तिङन्तावली माला

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममालयति मालयतः मालयन्ति
मध्यममालयसि मालयथः मालयथ
उत्तममालयामि मालयावः मालयामः


कर्मणिएकद्विबहु
प्रथममाल्यते माल्येते माल्यन्ते
मध्यममाल्यसे माल्येथे माल्यध्वे
उत्तममाल्ये माल्यावहे माल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमालयत् अमालयताम् अमालयन्
मध्यमअमालयः अमालयतम् अमालयत
उत्तमअमालयम् अमालयाव अमालयाम


कर्मणिएकद्विबहु
प्रथमअमाल्यत अमाल्येताम् अमाल्यन्त
मध्यमअमाल्यथाः अमाल्येथाम् अमाल्यध्वम्
उत्तमअमाल्ये अमाल्यावहि अमाल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममालयेत् मालयेताम् मालयेयुः
मध्यममालयेः मालयेतम् मालयेत
उत्तममालयेयम् मालयेव मालयेम


कर्मणिएकद्विबहु
प्रथममाल्येत माल्येयाताम् माल्येरन्
मध्यममाल्येथाः माल्येयाथाम् माल्येध्वम्
उत्तममाल्येय माल्येवहि माल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममालयतु मालयताम् मालयन्तु
मध्यममालय मालयतम् मालयत
उत्तममालयानि मालयाव मालयाम


कर्मणिएकद्विबहु
प्रथममाल्यताम् माल्येताम् माल्यन्ताम्
मध्यममाल्यस्व माल्येथाम् माल्यध्वम्
उत्तममाल्यै माल्यावहै माल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममालयिष्यति मालयिष्यतः मालयिष्यन्ति
मध्यममालयिष्यसि मालयिष्यथः मालयिष्यथ
उत्तममालयिष्यामि मालयिष्यावः मालयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममालयिष्यते मालयिष्येते मालयिष्यन्ते
मध्यममालयिष्यसे मालयिष्येथे मालयिष्यध्वे
उत्तममालयिष्ये मालयिष्यावहे मालयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममालयिता मालयितारौ मालयितारः
मध्यममालयितासि मालयितास्थः मालयितास्थ
उत्तममालयितास्मि मालयितास्वः मालयितास्मः

कृदन्त

क्त
मालित m. n. मालिता f.

क्तवतु
मालितवत् m. n. मालितवती f.

शतृ
मालयत् m. n. मालयन्ती f.

शानच् कर्मणि
माल्यमान m. n. माल्यमाना f.

लुडादेश पर
मालयिष्यत् m. n. मालयिष्यन्ती f.

लुडादेश आत्म
मालयिष्यमाण m. n. मालयिष्यमाणा f.

तव्य
मालयितव्य m. n. मालयितव्या f.

यत्
माल्य m. n. माल्या f.

अनीयर्
मालनीय m. n. मालनीया f.

अव्यय

तुमुन्
मालयितुम्

क्त्वा
मालयित्वा

लिट्
मालयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria