सुबन्तावली ?मलिनयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामलिनयिष्यन्ती मलिनयिष्यन्त्यौ मलिनयिष्यन्त्यः
सम्बोधनम्मलिनयिष्यन्ति मलिनयिष्यन्त्यौ मलिनयिष्यन्त्यः
द्वितीयामलिनयिष्यन्तीम् मलिनयिष्यन्त्यौ मलिनयिष्यन्तीः
तृतीयामलिनयिष्यन्त्या मलिनयिष्यन्तीभ्याम् मलिनयिष्यन्तीभिः
चतुर्थीमलिनयिष्यन्त्यै मलिनयिष्यन्तीभ्याम् मलिनयिष्यन्तीभ्यः
पञ्चमीमलिनयिष्यन्त्याः मलिनयिष्यन्तीभ्याम् मलिनयिष्यन्तीभ्यः
षष्ठीमलिनयिष्यन्त्याः मलिनयिष्यन्त्योः मलिनयिष्यन्तीनाम्
सप्तमीमलिनयिष्यन्त्याम् मलिनयिष्यन्त्योः मलिनयिष्यन्तीषु

समास मलिनयिष्यन्ति मलिनयिष्यन्ती

अव्यय ॰मलिनयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria