
मञ्जयत्
m.
n.
मञ्जयन्ती
f.
शानच्
मञ्जयमान
m.
n.
मञ्जयमाना
f.
शानच् कर्मणि
मज्यमान
m.
n.
मज्यमाना
f.
लुडादेश पर
मञ्जयिष्यत्
m.
n.
मञ्जयिष्यन्ती
f.
लुडादेश आत्म
मञ्जयिष्यमाण
m.
n.
मञ्जयिष्यमाणा
f.
तव्य
मञ्जयितव्य
m.
n.
मञ्जयितव्या
f.
यत्
मज्य
m.
n.
मज्या
f.
अनीयर्
मजनीय
m.
n.
मजनीया
f.
अव्यय
तुमुन्
मञ्जयितुम्
क्त्वा
मजयित्वा
ल्यप्
॰मज्य
लिट्
मञ्जयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025