सुबन्तावली ?मव्यिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामव्यिष्यन्ती मव्यिष्यन्त्यौ मव्यिष्यन्त्यः
सम्बोधनम्मव्यिष्यन्ति मव्यिष्यन्त्यौ मव्यिष्यन्त्यः
द्वितीयामव्यिष्यन्तीम् मव्यिष्यन्त्यौ मव्यिष्यन्तीः
तृतीयामव्यिष्यन्त्या मव्यिष्यन्तीभ्याम् मव्यिष्यन्तीभिः
चतुर्थीमव्यिष्यन्त्यै मव्यिष्यन्तीभ्याम् मव्यिष्यन्तीभ्यः
पञ्चमीमव्यिष्यन्त्याः मव्यिष्यन्तीभ्याम् मव्यिष्यन्तीभ्यः
षष्ठीमव्यिष्यन्त्याः मव्यिष्यन्त्योः मव्यिष्यन्तीनाम्
सप्तमीमव्यिष्यन्त्याम् मव्यिष्यन्त्योः मव्यिष्यन्तीषु

समास मव्यिष्यन्ति मव्यिष्यन्ती

अव्यय ॰मव्यिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria