सुबन्तावली ?मण्टयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामण्टयिष्यन्ती मण्टयिष्यन्त्यौ मण्टयिष्यन्त्यः
सम्बोधनम्मण्टयिष्यन्ति मण्टयिष्यन्त्यौ मण्टयिष्यन्त्यः
द्वितीयामण्टयिष्यन्तीम् मण्टयिष्यन्त्यौ मण्टयिष्यन्तीः
तृतीयामण्टयिष्यन्त्या मण्टयिष्यन्तीभ्याम् मण्टयिष्यन्तीभिः
चतुर्थीमण्टयिष्यन्त्यै मण्टयिष्यन्तीभ्याम् मण्टयिष्यन्तीभ्यः
पञ्चमीमण्टयिष्यन्त्याः मण्टयिष्यन्तीभ्याम् मण्टयिष्यन्तीभ्यः
षष्ठीमण्टयिष्यन्त्याः मण्टयिष्यन्त्योः मण्टयिष्यन्तीनाम्
सप्तमीमण्टयिष्यन्त्याम् मण्टयिष्यन्त्योः मण्टयिष्यन्तीषु

समास मण्टयिष्यन्ति मण्टयिष्यन्ती

अव्यय ॰मण्टयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria