तिङन्तावली मधु

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममधुस्यति मधुस्यतः मधुस्यन्ति
मध्यममधुस्यसि मधुस्यथः मधुस्यथ
उत्तममधुस्यामि मधुस्यावः मधुस्यामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमधुस्यत् अमधुस्यताम् अमधुस्यन्
मध्यमअमधुस्यः अमधुस्यतम् अमधुस्यत
उत्तमअमधुस्यम् अमधुस्याव अमधुस्याम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममधुस्येत् मधुस्येताम् मधुस्येयुः
मध्यममधुस्येः मधुस्येतम् मधुस्येत
उत्तममधुस्येयम् मधुस्येव मधुस्येम


लोट्

परस्मैपदेएकद्विबहु
प्रथममधुस्यतु मधुस्यताम् मधुस्यन्तु
मध्यममधुस्य मधुस्यतम् मधुस्यत
उत्तममधुस्यानि मधुस्याव मधुस्याम


लृट्

परस्मैपदेएकद्विबहु
प्रथममधुस्यिष्यति मधुस्यिष्यतः मधुस्यिष्यन्ति
मध्यममधुस्यिष्यसि मधुस्यिष्यथः मधुस्यिष्यथ
उत्तममधुस्यिष्यामि मधुस्यिष्यावः मधुस्यिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममधुस्यिष्यते मधुस्यिष्येते मधुस्यिष्यन्ते
मध्यममधुस्यिष्यसे मधुस्यिष्येथे मधुस्यिष्यध्वे
उत्तममधुस्यिष्ये मधुस्यिष्यावहे मधुस्यिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममधुस्यिता मधुस्यितारौ मधुस्यितारः
मध्यममधुस्यितासि मधुस्यितास्थः मधुस्यितास्थ
उत्तममधुस्यितास्मि मधुस्यितास्वः मधुस्यितास्मः

कृदन्त

क्त
मधित m. n. मधिता f.

क्तवतु
मधितवत् m. n. मधितवती f.

शतृ
मधुस्यत् m. n. मधुस्यन्ती f.

लुडादेश पर
मधुस्यिष्यत् m. n. मधुस्यिष्यन्ती f.

लुडादेश आत्म
मधुस्यिष्यमाण m. n. मधुस्यिष्यमाणा f.

तव्य
मधुस्यितव्य m. n. मधुस्यितव्या f.

अव्यय

तुमुन्
मधुस्यितुम्

क्त्वा
मधुस्यित्वा

लिट्
मधुस्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria