सुबन्तावली ?मापयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामापयिष्यमाणः मापयिष्यमाणौ मापयिष्यमाणाः
सम्बोधनम्मापयिष्यमाण मापयिष्यमाणौ मापयिष्यमाणाः
द्वितीयामापयिष्यमाणम् मापयिष्यमाणौ मापयिष्यमाणान्
तृतीयामापयिष्यमाणेन मापयिष्यमाणाभ्याम् मापयिष्यमाणैः मापयिष्यमाणेभिः
चतुर्थीमापयिष्यमाणाय मापयिष्यमाणाभ्याम् मापयिष्यमाणेभ्यः
पञ्चमीमापयिष्यमाणात् मापयिष्यमाणाभ्याम् मापयिष्यमाणेभ्यः
षष्ठीमापयिष्यमाणस्य मापयिष्यमाणयोः मापयिष्यमाणानाम्
सप्तमीमापयिष्यमाणे मापयिष्यमाणयोः मापयिष्यमाणेषु

समास मापयिष्यमाण

अव्यय ॰मापयिष्यमाणम् ॰मापयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria