तिङन्तावली मृ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमम्रियति म्रियतः म्रियन्ति
मध्यमम्रियसि म्रियथः म्रियथ
उत्तमम्रियामि म्रियावः म्रियामः


आत्मनेपदेएकद्विबहु
प्रथमम्रियते म्रियेते म्रियन्ते
मध्यमम्रियसे म्रियेथे म्रियध्वे
उत्तमम्रिये म्रियावहे म्रियामहे


कर्मणिएकद्विबहु
प्रथमम्रियते म्रियेते म्रियन्ते
मध्यमम्रियसे म्रियेथे म्रियध्वे
उत्तमम्रिये म्रियावहे म्रियामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअम्रियत् अम्रियताम् अम्रियन्
मध्यमअम्रियः अम्रियतम् अम्रियत
उत्तमअम्रियम् अम्रियाव अम्रियाम


आत्मनेपदेएकद्विबहु
प्रथमअम्रियत अम्रियेताम् अम्रियन्त
मध्यमअम्रियथाः अम्रियेथाम् अम्रियध्वम्
उत्तमअम्रिये अम्रियावहि अम्रियामहि


कर्मणिएकद्विबहु
प्रथमअम्रियत अम्रियेताम् अम्रियन्त
मध्यमअम्रियथाः अम्रियेथाम् अम्रियध्वम्
उत्तमअम्रिये अम्रियावहि अम्रियामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमम्रियेत् म्रियेताम् म्रियेयुः
मध्यमम्रियेः म्रियेतम् म्रियेत
उत्तमम्रियेयम् म्रियेव म्रियेम


आत्मनेपदेएकद्विबहु
प्रथमम्रियेत म्रियेयाताम् म्रियेरन्
मध्यमम्रियेथाः म्रियेयाथाम् म्रियेध्वम्
उत्तमम्रियेय म्रियेवहि म्रियेमहि


कर्मणिएकद्विबहु
प्रथमम्रियेत म्रियेयाताम् म्रियेरन्
मध्यमम्रियेथाः म्रियेयाथाम् म्रियेध्वम्
उत्तमम्रियेय म्रियेवहि म्रियेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमम्रियतु म्रियताम् म्रियन्तु
मध्यमम्रिय म्रियतम् म्रियत
उत्तमम्रियाणि म्रियाव म्रियाम


आत्मनेपदेएकद्विबहु
प्रथमम्रियताम् म्रियेताम् म्रियन्ताम्
मध्यमम्रियस्व म्रियेथाम् म्रियध्वम्
उत्तमम्रियै म्रियावहै म्रियामहै


कर्मणिएकद्विबहु
प्रथमम्रियताम् म्रियेताम् म्रियन्ताम्
मध्यमम्रियस्व म्रियेथाम् म्रियध्वम्
उत्तमम्रियै म्रियावहै म्रियामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममरिष्यति मरिष्यतः मरिष्यन्ति
मध्यममरिष्यसि मरिष्यथः मरिष्यथ
उत्तममरिष्यामि मरिष्यावः मरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममरिष्यते मरिष्येते मरिष्यन्ते
मध्यममरिष्यसे मरिष्येथे मरिष्यध्वे
उत्तममरिष्ये मरिष्यावहे मरिष्यामहे


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअमरिष्यत् अमरिष्यताम् अमरिष्यन्
मध्यमअमरिष्यः अमरिष्यतम् अमरिष्यत
उत्तमअमरिष्यम् अमरिष्याव अमरिष्याम


आत्मनेपदेएकद्विबहु
प्रथमअमरिष्यत अमरिष्येताम् अमरिष्यन्त
मध्यमअमरिष्यथाः अमरिष्येथाम् अमरिष्यध्वम्
उत्तमअमरिष्ये अमरिष्यावहि अमरिष्यामहि


लुट्

परस्मैपदेएकद्विबहु
प्रथममर्ता मर्तारौ मर्तारः
मध्यममर्तासि मर्तास्थः मर्तास्थ
उत्तममर्तास्मि मर्तास्वः मर्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममार मम्रतुः मम्रुः
मध्यमममर्थ ममरिथ मम्रथुः मम्र
उत्तमममार ममर ममृव ममरिव ममृम ममरिम


आत्मनेपदेएकद्विबहु
प्रथममम्रे मम्राते मम्रिरे
मध्यममम्रिषे ममृषे मम्राथे मम्रिध्वे ममृध्वे
उत्तममम्रे मम्रिवहे ममृवहे मम्रिमहे ममृमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअमीमरत् अमार्षीत् अमीमरताम् अमार्ष्टाम् अमीमरन् अमार्षुः
मध्यमअमीमरः अमार्षीः अमीमरतम् अमार्ष्टम् अमीमरत अमार्ष्ट
उत्तमअमीमरम् अमार्षम् अमीमराव अमार्ष्व अमीमराम अमार्ष्म


आत्मनेपदेएकद्विबहु
प्रथमअमृष्ट अमृत अम्राताम् अमृषाताम् अम्रत अमृषत
मध्यमअमृष्ठाः अमृथाः अम्राथाम् अमृषाथाम् अमृध्वम् अमृढ्वम्
उत्तमअम्रि अमृषि अमृष्वहि अमृवहि अमृष्महि अमृमहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमम्रियात् म्रियास्ताम् म्रियासुः
मध्यमम्रियाः म्रियास्तम् म्रियास्त
उत्तमम्रियासम् म्रियास्व म्रियास्म


आत्मनेपदेएकद्विबहु
प्रथममृषीष्ट मृषीयास्ताम् मृषीरन्
मध्यममृषीष्ठाः मृषीयास्थाम् मृषीढ्वम्
उत्तममृषीय मृषीवहि मृषीमहि

कृदन्त

क्त
मृत m. n. मृता f.

क्तवतु
मृतवत् m. n. मृतवती f.

शतृ
म्रियत् m. n. म्रियन्ती f.

शानच्
म्रियमाण m. n. म्रियमाणा f.

शानच् कर्मणि
म्रियमाण m. n. म्रियमाणा f.

लुडादेश पर
मरिष्यत् m. n. मरिष्यन्ती f.

लुडादेश आत्म
मरिष्यमाण m. n. मरिष्यमाणा f.

तव्य
मर्तव्य m. n. मर्तव्या f.

यत्
मार्य m. n. मार्या f.

अनीयर्
मरणीय m. n. मरणीया f.

यत्
मृत्य m. n. मृत्या f.

लिडादेश पर
ममृवस् m. n. मम्रुषी f.

लिडादेश आत्म
मम्राण m. n. मम्राणा f.

अव्यय

तुमुन्
मर्तुम्

क्त्वा
मृत्वा

ल्यप्
॰मृत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथममारयति मारयतः मारयन्ति
मध्यममारयसि मारयथः मारयथ
उत्तममारयामि मारयावः मारयामः


आत्मनेपदेएकद्विबहु
प्रथममारयते मारयेते मारयन्ते
मध्यममारयसे मारयेथे मारयध्वे
उत्तममारये मारयावहे मारयामहे


कर्मणिएकद्विबहु
प्रथममार्यते मार्येते मार्यन्ते
मध्यममार्यसे मार्येथे मार्यध्वे
उत्तममार्ये मार्यावहे मार्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमारयत् अमारयताम् अमारयन्
मध्यमअमारयः अमारयतम् अमारयत
उत्तमअमारयम् अमारयाव अमारयाम


आत्मनेपदेएकद्विबहु
प्रथमअमारयत अमारयेताम् अमारयन्त
मध्यमअमारयथाः अमारयेथाम् अमारयध्वम्
उत्तमअमारये अमारयावहि अमारयामहि


कर्मणिएकद्विबहु
प्रथमअमार्यत अमार्येताम् अमार्यन्त
मध्यमअमार्यथाः अमार्येथाम् अमार्यध्वम्
उत्तमअमार्ये अमार्यावहि अमार्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममारयेत् मारयेताम् मारयेयुः
मध्यममारयेः मारयेतम् मारयेत
उत्तममारयेयम् मारयेव मारयेम


आत्मनेपदेएकद्विबहु
प्रथममारयेत मारयेयाताम् मारयेरन्
मध्यममारयेथाः मारयेयाथाम् मारयेध्वम्
उत्तममारयेय मारयेवहि मारयेमहि


कर्मणिएकद्विबहु
प्रथममार्येत मार्येयाताम् मार्येरन्
मध्यममार्येथाः मार्येयाथाम् मार्येध्वम्
उत्तममार्येय मार्येवहि मार्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममारयतु मारयताम् मारयन्तु
मध्यममारय मारयतम् मारयत
उत्तममारयाणि मारयाव मारयाम


आत्मनेपदेएकद्विबहु
प्रथममारयताम् मारयेताम् मारयन्ताम्
मध्यममारयस्व मारयेथाम् मारयध्वम्
उत्तममारयै मारयावहै मारयामहै


कर्मणिएकद्विबहु
प्रथममार्यताम् मार्येताम् मार्यन्ताम्
मध्यममार्यस्व मार्येथाम् मार्यध्वम्
उत्तममार्यै मार्यावहै मार्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममारयिष्यति मारयिष्यतः मारयिष्यन्ति
मध्यममारयिष्यसि मारयिष्यथः मारयिष्यथ
उत्तममारयिष्यामि मारयिष्यावः मारयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममारयिष्यते मारयिष्येते मारयिष्यन्ते
मध्यममारयिष्यसे मारयिष्येथे मारयिष्यध्वे
उत्तममारयिष्ये मारयिष्यावहे मारयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममारयिता मारयितारौ मारयितारः
मध्यममारयितासि मारयितास्थः मारयितास्थ
उत्तममारयितास्मि मारयितास्वः मारयितास्मः

कृदन्त

क्त
मारित m. n. मारिता f.

क्तवतु
मारितवत् m. n. मारितवती f.

शतृ
मारयत् m. n. मारयन्ती f.

शानच्
मारयमाण m. n. मारयमाणा f.

शानच् कर्मणि
मार्यमाण m. n. मार्यमाणा f.

लुडादेश पर
मारयिष्यत् m. n. मारयिष्यन्ती f.

लुडादेश आत्म
मारयिष्यमाण m. n. मारयिष्यमाणा f.

यत्
मार्य m. n. मार्या f.

अनीयर्
मारणीय m. n. मारणीया f.

तव्य
मारयितव्य m. n. मारयितव्या f.

अव्यय

तुमुन्
मारयितुम्

क्त्वा
मारयित्वा

ल्यप्
॰मार्य

लिट्
मारयाम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथममरीमर्ति मरीमरीति मरीमर्तः मरीमरति
मध्यममरीमर्षि मरीमरीषि मरीमर्थः मरीमर्थ
उत्तममरीमर्मि मरीमरीमि मरीमर्वः मरीमर्मः


आत्मनेपदेएकद्विबहु
प्रथममेम्रीयते मेम्रीयेते मेम्रीयन्ते
मध्यममेम्रीयसे मेम्रीयेथे मेम्रीयध्वे
उत्तममेम्रीये मेम्रीयावहे मेम्रीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमरीमरीत् अमरीमः अमरीमर्ताम् अमरीमरुः
मध्यमअमरीमरीः अमरीमः अमरीमर्तम् अमरीमर्त
उत्तमअमरीमरम् अमरीमर्व अमरीमर्म


आत्मनेपदेएकद्विबहु
प्रथमअमेम्रीयत अमेम्रीयेताम् अमेम्रीयन्त
मध्यमअमेम्रीयथाः अमेम्रीयेथाम् अमेम्रीयध्वम्
उत्तमअमेम्रीये अमेम्रीयावहि अमेम्रीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममरीमर्यात् मरीमर्याताम् मरीमर्युः
मध्यममरीमर्याः मरीमर्यातम् मरीमर्यात
उत्तममरीमर्याम् मरीमर्याव मरीमर्याम


आत्मनेपदेएकद्विबहु
प्रथममेम्रीयेत मेम्रीयेयाताम् मेम्रीयेरन्
मध्यममेम्रीयेथाः मेम्रीयेयाथाम् मेम्रीयेध्वम्
उत्तममेम्रीयेय मेम्रीयेवहि मेम्रीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममरीमर्तु मरीमरीतु मरीमर्ताम् मरीमरतु
मध्यममरीमर्धि मरीमर्तम् मरीमर्त
उत्तममरीमराणि मरीमराव मरीमराम


आत्मनेपदेएकद्विबहु
प्रथममेम्रीयताम् मेम्रीयेताम् मेम्रीयन्ताम्
मध्यममेम्रीयस्व मेम्रीयेथाम् मेम्रीयध्वम्
उत्तममेम्रीयै मेम्रीयावहै मेम्रीयामहै

कृदन्त

शतृ
मरीमरत् m. n. मरीमरती f.

शानच्
मेम्रीयमाण m. n. मेम्रीयमाणा f.

अव्यय

लिट्
मेम्रीयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथममुमूर्षति मुमूर्षतः मुमूर्षन्ति
मध्यममुमूर्षसि मुमूर्षथः मुमूर्षथ
उत्तममुमूर्षामि मुमूर्षावः मुमूर्षामः


कर्मणिएकद्विबहु
प्रथममुमूर्ष्यते मुमूर्ष्येते मुमूर्ष्यन्ते
मध्यममुमूर्ष्यसे मुमूर्ष्येथे मुमूर्ष्यध्वे
उत्तममुमूर्ष्ये मुमूर्ष्यावहे मुमूर्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमुमूर्षत् अमुमूर्षताम् अमुमूर्षन्
मध्यमअमुमूर्षः अमुमूर्षतम् अमुमूर्षत
उत्तमअमुमूर्षम् अमुमूर्षाव अमुमूर्षाम


कर्मणिएकद्विबहु
प्रथमअमुमूर्ष्यत अमुमूर्ष्येताम् अमुमूर्ष्यन्त
मध्यमअमुमूर्ष्यथाः अमुमूर्ष्येथाम् अमुमूर्ष्यध्वम्
उत्तमअमुमूर्ष्ये अमुमूर्ष्यावहि अमुमूर्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममुमूर्षेत् मुमूर्षेताम् मुमूर्षेयुः
मध्यममुमूर्षेः मुमूर्षेतम् मुमूर्षेत
उत्तममुमूर्षेयम् मुमूर्षेव मुमूर्षेम


कर्मणिएकद्विबहु
प्रथममुमूर्ष्येत मुमूर्ष्येयाताम् मुमूर्ष्येरन्
मध्यममुमूर्ष्येथाः मुमूर्ष्येयाथाम् मुमूर्ष्येध्वम्
उत्तममुमूर्ष्येय मुमूर्ष्येवहि मुमूर्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममुमूर्षतु मुमूर्षताम् मुमूर्षन्तु
मध्यममुमूर्ष मुमूर्षतम् मुमूर्षत
उत्तममुमूर्षाणि मुमूर्षाव मुमूर्षाम


कर्मणिएकद्विबहु
प्रथममुमूर्ष्यताम् मुमूर्ष्येताम् मुमूर्ष्यन्ताम्
मध्यममुमूर्ष्यस्व मुमूर्ष्येथाम् मुमूर्ष्यध्वम्
उत्तममुमूर्ष्यै मुमूर्ष्यावहै मुमूर्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममुमूर्ष्यति मुमूर्ष्यतः मुमूर्ष्यन्ति
मध्यममुमूर्ष्यसि मुमूर्ष्यथः मुमूर्ष्यथ
उत्तममुमूर्ष्यामि मुमूर्ष्यावः मुमूर्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथममुमूर्षिता मुमूर्षितारौ मुमूर्षितारः
मध्यममुमूर्षितासि मुमूर्षितास्थः मुमूर्षितास्थ
उत्तममुमूर्षितास्मि मुमूर्षितास्वः मुमूर्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथममुमुमूर्ष मुमुमूर्षतुः मुमुमूर्षुः
मध्यममुमुमूर्षिथ मुमुमूर्षथुः मुमुमूर्ष
उत्तममुमुमूर्ष मुमुमूर्षिव मुमुमूर्षिम

कृदन्त

क्त
मुमूर्षित m. n. मुमूर्षिता f.

क्तवतु
मुमूर्षितवत् m. n. मुमूर्षितवती f.

शतृ
मुमूर्षत् m. n. मुमूर्षन्ती f.

शानच् कर्मणि
मुमूर्ष्यमाण m. n. मुमूर्ष्यमाणा f.

लुडादेश पर
मुमूर्ष्यत् m. n. मुमूर्ष्यन्ती f.

अनीयर्
मुमूर्षणीय m. n. मुमूर्षणीया f.

यत्
मुमूर्ष्य m. n. मुमूर्ष्या f.

तव्य
मुमूर्षितव्य m. n. मुमूर्षितव्या f.

लिडादेश पर
मुमुमूर्ष्वस् m. n. मुमुमूर्षुषी f.

अव्यय

तुमुन्
मुमूर्षितुम्

क्त्वा
मुमूर्षित्वा

ल्यप्
॰मुमूर्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria