तिङन्तावली मा१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममाति मातः मान्ति
मध्यममासि माथः माथ
उत्तममामि मावः मामः


कर्मणिएकद्विबहु
प्रथममीयते मीयेते मीयन्ते
मध्यममीयसे मीयेथे मीयध्वे
उत्तममीये मीयावहे मीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमात् अमाताम् अमुः अमान्
मध्यमअमाः अमातम् अमात
उत्तमअमाम् अमाव अमाम


कर्मणिएकद्विबहु
प्रथमअमीयत अमीयेताम् अमीयन्त
मध्यमअमीयथाः अमीयेथाम् अमीयध्वम्
उत्तमअमीये अमीयावहि अमीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममायात् मायाताम् मायुः
मध्यममायाः मायातम् मायात
उत्तममायाम् मायाव मायाम


कर्मणिएकद्विबहु
प्रथममीयेत मीयेयाताम् मीयेरन्
मध्यममीयेथाः मीयेयाथाम् मीयेध्वम्
उत्तममीयेय मीयेवहि मीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममातु माताम् मान्तु
मध्यममाहि मातम् मात
उत्तममानि माव माम


कर्मणिएकद्विबहु
प्रथममीयताम् मीयेताम् मीयन्ताम्
मध्यममीयस्व मीयेथाम् मीयध्वम्
उत्तममीयै मीयावहै मीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममास्यति मास्यतः मास्यन्ति
मध्यममास्यसि मास्यथः मास्यथ
उत्तममास्यामि मास्यावः मास्यामः


आत्मनेपदेएकद्विबहु
प्रथममास्यते मास्येते मास्यन्ते
मध्यममास्यसे मास्येथे मास्यध्वे
उत्तममास्ये मास्यावहे मास्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममाता मातारौ मातारः
मध्यममातासि मातास्थः मातास्थ
उत्तममातास्मि मातास्वः मातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममौ ममतुः ममुः
मध्यमममिथ ममाथ ममथुः मम
उत्तमममौ ममिव ममिम


आत्मनेपदेएकद्विबहु
प्रथमममे ममाते ममिरे
मध्यमममिषे ममाथे ममिध्वे
उत्तमममे ममिवहे ममिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममीयात् मीयास्ताम् मीयासुः
मध्यममीयाः मीयास्तम् मीयास्त
उत्तममीयासम् मीयास्व मीयास्म

कृदन्त

क्त
मित m. n. मिता f.

क्तवतु
मितवत् m. n. मितवती f.

शानच् कर्मणि
मीयमान m. n. मीयमाना f.

लुडादेश पर
मास्यत् m. n. मास्यन्ती f.

लुडादेश आत्म
मास्यमान m. n. मास्यमाना f.

तव्य
मातव्य m. n. मातव्या f.

यत्
मेय m. n. मेया f.

अनीयर्
मानीय m. n. मानीया f.

लिडादेश पर
ममिवस् m. n. ममुषी f.

लिडादेश आत्म
ममान m. n. ममाना f.

अव्यय

तुमुन्
मातुम्

क्त्वा
मित्वा

क्त्वा
मायम्

ल्यप्
॰मायम्

ल्यप्
॰माय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथममापयति मापयतः मापयन्ति
मध्यममापयसि मापयथः मापयथ
उत्तममापयामि मापयावः मापयामः


आत्मनेपदेएकद्विबहु
प्रथममापयते मापयेते मापयन्ते
मध्यममापयसे मापयेथे मापयध्वे
उत्तममापये मापयावहे मापयामहे


कर्मणिएकद्विबहु
प्रथममाप्यते माप्येते माप्यन्ते
मध्यममाप्यसे माप्येथे माप्यध्वे
उत्तममाप्ये माप्यावहे माप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमापयत् अमापयताम् अमापयन्
मध्यमअमापयः अमापयतम् अमापयत
उत्तमअमापयम् अमापयाव अमापयाम


आत्मनेपदेएकद्विबहु
प्रथमअमापयत अमापयेताम् अमापयन्त
मध्यमअमापयथाः अमापयेथाम् अमापयध्वम्
उत्तमअमापये अमापयावहि अमापयामहि


कर्मणिएकद्विबहु
प्रथमअमाप्यत अमाप्येताम् अमाप्यन्त
मध्यमअमाप्यथाः अमाप्येथाम् अमाप्यध्वम्
उत्तमअमाप्ये अमाप्यावहि अमाप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममापयेत् मापयेताम् मापयेयुः
मध्यममापयेः मापयेतम् मापयेत
उत्तममापयेयम् मापयेव मापयेम


आत्मनेपदेएकद्विबहु
प्रथममापयेत मापयेयाताम् मापयेरन्
मध्यममापयेथाः मापयेयाथाम् मापयेध्वम्
उत्तममापयेय मापयेवहि मापयेमहि


कर्मणिएकद्विबहु
प्रथममाप्येत माप्येयाताम् माप्येरन्
मध्यममाप्येथाः माप्येयाथाम् माप्येध्वम्
उत्तममाप्येय माप्येवहि माप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममापयतु मापयताम् मापयन्तु
मध्यममापय मापयतम् मापयत
उत्तममापयानि मापयाव मापयाम


आत्मनेपदेएकद्विबहु
प्रथममापयताम् मापयेताम् मापयन्ताम्
मध्यममापयस्व मापयेथाम् मापयध्वम्
उत्तममापयै मापयावहै मापयामहै


कर्मणिएकद्विबहु
प्रथममाप्यताम् माप्येताम् माप्यन्ताम्
मध्यममाप्यस्व माप्येथाम् माप्यध्वम्
उत्तममाप्यै माप्यावहै माप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममापयिष्यति मापयिष्यतः मापयिष्यन्ति
मध्यममापयिष्यसि मापयिष्यथः मापयिष्यथ
उत्तममापयिष्यामि मापयिष्यावः मापयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममापयिष्यते मापयिष्येते मापयिष्यन्ते
मध्यममापयिष्यसे मापयिष्येथे मापयिष्यध्वे
उत्तममापयिष्ये मापयिष्यावहे मापयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममापयिता मापयितारौ मापयितारः
मध्यममापयितासि मापयितास्थः मापयितास्थ
उत्तममापयितास्मि मापयितास्वः मापयितास्मः

कृदन्त

क्त
मापित m. n. मापिता f.

क्तवतु
मापितवत् m. n. मापितवती f.

शतृ
मापयत् m. n. मापयन्ती f.

शानच्
मापयमान m. n. मापयमाना f.

शानच् कर्मणि
माप्यमान m. n. माप्यमाना f.

लुडादेश पर
मापयिष्यत् m. n. मापयिष्यन्ती f.

लुडादेश आत्म
मापयिष्यमाण m. n. मापयिष्यमाणा f.

यत्
माप्य m. n. माप्या f.

अनीयर्
मापनीय m. n. मापनीया f.

तव्य
मापयितव्य m. n. मापयितव्या f.

अव्यय

तुमुन्
मापयितुम्

क्त्वा
मापयित्वा

ल्यप्
॰माप्य

लिट्
मापयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria