तिङन्तावली मण्ड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममण्डति मण्डतः मण्डन्ति
मध्यममण्डसि मण्डथः मण्डथ
उत्तममण्डामि मण्डावः मण्डामः


कर्मणिएकद्विबहु
प्रथममण्ड्यते मण्ड्येते मण्ड्यन्ते
मध्यममण्ड्यसे मण्ड्येथे मण्ड्यध्वे
उत्तममण्ड्ये मण्ड्यावहे मण्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमण्डत् अमण्डताम् अमण्डन्
मध्यमअमण्डः अमण्डतम् अमण्डत
उत्तमअमण्डम् अमण्डाव अमण्डाम


कर्मणिएकद्विबहु
प्रथमअमण्ड्यत अमण्ड्येताम् अमण्ड्यन्त
मध्यमअमण्ड्यथाः अमण्ड्येथाम् अमण्ड्यध्वम्
उत्तमअमण्ड्ये अमण्ड्यावहि अमण्ड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममण्डेत् मण्डेताम् मण्डेयुः
मध्यममण्डेः मण्डेतम् मण्डेत
उत्तममण्डेयम् मण्डेव मण्डेम


कर्मणिएकद्विबहु
प्रथममण्ड्येत मण्ड्येयाताम् मण्ड्येरन्
मध्यममण्ड्येथाः मण्ड्येयाथाम् मण्ड्येध्वम्
उत्तममण्ड्येय मण्ड्येवहि मण्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममण्डतु मण्डताम् मण्डन्तु
मध्यममण्ड मण्डतम् मण्डत
उत्तममण्डानि मण्डाव मण्डाम


कर्मणिएकद्विबहु
प्रथममण्ड्यताम् मण्ड्येताम् मण्ड्यन्ताम्
मध्यममण्ड्यस्व मण्ड्येथाम् मण्ड्यध्वम्
उत्तममण्ड्यै मण्ड्यावहै मण्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममण्डिष्यति मण्डिष्यतः मण्डिष्यन्ति
मध्यममण्डिष्यसि मण्डिष्यथः मण्डिष्यथ
उत्तममण्डिष्यामि मण्डिष्यावः मण्डिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथममण्डिता मण्डितारौ मण्डितारः
मध्यममण्डितासि मण्डितास्थः मण्डितास्थ
उत्तममण्डितास्मि मण्डितास्वः मण्डितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममण्ड ममण्डतुः ममण्डुः
मध्यमममण्डिथ ममण्डथुः ममण्ड
उत्तमममण्ड ममण्डिव ममण्डिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममण्ड्यात् मण्ड्यास्ताम् मण्ड्यासुः
मध्यममण्ड्याः मण्ड्यास्तम् मण्ड्यास्त
उत्तममण्ड्यासम् मण्ड्यास्व मण्ड्यास्म

कृदन्त

क्त
मण्डित m. n. मण्डिता f.

क्तवतु
मण्डितवत् m. n. मण्डितवती f.

शतृ
मण्डत् m. n. मण्डन्ती f.

शानच् कर्मणि
मण्ड्यमान m. n. मण्ड्यमाना f.

लुडादेश पर
मण्डिष्यत् m. n. मण्डिष्यन्ती f.

तव्य
मण्डितव्य m. n. मण्डितव्या f.

यत्
मण्ड्य m. n. मण्ड्या f.

अनीयर्
मण्डनीय m. n. मण्डनीया f.

लिडादेश पर
ममण्ड्वस् m. n. ममण्डुषी f.

अव्यय

तुमुन्
मण्डितुम्

क्त्वा
मण्डित्वा

ल्यप्
॰मण्ड्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथममण्डयति मण्डयतः मण्डयन्ति
मध्यममण्डयसि मण्डयथः मण्डयथ
उत्तममण्डयामि मण्डयावः मण्डयामः


आत्मनेपदेएकद्विबहु
प्रथममण्डयते मण्डयेते मण्डयन्ते
मध्यममण्डयसे मण्डयेथे मण्डयध्वे
उत्तममण्डये मण्डयावहे मण्डयामहे


कर्मणिएकद्विबहु
प्रथममण्ड्यते मण्ड्येते मण्ड्यन्ते
मध्यममण्ड्यसे मण्ड्येथे मण्ड्यध्वे
उत्तममण्ड्ये मण्ड्यावहे मण्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमण्डयत् अमण्डयताम् अमण्डयन्
मध्यमअमण्डयः अमण्डयतम् अमण्डयत
उत्तमअमण्डयम् अमण्डयाव अमण्डयाम


आत्मनेपदेएकद्विबहु
प्रथमअमण्डयत अमण्डयेताम् अमण्डयन्त
मध्यमअमण्डयथाः अमण्डयेथाम् अमण्डयध्वम्
उत्तमअमण्डये अमण्डयावहि अमण्डयामहि


कर्मणिएकद्विबहु
प्रथमअमण्ड्यत अमण्ड्येताम् अमण्ड्यन्त
मध्यमअमण्ड्यथाः अमण्ड्येथाम् अमण्ड्यध्वम्
उत्तमअमण्ड्ये अमण्ड्यावहि अमण्ड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममण्डयेत् मण्डयेताम् मण्डयेयुः
मध्यममण्डयेः मण्डयेतम् मण्डयेत
उत्तममण्डयेयम् मण्डयेव मण्डयेम


आत्मनेपदेएकद्विबहु
प्रथममण्डयेत मण्डयेयाताम् मण्डयेरन्
मध्यममण्डयेथाः मण्डयेयाथाम् मण्डयेध्वम्
उत्तममण्डयेय मण्डयेवहि मण्डयेमहि


कर्मणिएकद्विबहु
प्रथममण्ड्येत मण्ड्येयाताम् मण्ड्येरन्
मध्यममण्ड्येथाः मण्ड्येयाथाम् मण्ड्येध्वम्
उत्तममण्ड्येय मण्ड्येवहि मण्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममण्डयतु मण्डयताम् मण्डयन्तु
मध्यममण्डय मण्डयतम् मण्डयत
उत्तममण्डयानि मण्डयाव मण्डयाम


आत्मनेपदेएकद्विबहु
प्रथममण्डयताम् मण्डयेताम् मण्डयन्ताम्
मध्यममण्डयस्व मण्डयेथाम् मण्डयध्वम्
उत्तममण्डयै मण्डयावहै मण्डयामहै


कर्मणिएकद्विबहु
प्रथममण्ड्यताम् मण्ड्येताम् मण्ड्यन्ताम्
मध्यममण्ड्यस्व मण्ड्येथाम् मण्ड्यध्वम्
उत्तममण्ड्यै मण्ड्यावहै मण्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममण्डयिष्यति मण्डयिष्यतः मण्डयिष्यन्ति
मध्यममण्डयिष्यसि मण्डयिष्यथः मण्डयिष्यथ
उत्तममण्डयिष्यामि मण्डयिष्यावः मण्डयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममण्डयिष्यते मण्डयिष्येते मण्डयिष्यन्ते
मध्यममण्डयिष्यसे मण्डयिष्येथे मण्डयिष्यध्वे
उत्तममण्डयिष्ये मण्डयिष्यावहे मण्डयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममण्डयिता मण्डयितारौ मण्डयितारः
मध्यममण्डयितासि मण्डयितास्थः मण्डयितास्थ
उत्तममण्डयितास्मि मण्डयितास्वः मण्डयितास्मः

कृदन्त

क्त
मण्डित m. n. मण्डिता f.

क्तवतु
मण्डितवत् m. n. मण्डितवती f.

शतृ
मण्डयत् m. n. मण्डयन्ती f.

शानच्
मण्डयमान m. n. मण्डयमाना f.

शानच् कर्मणि
मण्ड्यमान m. n. मण्ड्यमाना f.

लुडादेश पर
मण्डयिष्यत् m. n. मण्डयिष्यन्ती f.

लुडादेश आत्म
मण्डयिष्यमाण m. n. मण्डयिष्यमाणा f.

यत्
मण्ड्य m. n. मण्ड्या f.

अनीयर्
मण्डनीय m. n. मण्डनीया f.

तव्य
मण्डयितव्य m. n. मण्डयितव्या f.

अव्यय

तुमुन्
मण्डयितुम्

क्त्वा
मण्डयित्वा

ल्यप्
॰मण्ड्य

लिट्
मण्डयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria