तिङन्तावली मृष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममृष्यति मृष्यतः मृष्यन्ति
मध्यममृष्यसि मृष्यथः मृष्यथ
उत्तममृष्यामि मृष्यावः मृष्यामः


आत्मनेपदेएकद्विबहु
प्रथममृष्यते मृष्येते मृष्यन्ते
मध्यममृष्यसे मृष्येथे मृष्यध्वे
उत्तममृष्ये मृष्यावहे मृष्यामहे


कर्मणिएकद्विबहु
प्रथममृष्यते मृष्येते मृष्यन्ते
मध्यममृष्यसे मृष्येथे मृष्यध्वे
उत्तममृष्ये मृष्यावहे मृष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमृष्यत् अमृष्यताम् अमृष्यन्
मध्यमअमृष्यः अमृष्यतम् अमृष्यत
उत्तमअमृष्यम् अमृष्याव अमृष्याम


आत्मनेपदेएकद्विबहु
प्रथमअमृष्यत अमृष्येताम् अमृष्यन्त
मध्यमअमृष्यथाः अमृष्येथाम् अमृष्यध्वम्
उत्तमअमृष्ये अमृष्यावहि अमृष्यामहि


कर्मणिएकद्विबहु
प्रथमअमृष्यत अमृष्येताम् अमृष्यन्त
मध्यमअमृष्यथाः अमृष्येथाम् अमृष्यध्वम्
उत्तमअमृष्ये अमृष्यावहि अमृष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममृष्येत् मृष्येताम् मृष्येयुः
मध्यममृष्येः मृष्येतम् मृष्येत
उत्तममृष्येयम् मृष्येव मृष्येम


आत्मनेपदेएकद्विबहु
प्रथममृष्येत मृष्येयाताम् मृष्येरन्
मध्यममृष्येथाः मृष्येयाथाम् मृष्येध्वम्
उत्तममृष्येय मृष्येवहि मृष्येमहि


कर्मणिएकद्विबहु
प्रथममृष्येत मृष्येयाताम् मृष्येरन्
मध्यममृष्येथाः मृष्येयाथाम् मृष्येध्वम्
उत्तममृष्येय मृष्येवहि मृष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममृष्यतु मृष्यताम् मृष्यन्तु
मध्यममृष्य मृष्यतम् मृष्यत
उत्तममृष्याणि मृष्याव मृष्याम


आत्मनेपदेएकद्विबहु
प्रथममृष्यताम् मृष्येताम् मृष्यन्ताम्
मध्यममृष्यस्व मृष्येथाम् मृष्यध्वम्
उत्तममृष्यै मृष्यावहै मृष्यामहै


कर्मणिएकद्विबहु
प्रथममृष्यताम् मृष्येताम् मृष्यन्ताम्
मध्यममृष्यस्व मृष्येथाम् मृष्यध्वम्
उत्तममृष्यै मृष्यावहै मृष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममर्षिष्यति मर्षिष्यतः मर्षिष्यन्ति
मध्यममर्षिष्यसि मर्षिष्यथः मर्षिष्यथ
उत्तममर्षिष्यामि मर्षिष्यावः मर्षिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममर्षिष्यते मर्षिष्येते मर्षिष्यन्ते
मध्यममर्षिष्यसे मर्षिष्येथे मर्षिष्यध्वे
उत्तममर्षिष्ये मर्षिष्यावहे मर्षिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममर्षिता मर्षितारौ मर्षितारः
मध्यममर्षितासि मर्षितास्थः मर्षितास्थ
उत्तममर्षितास्मि मर्षितास्वः मर्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममर्ष ममृषतुः ममृषुः
मध्यमममर्षिथ ममृषथुः ममृष
उत्तमममर्ष ममृषिव ममृषिम


आत्मनेपदेएकद्विबहु
प्रथमममृषे ममृषाते ममृषिरे
मध्यमममृषिषे ममृषाथे ममृषिध्वे
उत्तमममृषे ममृषिवहे ममृषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममृष्यात् मृष्यास्ताम् मृष्यासुः
मध्यममृष्याः मृष्यास्तम् मृष्यास्त
उत्तममृष्यासम् मृष्यास्व मृष्यास्म

कृदन्त

क्त
मृष्ट m. n. मृष्टा f.

क्तवतु
मृष्टवत् m. n. मृष्टवती f.

शतृ
मृष्यत् m. n. मृष्यन्ती f.

शानच्
मृष्यमाण m. n. मृष्यमाणा f.

शानच् कर्मणि
मृष्यमाण m. n. मृष्यमाणा f.

लुडादेश पर
मर्षिष्यत् m. n. मर्षिष्यन्ती f.

लुडादेश आत्म
मर्षिष्यमाण m. n. मर्षिष्यमाणा f.

तव्य
मर्षितव्य m. n. मर्षितव्या f.

यत्
मृष्य m. n. मृष्या f.

अनीयर्
मर्षणीय m. n. मर्षणीया f.

लिडादेश पर
ममृष्वस् m. n. ममृषुषी f.

लिडादेश आत्म
ममृषाण m. n. ममृषाणा f.

अव्यय

तुमुन्
मर्षितुम्

क्त्वा
मृष्ट्वा

ल्यप्
॰मृष्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथममर्षयति मर्षयतः मर्षयन्ति
मध्यममर्षयसि मर्षयथः मर्षयथ
उत्तममर्षयामि मर्षयावः मर्षयामः


आत्मनेपदेएकद्विबहु
प्रथममर्षयते मर्षयेते मर्षयन्ते
मध्यममर्षयसे मर्षयेथे मर्षयध्वे
उत्तममर्षये मर्षयावहे मर्षयामहे


कर्मणिएकद्विबहु
प्रथममर्ष्यते मर्ष्येते मर्ष्यन्ते
मध्यममर्ष्यसे मर्ष्येथे मर्ष्यध्वे
उत्तममर्ष्ये मर्ष्यावहे मर्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमर्षयत् अमर्षयताम् अमर्षयन्
मध्यमअमर्षयः अमर्षयतम् अमर्षयत
उत्तमअमर्षयम् अमर्षयाव अमर्षयाम


आत्मनेपदेएकद्विबहु
प्रथमअमर्षयत अमर्षयेताम् अमर्षयन्त
मध्यमअमर्षयथाः अमर्षयेथाम् अमर्षयध्वम्
उत्तमअमर्षये अमर्षयावहि अमर्षयामहि


कर्मणिएकद्विबहु
प्रथमअमर्ष्यत अमर्ष्येताम् अमर्ष्यन्त
मध्यमअमर्ष्यथाः अमर्ष्येथाम् अमर्ष्यध्वम्
उत्तमअमर्ष्ये अमर्ष्यावहि अमर्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममर्षयेत् मर्षयेताम् मर्षयेयुः
मध्यममर्षयेः मर्षयेतम् मर्षयेत
उत्तममर्षयेयम् मर्षयेव मर्षयेम


आत्मनेपदेएकद्विबहु
प्रथममर्षयेत मर्षयेयाताम् मर्षयेरन्
मध्यममर्षयेथाः मर्षयेयाथाम् मर्षयेध्वम्
उत्तममर्षयेय मर्षयेवहि मर्षयेमहि


कर्मणिएकद्विबहु
प्रथममर्ष्येत मर्ष्येयाताम् मर्ष्येरन्
मध्यममर्ष्येथाः मर्ष्येयाथाम् मर्ष्येध्वम्
उत्तममर्ष्येय मर्ष्येवहि मर्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममर्षयतु मर्षयताम् मर्षयन्तु
मध्यममर्षय मर्षयतम् मर्षयत
उत्तममर्षयाणि मर्षयाव मर्षयाम


आत्मनेपदेएकद्विबहु
प्रथममर्षयताम् मर्षयेताम् मर्षयन्ताम्
मध्यममर्षयस्व मर्षयेथाम् मर्षयध्वम्
उत्तममर्षयै मर्षयावहै मर्षयामहै


कर्मणिएकद्विबहु
प्रथममर्ष्यताम् मर्ष्येताम् मर्ष्यन्ताम्
मध्यममर्ष्यस्व मर्ष्येथाम् मर्ष्यध्वम्
उत्तममर्ष्यै मर्ष्यावहै मर्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममर्षयिष्यति मर्षयिष्यतः मर्षयिष्यन्ति
मध्यममर्षयिष्यसि मर्षयिष्यथः मर्षयिष्यथ
उत्तममर्षयिष्यामि मर्षयिष्यावः मर्षयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममर्षयिष्यते मर्षयिष्येते मर्षयिष्यन्ते
मध्यममर्षयिष्यसे मर्षयिष्येथे मर्षयिष्यध्वे
उत्तममर्षयिष्ये मर्षयिष्यावहे मर्षयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममर्षयिता मर्षयितारौ मर्षयितारः
मध्यममर्षयितासि मर्षयितास्थः मर्षयितास्थ
उत्तममर्षयितास्मि मर्षयितास्वः मर्षयितास्मः

कृदन्त

क्त
मर्षित m. n. मर्षिता f.

क्तवतु
मर्षितवत् m. n. मर्षितवती f.

शतृ
मर्षयत् m. n. मर्षयन्ती f.

शानच्
मर्षयमाण m. n. मर्षयमाणा f.

शानच् कर्मणि
मर्ष्यमाण m. n. मर्ष्यमाणा f.

लुडादेश पर
मर्षयिष्यत् m. n. मर्षयिष्यन्ती f.

लुडादेश आत्म
मर्षयिष्यमाण m. n. मर्षयिष्यमाणा f.

यत्
मर्ष्य m. n. मर्ष्या f.

अनीयर्
मर्षणीय m. n. मर्षणीया f.

तव्य
मर्षयितव्य m. n. मर्षयितव्या f.

अव्यय

तुमुन्
मर्षयितुम्

क्त्वा
मर्षयित्वा

ल्यप्
॰मर्ष्य

लिट्
मर्षयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria