सुबन्तावली ?मञ्जयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामञ्जयिष्यन्ती मञ्जयिष्यन्त्यौ मञ्जयिष्यन्त्यः
सम्बोधनम्मञ्जयिष्यन्ति मञ्जयिष्यन्त्यौ मञ्जयिष्यन्त्यः
द्वितीयामञ्जयिष्यन्तीम् मञ्जयिष्यन्त्यौ मञ्जयिष्यन्तीः
तृतीयामञ्जयिष्यन्त्या मञ्जयिष्यन्तीभ्याम् मञ्जयिष्यन्तीभिः
चतुर्थीमञ्जयिष्यन्त्यै मञ्जयिष्यन्तीभ्याम् मञ्जयिष्यन्तीभ्यः
पञ्चमीमञ्जयिष्यन्त्याः मञ्जयिष्यन्तीभ्याम् मञ्जयिष्यन्तीभ्यः
षष्ठीमञ्जयिष्यन्त्याः मञ्जयिष्यन्त्योः मञ्जयिष्यन्तीनाम्
सप्तमीमञ्जयिष्यन्त्याम् मञ्जयिष्यन्त्योः मञ्जयिष्यन्तीषु

समास मञ्जयिष्यन्ति मञ्जयिष्यन्ती

अव्यय ॰मञ्जयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria