तिङन्तावली माल्यगुण

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथममाल्यगुणायते माल्यगुणायेते माल्यगुणायन्ते
मध्यममाल्यगुणायसे माल्यगुणायेथे माल्यगुणायध्वे
उत्तममाल्यगुणाये माल्यगुणायावहे माल्यगुणायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअमाल्यगुणायत अमाल्यगुणायेताम् अमाल्यगुणायन्त
मध्यमअमाल्यगुणायथाः अमाल्यगुणायेथाम् अमाल्यगुणायध्वम्
उत्तमअमाल्यगुणाये अमाल्यगुणायावहि अमाल्यगुणायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथममाल्यगुणायेत माल्यगुणायेयाताम् माल्यगुणायेरन्
मध्यममाल्यगुणायेथाः माल्यगुणायेयाथाम् माल्यगुणायेध्वम्
उत्तममाल्यगुणायेय माल्यगुणायेवहि माल्यगुणायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथममाल्यगुणायताम् माल्यगुणायेताम् माल्यगुणायन्ताम्
मध्यममाल्यगुणायस्व माल्यगुणायेथाम् माल्यगुणायध्वम्
उत्तममाल्यगुणायै माल्यगुणायावहै माल्यगुणायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममाल्यगुणायिष्यति माल्यगुणायिष्यतः माल्यगुणायिष्यन्ति
मध्यममाल्यगुणायिष्यसि माल्यगुणायिष्यथः माल्यगुणायिष्यथ
उत्तममाल्यगुणायिष्यामि माल्यगुणायिष्यावः माल्यगुणायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममाल्यगुणायिष्यते माल्यगुणायिष्येते माल्यगुणायिष्यन्ते
मध्यममाल्यगुणायिष्यसे माल्यगुणायिष्येथे माल्यगुणायिष्यध्वे
उत्तममाल्यगुणायिष्ये माल्यगुणायिष्यावहे माल्यगुणायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममाल्यगुणायिता माल्यगुणायितारौ माल्यगुणायितारः
मध्यममाल्यगुणायितासि माल्यगुणायितास्थः माल्यगुणायितास्थ
उत्तममाल्यगुणायितास्मि माल्यगुणायितास्वः माल्यगुणायितास्मः

कृदन्त

क्त
माल्यगुणित m. n. माल्यगुणिता f.

क्तवतु
माल्यगुणितवत् m. n. माल्यगुणितवती f.

शानच्
माल्यगुणायमान m. n. माल्यगुणायमाना f.

लुडादेश पर
माल्यगुणायिष्यत् m. n. माल्यगुणायिष्यन्ती f.

लुडादेश आत्म
माल्यगुणायिष्यमाण m. n. माल्यगुणायिष्यमाणा f.

तव्य
माल्यगुणायितव्य m. n. माल्यगुणायितव्या f.

अव्यय

तुमुन्
माल्यगुणायितुम्

क्त्वा
माल्यगुणायित्वा

लिट्
माल्यगुणायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria