तिङन्तावली
माल्यगुण
Roma
अप्रत्ययान्तधातु
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
माल्यगुणायते
माल्यगुणायेते
माल्यगुणायन्ते
मध्यम
माल्यगुणायसे
माल्यगुणायेथे
माल्यगुणायध्वे
उत्तम
माल्यगुणाये
माल्यगुणायावहे
माल्यगुणायामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अमाल्यगुणायत
अमाल्यगुणायेताम्
अमाल्यगुणायन्त
मध्यम
अमाल्यगुणायथाः
अमाल्यगुणायेथाम्
अमाल्यगुणायध्वम्
उत्तम
अमाल्यगुणाये
अमाल्यगुणायावहि
अमाल्यगुणायामहि
विधिलिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
माल्यगुणायेत
माल्यगुणायेयाताम्
माल्यगुणायेरन्
मध्यम
माल्यगुणायेथाः
माल्यगुणायेयाथाम्
माल्यगुणायेध्वम्
उत्तम
माल्यगुणायेय
माल्यगुणायेवहि
माल्यगुणायेमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
माल्यगुणायताम्
माल्यगुणायेताम्
माल्यगुणायन्ताम्
मध्यम
माल्यगुणायस्व
माल्यगुणायेथाम्
माल्यगुणायध्वम्
उत्तम
माल्यगुणायै
माल्यगुणायावहै
माल्यगुणायामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
माल्यगुणायिष्यति
माल्यगुणायिष्यतः
माल्यगुणायिष्यन्ति
मध्यम
माल्यगुणायिष्यसि
माल्यगुणायिष्यथः
माल्यगुणायिष्यथ
उत्तम
माल्यगुणायिष्यामि
माल्यगुणायिष्यावः
माल्यगुणायिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
माल्यगुणायिष्यते
माल्यगुणायिष्येते
माल्यगुणायिष्यन्ते
मध्यम
माल्यगुणायिष्यसे
माल्यगुणायिष्येथे
माल्यगुणायिष्यध्वे
उत्तम
माल्यगुणायिष्ये
माल्यगुणायिष्यावहे
माल्यगुणायिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
माल्यगुणायिता
माल्यगुणायितारौ
माल्यगुणायितारः
मध्यम
माल्यगुणायितासि
माल्यगुणायितास्थः
माल्यगुणायितास्थ
उत्तम
माल्यगुणायितास्मि
माल्यगुणायितास्वः
माल्यगुणायितास्मः
कृदन्त
क्त
माल्यगुणित
m.
n.
माल्यगुणिता
f.
क्तवतु
माल्यगुणितवत्
m.
n.
माल्यगुणितवती
f.
शानच्
माल्यगुणायमान
m.
n.
माल्यगुणायमाना
f.
लुडादेश पर
माल्यगुणायिष्यत्
m.
n.
माल्यगुणायिष्यन्ती
f.
लुडादेश आत्म
माल्यगुणायिष्यमाण
m.
n.
माल्यगुणायिष्यमाणा
f.
तव्य
माल्यगुणायितव्य
m.
n.
माल्यगुणायितव्या
f.
अव्यय
तुमुन्
माल्यगुणायितुम्
क्त्वा
माल्यगुणायित्वा
लिट्
माल्यगुणायाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023