Conjugation tables of mālā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmālayāmi mālayāvaḥ mālayāmaḥ
Secondmālayasi mālayathaḥ mālayatha
Thirdmālayati mālayataḥ mālayanti


PassiveSingularDualPlural
Firstmālye mālyāvahe mālyāmahe
Secondmālyase mālyethe mālyadhve
Thirdmālyate mālyete mālyante


Imperfect

ActiveSingularDualPlural
Firstamālayam amālayāva amālayāma
Secondamālayaḥ amālayatam amālayata
Thirdamālayat amālayatām amālayan


PassiveSingularDualPlural
Firstamālye amālyāvahi amālyāmahi
Secondamālyathāḥ amālyethām amālyadhvam
Thirdamālyata amālyetām amālyanta


Optative

ActiveSingularDualPlural
Firstmālayeyam mālayeva mālayema
Secondmālayeḥ mālayetam mālayeta
Thirdmālayet mālayetām mālayeyuḥ


PassiveSingularDualPlural
Firstmālyeya mālyevahi mālyemahi
Secondmālyethāḥ mālyeyāthām mālyedhvam
Thirdmālyeta mālyeyātām mālyeran


Imperative

ActiveSingularDualPlural
Firstmālayāni mālayāva mālayāma
Secondmālaya mālayatam mālayata
Thirdmālayatu mālayatām mālayantu


PassiveSingularDualPlural
Firstmālyai mālyāvahai mālyāmahai
Secondmālyasva mālyethām mālyadhvam
Thirdmālyatām mālyetām mālyantām


Future

ActiveSingularDualPlural
Firstmālayiṣyāmi mālayiṣyāvaḥ mālayiṣyāmaḥ
Secondmālayiṣyasi mālayiṣyathaḥ mālayiṣyatha
Thirdmālayiṣyati mālayiṣyataḥ mālayiṣyanti


MiddleSingularDualPlural
Firstmālayiṣye mālayiṣyāvahe mālayiṣyāmahe
Secondmālayiṣyase mālayiṣyethe mālayiṣyadhve
Thirdmālayiṣyate mālayiṣyete mālayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmālayitāsmi mālayitāsvaḥ mālayitāsmaḥ
Secondmālayitāsi mālayitāsthaḥ mālayitāstha
Thirdmālayitā mālayitārau mālayitāraḥ

Participles

Past Passive Participle
mālita m. n. mālitā f.

Past Active Participle
mālitavat m. n. mālitavatī f.

Present Active Participle
mālayat m. n. mālayantī f.

Present Passive Participle
mālyamāna m. n. mālyamānā f.

Future Active Participle
mālayiṣyat m. n. mālayiṣyantī f.

Future Middle Participle
mālayiṣyamāṇa m. n. mālayiṣyamāṇā f.

Future Passive Participle
mālayitavya m. n. mālayitavyā f.

Future Passive Participle
mālya m. n. mālyā f.

Future Passive Participle
mālanīya m. n. mālanīyā f.

Indeclinable forms

Infinitive
mālayitum

Absolutive
mālayitvā

Periphrastic Perfect
mālayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria