तिङन्तावली मञ्जर

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममञ्जरयति मञ्जरयतः मञ्जरयन्ति
मध्यममञ्जरयसि मञ्जरयथः मञ्जरयथ
उत्तममञ्जरयामि मञ्जरयावः मञ्जरयामः


कर्मणिएकद्विबहु
प्रथममञ्जर्यते मञ्जर्येते मञ्जर्यन्ते
मध्यममञ्जर्यसे मञ्जर्येथे मञ्जर्यध्वे
उत्तममञ्जर्ये मञ्जर्यावहे मञ्जर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमञ्जरयत् अमञ्जरयताम् अमञ्जरयन्
मध्यमअमञ्जरयः अमञ्जरयतम् अमञ्जरयत
उत्तमअमञ्जरयम् अमञ्जरयाव अमञ्जरयाम


कर्मणिएकद्विबहु
प्रथमअमञ्जर्यत अमञ्जर्येताम् अमञ्जर्यन्त
मध्यमअमञ्जर्यथाः अमञ्जर्येथाम् अमञ्जर्यध्वम्
उत्तमअमञ्जर्ये अमञ्जर्यावहि अमञ्जर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममञ्जरयेत् मञ्जरयेताम् मञ्जरयेयुः
मध्यममञ्जरयेः मञ्जरयेतम् मञ्जरयेत
उत्तममञ्जरयेयम् मञ्जरयेव मञ्जरयेम


कर्मणिएकद्विबहु
प्रथममञ्जर्येत मञ्जर्येयाताम् मञ्जर्येरन्
मध्यममञ्जर्येथाः मञ्जर्येयाथाम् मञ्जर्येध्वम्
उत्तममञ्जर्येय मञ्जर्येवहि मञ्जर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममञ्जरयतु मञ्जरयताम् मञ्जरयन्तु
मध्यममञ्जरय मञ्जरयतम् मञ्जरयत
उत्तममञ्जरयाणि मञ्जरयाव मञ्जरयाम


कर्मणिएकद्विबहु
प्रथममञ्जर्यताम् मञ्जर्येताम् मञ्जर्यन्ताम्
मध्यममञ्जर्यस्व मञ्जर्येथाम् मञ्जर्यध्वम्
उत्तममञ्जर्यै मञ्जर्यावहै मञ्जर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममञ्जरयिष्यति मञ्जरयिष्यतः मञ्जरयिष्यन्ति
मध्यममञ्जरयिष्यसि मञ्जरयिष्यथः मञ्जरयिष्यथ
उत्तममञ्जरयिष्यामि मञ्जरयिष्यावः मञ्जरयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममञ्जरयिष्यते मञ्जरयिष्येते मञ्जरयिष्यन्ते
मध्यममञ्जरयिष्यसे मञ्जरयिष्येथे मञ्जरयिष्यध्वे
उत्तममञ्जरयिष्ये मञ्जरयिष्यावहे मञ्जरयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममञ्जरयिता मञ्जरयितारौ मञ्जरयितारः
मध्यममञ्जरयितासि मञ्जरयितास्थः मञ्जरयितास्थ
उत्तममञ्जरयितास्मि मञ्जरयितास्वः मञ्जरयितास्मः

कृदन्त

क्त
मञ्जरित m. n. मञ्जरिता f.

क्तवतु
मञ्जरितवत् m. n. मञ्जरितवती f.

शतृ
मञ्जरयत् m. n. मञ्जरयन्ती f.

शानच् कर्मणि
मञ्जर्यमाण m. n. मञ्जर्यमाणा f.

लुडादेश पर
मञ्जरयिष्यत् m. n. मञ्जरयिष्यन्ती f.

लुडादेश आत्म
मञ्जरयिष्यमाण m. n. मञ्जरयिष्यमाणा f.

तव्य
मञ्जरयितव्य m. n. मञ्जरयितव्या f.

यत्
मञ्जर्य m. n. मञ्जर्या f.

अनीयर्
मञ्जरणीय m. n. मञ्जरणीया f.

अव्यय

तुमुन्
मञ्जरयितुम्

क्त्वा
मञ्जरयित्वा

लिट्
मञ्जरयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria