सुबन्तावली ?मुमुमूर्ष्वस्

Roma

पुमान्एकद्विबहु
प्रथमामुमुमूर्ष्वान् मुमुमूर्ष्वांसौ मुमुमूर्ष्वांसः
सम्बोधनम्मुमुमूर्ष्वन् मुमुमूर्ष्वांसौ मुमुमूर्ष्वांसः
द्वितीयामुमुमूर्ष्वांसम् मुमुमूर्ष्वांसौ मुमुमूर्षुषः
तृतीयामुमुमूर्षुषा मुमुमूर्ष्वद्भ्याम् मुमुमूर्ष्वद्भिः
चतुर्थीमुमुमूर्षुषे मुमुमूर्ष्वद्भ्याम् मुमुमूर्ष्वद्भ्यः
पञ्चमीमुमुमूर्षुषः मुमुमूर्ष्वद्भ्याम् मुमुमूर्ष्वद्भ्यः
षष्ठीमुमुमूर्षुषः मुमुमूर्षुषोः मुमुमूर्षुषाम्
सप्तमीमुमुमूर्षुषि मुमुमूर्षुषोः मुमुमूर्ष्वत्सु

समास मुमुमूर्ष्वत्

अव्यय ॰मुमुमूर्ष्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria