तिङन्तावली मार्ज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममार्जयति मार्जयतः मार्जयन्ति
मध्यममार्जयसि मार्जयथः मार्जयथ
उत्तममार्जयामि मार्जयावः मार्जयामः


आत्मनेपदेएकद्विबहु
प्रथममार्जयते मार्जयेते मार्जयन्ते
मध्यममार्जयसे मार्जयेथे मार्जयध्वे
उत्तममार्जये मार्जयावहे मार्जयामहे


कर्मणिएकद्विबहु
प्रथममार्ज्यते मार्ज्येते मार्ज्यन्ते
मध्यममार्ज्यसे मार्ज्येथे मार्ज्यध्वे
उत्तममार्ज्ये मार्ज्यावहे मार्ज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमार्जयत् अमार्जयताम् अमार्जयन्
मध्यमअमार्जयः अमार्जयतम् अमार्जयत
उत्तमअमार्जयम् अमार्जयाव अमार्जयाम


आत्मनेपदेएकद्विबहु
प्रथमअमार्जयत अमार्जयेताम् अमार्जयन्त
मध्यमअमार्जयथाः अमार्जयेथाम् अमार्जयध्वम्
उत्तमअमार्जये अमार्जयावहि अमार्जयामहि


कर्मणिएकद्विबहु
प्रथमअमार्ज्यत अमार्ज्येताम् अमार्ज्यन्त
मध्यमअमार्ज्यथाः अमार्ज्येथाम् अमार्ज्यध्वम्
उत्तमअमार्ज्ये अमार्ज्यावहि अमार्ज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममार्जयेत् मार्जयेताम् मार्जयेयुः
मध्यममार्जयेः मार्जयेतम् मार्जयेत
उत्तममार्जयेयम् मार्जयेव मार्जयेम


आत्मनेपदेएकद्विबहु
प्रथममार्जयेत मार्जयेयाताम् मार्जयेरन्
मध्यममार्जयेथाः मार्जयेयाथाम् मार्जयेध्वम्
उत्तममार्जयेय मार्जयेवहि मार्जयेमहि


कर्मणिएकद्विबहु
प्रथममार्ज्येत मार्ज्येयाताम् मार्ज्येरन्
मध्यममार्ज्येथाः मार्ज्येयाथाम् मार्ज्येध्वम्
उत्तममार्ज्येय मार्ज्येवहि मार्ज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममार्जयतु मार्जयताम् मार्जयन्तु
मध्यममार्जय मार्जयतम् मार्जयत
उत्तममार्जयानि मार्जयाव मार्जयाम


आत्मनेपदेएकद्विबहु
प्रथममार्जयताम् मार्जयेताम् मार्जयन्ताम्
मध्यममार्जयस्व मार्जयेथाम् मार्जयध्वम्
उत्तममार्जयै मार्जयावहै मार्जयामहै


कर्मणिएकद्विबहु
प्रथममार्ज्यताम् मार्ज्येताम् मार्ज्यन्ताम्
मध्यममार्ज्यस्व मार्ज्येथाम् मार्ज्यध्वम्
उत्तममार्ज्यै मार्ज्यावहै मार्ज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममार्जयिष्यति मार्जयिष्यतः मार्जयिष्यन्ति
मध्यममार्जयिष्यसि मार्जयिष्यथः मार्जयिष्यथ
उत्तममार्जयिष्यामि मार्जयिष्यावः मार्जयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममार्जयिष्यते मार्जयिष्येते मार्जयिष्यन्ते
मध्यममार्जयिष्यसे मार्जयिष्येथे मार्जयिष्यध्वे
उत्तममार्जयिष्ये मार्जयिष्यावहे मार्जयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममार्जयिता मार्जयितारौ मार्जयितारः
मध्यममार्जयितासि मार्जयितास्थः मार्जयितास्थ
उत्तममार्जयितास्मि मार्जयितास्वः मार्जयितास्मः

कृदन्त

क्त
मार्जित m. n. मार्जिता f.

क्तवतु
मार्जितवत् m. n. मार्जितवती f.

शतृ
मार्जयत् m. n. मार्जयन्ती f.

शानच्
मार्जयमान m. n. मार्जयमाना f.

शानच् कर्मणि
मार्ज्यमान m. n. मार्ज्यमाना f.

लुडादेश पर
मार्जयिष्यत् m. n. मार्जयिष्यन्ती f.

लुडादेश आत्म
मार्जयिष्यमाण m. n. मार्जयिष्यमाणा f.

तव्य
मार्जयितव्य m. n. मार्जयितव्या f.

यत्
मार्ज्य m. n. मार्ज्या f.

अनीयर्
मार्जनीय m. n. मार्जनीया f.

अव्यय

तुमुन्
मार्जयितुम्

क्त्वा
मार्जयित्वा

ल्यप्
॰मार्ज्य

लिट्
मार्जयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria