सुबन्तावली ?मठत्

Roma

नपुंसकम्एकद्विबहु
प्रथमामठत् मठन्ती मठती मठन्ति
सम्बोधनम्मठत् मठन्ती मठती मठन्ति
द्वितीयामठत् मठन्ती मठती मठन्ति
तृतीयामठता मठद्भ्याम् मठद्भिः
चतुर्थीमठते मठद्भ्याम् मठद्भ्यः
पञ्चमीमठतः मठद्भ्याम् मठद्भ्यः
षष्ठीमठतः मठतोः मठताम्
सप्तमीमठति मठतोः मठत्सु

अव्यय ॰मठतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria