तिङन्तावली मन्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममन्यति मन्यतः मन्यन्ति
मध्यममन्यसि मन्यथः मन्यथ
उत्तममन्यामि मन्यावः मन्यामः


आत्मनेपदेएकद्विबहु
प्रथममन्यते मन्येते मन्यन्ते
मध्यममन्यसे मन्येथे मन्यध्वे
उत्तममन्ये मन्यावहे मन्यामहे


कर्मणिएकद्विबहु
प्रथममन्यते मन्येते मन्यन्ते
मध्यममन्यसे मन्येथे मन्यध्वे
उत्तममन्ये मन्यावहे मन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमन्यत् अमन्यताम् अमन्यन्
मध्यमअमन्यः अमन्यतम् अमन्यत
उत्तमअमन्यम् अमन्याव अमन्याम


आत्मनेपदेएकद्विबहु
प्रथमअमन्यत अमन्येताम् अमन्यन्त
मध्यमअमन्यथाः अमन्येथाम् अमन्यध्वम्
उत्तमअमन्ये अमन्यावहि अमन्यामहि


कर्मणिएकद्विबहु
प्रथमअमन्यत अमन्येताम् अमन्यन्त
मध्यमअमन्यथाः अमन्येथाम् अमन्यध्वम्
उत्तमअमन्ये अमन्यावहि अमन्यामहि


लिङ्

परस्मैपदेएकद्विबहु
प्रथममन्येत् मन्येताम् मन्येयुः
मध्यममन्येः मन्येतम् मन्येत
उत्तममन्येयम् मन्येव मन्येम


आत्मनेपदेएकद्विबहु
प्रथममन्येत मन्येयाताम् मन्येरन्
मध्यममन्येथाः मन्येयाथाम् मन्येध्वम्
उत्तममन्येय मन्येवहि मन्येमहि


कर्मणिएकद्विबहु
प्रथममन्येत मन्येयाताम् मन्येरन्
मध्यममन्येथाः मन्येयाथाम् मन्येध्वम्
उत्तममन्येय मन्येवहि मन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममन्यतु मन्यताम् मन्यन्तु
मध्यममन्य मन्यतम् मन्यत
उत्तममन्यानि मन्याव मन्याम


आत्मनेपदेएकद्विबहु
प्रथममन्यताम् मन्येताम् मन्यन्ताम्
मध्यममन्यस्व मन्येथाम् मन्यध्वम्
उत्तममन्यै मन्यावहै मन्यामहै


कर्मणिएकद्विबहु
प्रथममन्यताम् मन्येताम् मन्यन्ताम्
मध्यममन्यस्व मन्येथाम् मन्यध्वम्
उत्तममन्यै मन्यावहै मन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममनिष्यति मंस्यति मनिष्यतः मंस्यतः मनिष्यन्ति मंस्यन्ति
मध्यममनिष्यसि मंस्यसि मनिष्यथः मंस्यथः मनिष्यथ मंस्यथ
उत्तममनिष्यामि मंस्यामि मनिष्यावः मंस्यावः मनिष्यामः मंस्यामः


आत्मनेपदेएकद्विबहु
प्रथममनिष्यते मंस्यते मनिष्येते मंस्येते मनिष्यन्ते मंस्यन्ते
मध्यममनिष्यसे मंस्यसे मनिष्येथे मंस्येथे मनिष्यध्वे मंस्यध्वे
उत्तममनिष्ये मंस्ये मनिष्यावहे मंस्यावहे मनिष्यामहे मंस्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममन्ता मनिता मन्तारौ मनितारौ मन्तारः मनितारः
मध्यममन्तासि मनितासि मन्तास्थः मनितास्थः मन्तास्थ मनितास्थ
उत्तममन्तास्मि मनितास्मि मन्तास्वः मनितास्वः मन्तास्मः मनितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममान मेनतुः मेनुः
मध्यममेनिथ ममन्थ मेनथुः मेन
उत्तमममान ममन मेनिव मेनिम


आत्मनेपदेएकद्विबहु
प्रथममेने मेनाते मेनिरे
मध्यममेनिषे मेनाथे मेनिध्वे
उत्तममेने मेनिवहे मेनिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममन्यात् मन्यास्ताम् मन्यासुः
मध्यममन्याः मन्यास्तम् मन्यास्त
उत्तममन्यासम् मन्यास्व मन्यास्म

कृदन्त

क्त
मत m. n. मता f.

क्तवतु
मतवत् m. n. मतवती f.

शतृ
मन्यत् m. n. मन्यन्ती f.

शानच्
मन्यमान m. n. मन्यमाना f.

शानच् कर्मणि
मन्यमान m. n. मन्यमाना f.

लुडादेश पर
मंस्यत् m. n. मंस्यन्ती f.

लुडादेश पर
मनिष्यत् m. n. मनिष्यन्ती f.

लुडादेश आत्म
मनिष्यमाण m. n. मनिष्यमाणा f.

लुडादेश आत्म
मंस्यमान m. n. मंस्यमाना f.

तव्य
मन्तव्य m. n. मन्तव्या f.

तव्य
मनितव्य m. n. मनितव्या f.

यत्
मान्य m. n. मान्या f.

अनीयर्
मननीय m. n. मननीया f.

लिडादेश पर
मेनिवस् m. n. मेनुषी f.

लिडादेश आत्म
मेनान m. n. मेनाना f.

अव्यय

तुमुन्
मन्तुम्

तुमुन्
मनितुम्

क्त्वा
मत्वा

ल्यप्
॰मन्य

ल्यप्
॰मत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथममानयति मानयतः मानयन्ति
मध्यममानयसि मानयथः मानयथ
उत्तममानयामि मानयावः मानयामः


आत्मनेपदेएकद्विबहु
प्रथममानयते मानयेते मानयन्ते
मध्यममानयसे मानयेथे मानयध्वे
उत्तममानये मानयावहे मानयामहे


कर्मणिएकद्विबहु
प्रथममान्यते मान्येते मान्यन्ते
मध्यममान्यसे मान्येथे मान्यध्वे
उत्तममान्ये मान्यावहे मान्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमानयत् अमानयताम् अमानयन्
मध्यमअमानयः अमानयतम् अमानयत
उत्तमअमानयम् अमानयाव अमानयाम


आत्मनेपदेएकद्विबहु
प्रथमअमानयत अमानयेताम् अमानयन्त
मध्यमअमानयथाः अमानयेथाम् अमानयध्वम्
उत्तमअमानये अमानयावहि अमानयामहि


कर्मणिएकद्विबहु
प्रथमअमान्यत अमान्येताम् अमान्यन्त
मध्यमअमान्यथाः अमान्येथाम् अमान्यध्वम्
उत्तमअमान्ये अमान्यावहि अमान्यामहि


लिङ्

परस्मैपदेएकद्विबहु
प्रथममानयेत् मानयेताम् मानयेयुः
मध्यममानयेः मानयेतम् मानयेत
उत्तममानयेयम् मानयेव मानयेम


आत्मनेपदेएकद्विबहु
प्रथममानयेत मानयेयाताम् मानयेरन्
मध्यममानयेथाः मानयेयाथाम् मानयेध्वम्
उत्तममानयेय मानयेवहि मानयेमहि


कर्मणिएकद्विबहु
प्रथममान्येत मान्येयाताम् मान्येरन्
मध्यममान्येथाः मान्येयाथाम् मान्येध्वम्
उत्तममान्येय मान्येवहि मान्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममानयतु मानयताम् मानयन्तु
मध्यममानय मानयतम् मानयत
उत्तममानयानि मानयाव मानयाम


आत्मनेपदेएकद्विबहु
प्रथममानयताम् मानयेताम् मानयन्ताम्
मध्यममानयस्व मानयेथाम् मानयध्वम्
उत्तममानयै मानयावहै मानयामहै


कर्मणिएकद्विबहु
प्रथममान्यताम् मान्येताम् मान्यन्ताम्
मध्यममान्यस्व मान्येथाम् मान्यध्वम्
उत्तममान्यै मान्यावहै मान्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममानयिष्यति मानयिष्यतः मानयिष्यन्ति
मध्यममानयिष्यसि मानयिष्यथः मानयिष्यथ
उत्तममानयिष्यामि मानयिष्यावः मानयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममानयिष्यते मानयिष्येते मानयिष्यन्ते
मध्यममानयिष्यसे मानयिष्येथे मानयिष्यध्वे
उत्तममानयिष्ये मानयिष्यावहे मानयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममानयिता मानयितारौ मानयितारः
मध्यममानयितासि मानयितास्थः मानयितास्थ
उत्तममानयितास्मि मानयितास्वः मानयितास्मः

कृदन्त

क्त
मानित m. n. मानिता f.

क्तवतु
मानितवत् m. n. मानितवती f.

शतृ
मानयत् m. n. मानयन्ती f.

शानच्
मानयमान m. n. मानयमाना f.

शानच् कर्मणि
मान्यमान m. n. मान्यमाना f.

लुडादेश पर
मानयिष्यत् m. n. मानयिष्यन्ती f.

लुडादेश आत्म
मानयिष्यमाण m. n. मानयिष्यमाणा f.

यत्
मान्य m. n. मान्या f.

अनीयर्
माननीय m. n. माननीया f.

तव्य
मानयितव्य m. n. मानयितव्या f.

अव्यय

तुमुन्
मानयितुम्

क्त्वा
मानयित्वा

ल्यप्
॰मान्य

लिट्
मानयाम्

सन्

लट्

आत्मनेपदेएकद्विबहु
प्रथममीमांसते मीमांसेते मीमांसन्ते
मध्यममीमांससे मीमांसेथे मीमांसध्वे
उत्तममीमांसे मीमांसावहे मीमांसामहे


कर्मणिएकद्विबहु
प्रथममीमांस्यते मीमांस्येते मीमांस्यन्ते
मध्यममीमांस्यसे मीमांस्येथे मीमांस्यध्वे
उत्तममीमांस्ये मीमांस्यावहे मीमांस्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअमीमांसत अमीमांसेताम् अमीमांसन्त
मध्यमअमीमांसथाः अमीमांसेथाम् अमीमांसध्वम्
उत्तमअमीमांसे अमीमांसावहि अमीमांसामहि


कर्मणिएकद्विबहु
प्रथमअमीमांस्यत अमीमांस्येताम् अमीमांस्यन्त
मध्यमअमीमांस्यथाः अमीमांस्येथाम् अमीमांस्यध्वम्
उत्तमअमीमांस्ये अमीमांस्यावहि अमीमांस्यामहि


लिङ्

आत्मनेपदेएकद्विबहु
प्रथममीमांसेत मीमांसेयाताम् मीमांसेरन्
मध्यममीमांसेथाः मीमांसेयाथाम् मीमांसेध्वम्
उत्तममीमांसेय मीमांसेवहि मीमांसेमहि


कर्मणिएकद्विबहु
प्रथममीमांस्येत मीमांस्येयाताम् मीमांस्येरन्
मध्यममीमांस्येथाः मीमांस्येयाथाम् मीमांस्येध्वम्
उत्तममीमांस्येय मीमांस्येवहि मीमांस्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथममीमांसताम् मीमांसेताम् मीमांसन्ताम्
मध्यममीमांसस्व मीमांसेथाम् मीमांसध्वम्
उत्तममीमांसै मीमांसावहै मीमांसामहै


कर्मणिएकद्विबहु
प्रथममीमांस्यताम् मीमांस्येताम् मीमांस्यन्ताम्
मध्यममीमांस्यस्व मीमांस्येथाम् मीमांस्यध्वम्
उत्तममीमांस्यै मीमांस्यावहै मीमांस्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथममीमांसिष्यते मीमांसिष्येते मीमांसिष्यन्ते
मध्यममीमांसिष्यसे मीमांसिष्येथे मीमांसिष्यध्वे
उत्तममीमांसिष्ये मीमांसिष्यावहे मीमांसिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममीमांसिता मीमांसितारौ मीमांसितारः
मध्यममीमांसितासि मीमांसितास्थः मीमांसितास्थ
उत्तममीमांसितास्मि मीमांसितास्वः मीमांसितास्मः

कृदन्त

क्त
मीमांसित m. n. मीमांसिता f.

क्तवतु
मीमांसितवत् m. n. मीमांसितवती f.

शानच्
मीमांसमान m. n. मीमांसमाना f.

शानच् कर्मणि
मीमांस्यमान m. n. मीमांस्यमाना f.

तव्य
मीमांसितव्य m. n. मीमांसितव्या f.

अनीयर्
मीमांसनीय m. n. मीमांसनीया f.

यत्
मीमांस्य m. n. मीमांस्या f.

अव्यय

तुमुन्
मीमांसितुम्

क्त्वा
मीमांसित्वा

ल्यप्
॰मीमांस्य

लिट्
मीमांसाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria