सुबन्तावली ?ममदत्

Roma

पुमान्एकद्विबहु
प्रथमाममदन् ममदन्तौ ममदन्तः
सम्बोधनम्ममदन् ममदन्तौ ममदन्तः
द्वितीयाममदन्तम् ममदन्तौ ममदतः
तृतीयाममदता ममदद्भ्याम् ममदद्भिः
चतुर्थीममदते ममदद्भ्याम् ममदद्भ्यः
पञ्चमीममदतः ममदद्भ्याम् ममदद्भ्यः
षष्ठीममदतः ममदतोः ममदताम्
सप्तमीममदति ममदतोः ममदत्सु

समास ममदत्

अव्यय ॰ममदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria