Conjugation tables of mālyaguṇa

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstmālyaguṇāye mālyaguṇāyāvahe mālyaguṇāyāmahe
Secondmālyaguṇāyase mālyaguṇāyethe mālyaguṇāyadhve
Thirdmālyaguṇāyate mālyaguṇāyete mālyaguṇāyante


Imperfect

MiddleSingularDualPlural
Firstamālyaguṇāye amālyaguṇāyāvahi amālyaguṇāyāmahi
Secondamālyaguṇāyathāḥ amālyaguṇāyethām amālyaguṇāyadhvam
Thirdamālyaguṇāyata amālyaguṇāyetām amālyaguṇāyanta


Optative

MiddleSingularDualPlural
Firstmālyaguṇāyeya mālyaguṇāyevahi mālyaguṇāyemahi
Secondmālyaguṇāyethāḥ mālyaguṇāyeyāthām mālyaguṇāyedhvam
Thirdmālyaguṇāyeta mālyaguṇāyeyātām mālyaguṇāyeran


Imperative

MiddleSingularDualPlural
Firstmālyaguṇāyai mālyaguṇāyāvahai mālyaguṇāyāmahai
Secondmālyaguṇāyasva mālyaguṇāyethām mālyaguṇāyadhvam
Thirdmālyaguṇāyatām mālyaguṇāyetām mālyaguṇāyantām


Future

ActiveSingularDualPlural
Firstmālyaguṇāyiṣyāmi mālyaguṇāyiṣyāvaḥ mālyaguṇāyiṣyāmaḥ
Secondmālyaguṇāyiṣyasi mālyaguṇāyiṣyathaḥ mālyaguṇāyiṣyatha
Thirdmālyaguṇāyiṣyati mālyaguṇāyiṣyataḥ mālyaguṇāyiṣyanti


MiddleSingularDualPlural
Firstmālyaguṇāyiṣye mālyaguṇāyiṣyāvahe mālyaguṇāyiṣyāmahe
Secondmālyaguṇāyiṣyase mālyaguṇāyiṣyethe mālyaguṇāyiṣyadhve
Thirdmālyaguṇāyiṣyate mālyaguṇāyiṣyete mālyaguṇāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmālyaguṇāyitāsmi mālyaguṇāyitāsvaḥ mālyaguṇāyitāsmaḥ
Secondmālyaguṇāyitāsi mālyaguṇāyitāsthaḥ mālyaguṇāyitāstha
Thirdmālyaguṇāyitā mālyaguṇāyitārau mālyaguṇāyitāraḥ

Participles

Past Passive Participle
mālyaguṇita m. n. mālyaguṇitā f.

Past Active Participle
mālyaguṇitavat m. n. mālyaguṇitavatī f.

Present Middle Participle
mālyaguṇāyamāna m. n. mālyaguṇāyamānā f.

Future Active Participle
mālyaguṇāyiṣyat m. n. mālyaguṇāyiṣyantī f.

Future Middle Participle
mālyaguṇāyiṣyamāṇa m. n. mālyaguṇāyiṣyamāṇā f.

Future Passive Participle
mālyaguṇāyitavya m. n. mālyaguṇāyitavyā f.

Indeclinable forms

Infinitive
mālyaguṇāyitum

Absolutive
mālyaguṇāyitvā

Periphrastic Perfect
mālyaguṇāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria