तिङन्तावली मद्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमममत्ति ममत्तः ममदति
मध्यमममत्सि ममत्थः ममत्थ
उत्तमममद्मि ममद्वः ममद्मः


कर्मणिएकद्विबहु
प्रथममद्यते मद्येते मद्यन्ते
मध्यममद्यसे मद्येथे मद्यध्वे
उत्तममद्ये मद्यावहे मद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअममत् अममत्ताम् अममदुः
मध्यमअममत् अममत्तम् अममत्त
उत्तमअममदम् अममद्व अममद्म


कर्मणिएकद्विबहु
प्रथमअमद्यत अमद्येताम् अमद्यन्त
मध्यमअमद्यथाः अमद्येथाम् अमद्यध्वम्
उत्तमअमद्ये अमद्यावहि अमद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमममद्यात् ममद्याताम् ममद्युः
मध्यमममद्याः ममद्यातम् ममद्यात
उत्तमममद्याम् ममद्याव ममद्याम


कर्मणिएकद्विबहु
प्रथममद्येत मद्येयाताम् मद्येरन्
मध्यममद्येथाः मद्येयाथाम् मद्येध्वम्
उत्तममद्येय मद्येवहि मद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमममत्तु ममत्ताम् ममदतु
मध्यमममद्धि ममत्तम् ममत्त
उत्तमममदानि ममदाव ममदाम


कर्मणिएकद्विबहु
प्रथममद्यताम् मद्येताम् मद्यन्ताम्
मध्यममद्यस्व मद्येथाम् मद्यध्वम्
उत्तममद्यै मद्यावहै मद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममदिष्यति मदिष्यतः मदिष्यन्ति
मध्यममदिष्यसि मदिष्यथः मदिष्यथ
उत्तममदिष्यामि मदिष्यावः मदिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथममदिता मदितारौ मदितारः
मध्यममदितासि मदितास्थः मदितास्थ
उत्तममदितास्मि मदितास्वः मदितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममाद मेदतुः मेदुः
मध्यममेदिथ ममत्थ मेदथुः मेद
उत्तमममाद ममद मेदिव मेदिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअमादीत् अमदत् अमादिष्टाम् अमदताम् अमादिषुः अमदन्
मध्यमअमादीः अमदः अमादिष्टम् अमदतम् अमादिष्ट अमदत
उत्तमअमादिषम् अमदम् अमादिष्व अमदाव अमादिष्म अमदाम


आत्मनेपदेएकद्विबहु
प्रथमअमदिष्ट अमदत अमदेताम् अमदिषाताम् अमदिषत अमदन्त
मध्यमअमदिष्ठाः अमदथाः अमदेथाम् अमदिषाथाम् अमदिध्वम् अमदध्वम्
उत्तमअमदे अमदिषि अमदिष्वहि अमदावहि अमदिष्महि अमदामहि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथममादीत् मादिष्टाम् मादिषुः
मध्यममादीः मादिष्टम् मादिष्ट
उत्तममादिषम् मादिष्व मादिष्म


आत्मनेपदेएकद्विबहु
प्रथममदिष्ट मदिषाताम् मदिषत
मध्यममदिष्ठाः मदिषाथाम् मदिध्वम्
उत्तममदिषि मदिष्वहि मदिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममद्यात् मद्यास्ताम् मद्यासुः
मध्यममद्याः मद्यास्तम् मद्यास्त
उत्तममद्यासम् मद्यास्व मद्यास्म

कृदन्त

क्त
मत्त m. n. मत्ता f.

क्तवतु
मत्तवत् m. n. मत्तवती f.

शतृ
ममदत् m. n. ममदती f.

शानच् कर्मणि
मद्यमान m. n. मद्यमाना f.

लुडादेश पर
मदिष्यत् m. n. मदिष्यन्ती f.

तव्य
मदितव्य m. n. मदितव्या f.

यत्
माद्य m. n. माद्या f.

अनीयर्
मदनीय m. n. मदनीया f.

यत्
मद्य m. n. मद्या f.

लिडादेश पर
मेदिवस् m. n. मेदुषी f.

अव्यय

तुमुन्
मदितुम्

क्त्वा
मत्त्वा

ल्यप्
॰मद्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथममादयति मदयति मादयतः मदयतः मादयन्ति मदयन्ति
मध्यममादयसि मदयसि मादयथः मदयथः मादयथ मदयथ
उत्तममादयामि मदयामि मादयावः मदयावः मादयामः मदयामः


आत्मनेपदेएकद्विबहु
प्रथममादयते मदयते मादयेते मदयेते मादयन्ते मदयन्ते
मध्यममादयसे मदयसे मादयेथे मदयेथे मादयध्वे मदयध्वे
उत्तममादये मदये मादयावहे मदयावहे मादयामहे मदयामहे


कर्मणिएकद्विबहु
प्रथममाद्यते मद्यते माद्येते मद्येते माद्यन्ते मद्यन्ते
मध्यममाद्यसे मद्यसे माद्येथे मद्येथे माद्यध्वे मद्यध्वे
उत्तममाद्ये मद्ये माद्यावहे मद्यावहे माद्यामहे मद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमादयत् अमदयत् अमादयताम् अमदयताम् अमादयन् अमदयन्
मध्यमअमादयः अमदयः अमादयतम् अमदयतम् अमादयत अमदयत
उत्तमअमादयम् अमदयम् अमादयाव अमदयाव अमादयाम अमदयाम


आत्मनेपदेएकद्विबहु
प्रथमअमादयत अमदयत अमादयेताम् अमदयेताम् अमादयन्त अमदयन्त
मध्यमअमादयथाः अमदयथाः अमादयेथाम् अमदयेथाम् अमादयध्वम् अमदयध्वम्
उत्तमअमादये अमदये अमादयावहि अमदयावहि अमादयामहि अमदयामहि


कर्मणिएकद्विबहु
प्रथमअमाद्यत अमद्यत अमाद्येताम् अमद्येताम् अमाद्यन्त अमद्यन्त
मध्यमअमाद्यथाः अमद्यथाः अमाद्येथाम् अमद्येथाम् अमाद्यध्वम् अमद्यध्वम्
उत्तमअमाद्ये अमद्ये अमाद्यावहि अमद्यावहि अमाद्यामहि अमद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममादयेत् मदयेत् मादयेताम् मदयेताम् मादयेयुः मदयेयुः
मध्यममादयेः मदयेः मादयेतम् मदयेतम् मादयेत मदयेत
उत्तममादयेयम् मदयेयम् मादयेव मदयेव मादयेम मदयेम


आत्मनेपदेएकद्विबहु
प्रथममादयेत मदयेत मादयेयाताम् मदयेयाताम् मादयेरन् मदयेरन्
मध्यममादयेथाः मदयेथाः मादयेयाथाम् मदयेयाथाम् मादयेध्वम् मदयेध्वम्
उत्तममादयेय मदयेय मादयेवहि मदयेवहि मादयेमहि मदयेमहि


कर्मणिएकद्विबहु
प्रथममाद्येत मद्येत माद्येयाताम् मद्येयाताम् माद्येरन् मद्येरन्
मध्यममाद्येथाः मद्येथाः माद्येयाथाम् मद्येयाथाम् माद्येध्वम् मद्येध्वम्
उत्तममाद्येय मद्येय माद्येवहि मद्येवहि माद्येमहि मद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममादयतु मदयतु मादयताम् मदयताम् मादयन्तु मदयन्तु
मध्यममादय मदय मादयतम् मदयतम् मादयत मदयत
उत्तममादयानि मदयानि मादयाव मदयाव मादयाम मदयाम


आत्मनेपदेएकद्विबहु
प्रथममादयताम् मदयताम् मादयेताम् मदयेताम् मादयन्ताम् मदयन्ताम्
मध्यममादयस्व मदयस्व मादयेथाम् मदयेथाम् मादयध्वम् मदयध्वम्
उत्तममादयै मदयै मादयावहै मदयावहै मादयामहै मदयामहै


कर्मणिएकद्विबहु
प्रथममाद्यताम् मद्यताम् माद्येताम् मद्येताम् माद्यन्ताम् मद्यन्ताम्
मध्यममाद्यस्व मद्यस्व माद्येथाम् मद्येथाम् माद्यध्वम् मद्यध्वम्
उत्तममाद्यै मद्यै माद्यावहै मद्यावहै माद्यामहै मद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममादयिष्यति मदयिष्यति मादयिष्यतः मदयिष्यतः मादयिष्यन्ति मदयिष्यन्ति
मध्यममादयिष्यसि मदयिष्यसि मादयिष्यथः मदयिष्यथः मादयिष्यथ मदयिष्यथ
उत्तममादयिष्यामि मदयिष्यामि मादयिष्यावः मदयिष्यावः मादयिष्यामः मदयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममादयिष्यते मदयिष्यते मादयिष्येते मदयिष्येते मादयिष्यन्ते मदयिष्यन्ते
मध्यममादयिष्यसे मदयिष्यसे मादयिष्येथे मदयिष्येथे मादयिष्यध्वे मदयिष्यध्वे
उत्तममादयिष्ये मदयिष्ये मादयिष्यावहे मदयिष्यावहे मादयिष्यामहे मदयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममादयिता मदयिता मादयितारौ मदयितारौ मादयितारः मदयितारः
मध्यममादयितासि मदयितासि मादयितास्थः मदयितास्थः मादयितास्थ मदयितास्थ
उत्तममादयितास्मि मदयितास्मि मादयितास्वः मदयितास्वः मादयितास्मः मदयितास्मः

कृदन्त

क्त
मदित m. n. मदिता f.

क्त
मादित m. n. मादिता f.

क्तवतु
मादितवत् m. n. मादितवती f.

क्तवतु
मदितवत् m. n. मदितवती f.

शतृ
मदयत् m. n. मदयन्ती f.

शतृ
मादयत् m. n. मादयन्ती f.

शानच्
मादयमान m. n. मादयमाना f.

शानच्
मदयमान m. n. मदयमाना f.

शानच् कर्मणि
मद्यमान m. n. मद्यमाना f.

शानच् कर्मणि
माद्यमान m. n. माद्यमाना f.

लुडादेश पर
मादयिष्यत् m. n. मादयिष्यन्ती f.

लुडादेश पर
मदयिष्यत् m. n. मदयिष्यन्ती f.

लुडादेश आत्म
मदयिष्यमाण m. n. मदयिष्यमाणा f.

लुडादेश आत्म
मादयिष्यमाण m. n. मादयिष्यमाणा f.

यत्
माद्य m. n. माद्या f.

अनीयर्
मादनीय m. n. मादनीया f.

तव्य
मादयितव्य m. n. मादयितव्या f.

यत्
मद्य m. n. मद्या f.

अनीयर्
मदनीय m. n. मदनीया f.

तव्य
मदयितव्य m. n. मदयितव्या f.

अव्यय

तुमुन्
मादयितुम्

तुमुन्
मदयितुम्

क्त्वा
मादयित्वा

क्त्वा
मदयित्वा

ल्यप्
॰माद्य

ल्यप्
॰मद्य

लिट्
मादयाम्

लिट्
मदयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria