तिङन्तावली मलिन

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममलिनयति मलिनयतः मलिनयन्ति
मध्यममलिनयसि मलिनयथः मलिनयथ
उत्तममलिनयामि मलिनयावः मलिनयामः


कर्मणिएकद्विबहु
प्रथममलिन्यते मलिन्येते मलिन्यन्ते
मध्यममलिन्यसे मलिन्येथे मलिन्यध्वे
उत्तममलिन्ये मलिन्यावहे मलिन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमलिनयत् अमलिनयताम् अमलिनयन्
मध्यमअमलिनयः अमलिनयतम् अमलिनयत
उत्तमअमलिनयम् अमलिनयाव अमलिनयाम


कर्मणिएकद्विबहु
प्रथमअमलिन्यत अमलिन्येताम् अमलिन्यन्त
मध्यमअमलिन्यथाः अमलिन्येथाम् अमलिन्यध्वम्
उत्तमअमलिन्ये अमलिन्यावहि अमलिन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममलिनयेत् मलिनयेताम् मलिनयेयुः
मध्यममलिनयेः मलिनयेतम् मलिनयेत
उत्तममलिनयेयम् मलिनयेव मलिनयेम


कर्मणिएकद्विबहु
प्रथममलिन्येत मलिन्येयाताम् मलिन्येरन्
मध्यममलिन्येथाः मलिन्येयाथाम् मलिन्येध्वम्
उत्तममलिन्येय मलिन्येवहि मलिन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममलिनयतु मलिनयताम् मलिनयन्तु
मध्यममलिनय मलिनयतम् मलिनयत
उत्तममलिनयानि मलिनयाव मलिनयाम


कर्मणिएकद्विबहु
प्रथममलिन्यताम् मलिन्येताम् मलिन्यन्ताम्
मध्यममलिन्यस्व मलिन्येथाम् मलिन्यध्वम्
उत्तममलिन्यै मलिन्यावहै मलिन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममलिनयिष्यति मलिनयिष्यतः मलिनयिष्यन्ति
मध्यममलिनयिष्यसि मलिनयिष्यथः मलिनयिष्यथ
उत्तममलिनयिष्यामि मलिनयिष्यावः मलिनयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममलिनयिष्यते मलिनयिष्येते मलिनयिष्यन्ते
मध्यममलिनयिष्यसे मलिनयिष्येथे मलिनयिष्यध्वे
उत्तममलिनयिष्ये मलिनयिष्यावहे मलिनयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममलिनयिता मलिनयितारौ मलिनयितारः
मध्यममलिनयितासि मलिनयितास्थः मलिनयितास्थ
उत्तममलिनयितास्मि मलिनयितास्वः मलिनयितास्मः

कृदन्त

क्त
मलिनित m. n. मलिनिता f.

क्तवतु
मलिनितवत् m. n. मलिनितवती f.

शतृ
मलिनयत् m. n. मलिनयन्ती f.

शानच् कर्मणि
मलिन्यमान m. n. मलिन्यमाना f.

लुडादेश पर
मलिनयिष्यत् m. n. मलिनयिष्यन्ती f.

लुडादेश आत्म
मलिनयिष्यमाण m. n. मलिनयिष्यमाणा f.

तव्य
मलिनयितव्य m. n. मलिनयितव्या f.

यत्
मलिन्य m. n. मलिन्या f.

अनीयर्
मलेननीय m. n. मलेननीया f.

अव्यय

तुमुन्
मलिनयितुम्

क्त्वा
मलिनयित्वा

लिट्
मलिनयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria