तिङन्तावली
मृष्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मृष्यति
मृष्यतः
मृष्यन्ति
मध्यम
मृष्यसि
मृष्यथः
मृष्यथ
उत्तम
मृष्यामि
मृष्यावः
मृष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मृष्यते
मृष्येते
मृष्यन्ते
मध्यम
मृष्यसे
मृष्येथे
मृष्यध्वे
उत्तम
मृष्ये
मृष्यावहे
मृष्यामहे
कर्मणि
एक
द्वि
बहु
प्रथम
मृष्यते
मृष्येते
मृष्यन्ते
मध्यम
मृष्यसे
मृष्येथे
मृष्यध्वे
उत्तम
मृष्ये
मृष्यावहे
मृष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अमृष्यत्
अमृष्यताम्
अमृष्यन्
मध्यम
अमृष्यः
अमृष्यतम्
अमृष्यत
उत्तम
अमृष्यम्
अमृष्याव
अमृष्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अमृष्यत
अमृष्येताम्
अमृष्यन्त
मध्यम
अमृष्यथाः
अमृष्येथाम्
अमृष्यध्वम्
उत्तम
अमृष्ये
अमृष्यावहि
अमृष्यामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अमृष्यत
अमृष्येताम्
अमृष्यन्त
मध्यम
अमृष्यथाः
अमृष्येथाम्
अमृष्यध्वम्
उत्तम
अमृष्ये
अमृष्यावहि
अमृष्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मृष्येत्
मृष्येताम्
मृष्येयुः
मध्यम
मृष्येः
मृष्येतम्
मृष्येत
उत्तम
मृष्येयम्
मृष्येव
मृष्येम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मृष्येत
मृष्येयाताम्
मृष्येरन्
मध्यम
मृष्येथाः
मृष्येयाथाम्
मृष्येध्वम्
उत्तम
मृष्येय
मृष्येवहि
मृष्येमहि
कर्मणि
एक
द्वि
बहु
प्रथम
मृष्येत
मृष्येयाताम्
मृष्येरन्
मध्यम
मृष्येथाः
मृष्येयाथाम्
मृष्येध्वम्
उत्तम
मृष्येय
मृष्येवहि
मृष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मृष्यतु
मृष्यताम्
मृष्यन्तु
मध्यम
मृष्य
मृष्यतम्
मृष्यत
उत्तम
मृष्याणि
मृष्याव
मृष्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मृष्यताम्
मृष्येताम्
मृष्यन्ताम्
मध्यम
मृष्यस्व
मृष्येथाम्
मृष्यध्वम्
उत्तम
मृष्यै
मृष्यावहै
मृष्यामहै
कर्मणि
एक
द्वि
बहु
प्रथम
मृष्यताम्
मृष्येताम्
मृष्यन्ताम्
मध्यम
मृष्यस्व
मृष्येथाम्
मृष्यध्वम्
उत्तम
मृष्यै
मृष्यावहै
मृष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मर्षिष्यति
मर्षिष्यतः
मर्षिष्यन्ति
मध्यम
मर्षिष्यसि
मर्षिष्यथः
मर्षिष्यथ
उत्तम
मर्षिष्यामि
मर्षिष्यावः
मर्षिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मर्षिष्यते
मर्षिष्येते
मर्षिष्यन्ते
मध्यम
मर्षिष्यसे
मर्षिष्येथे
मर्षिष्यध्वे
उत्तम
मर्षिष्ये
मर्षिष्यावहे
मर्षिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मर्षिता
मर्षितारौ
मर्षितारः
मध्यम
मर्षितासि
मर्षितास्थः
मर्षितास्थ
उत्तम
मर्षितास्मि
मर्षितास्वः
मर्षितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ममर्ष
ममृषतुः
ममृषुः
मध्यम
ममर्षिथ
ममृषथुः
ममृष
उत्तम
ममर्ष
ममृषिव
ममृषिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ममृषे
ममृषाते
ममृषिरे
मध्यम
ममृषिषे
ममृषाथे
ममृषिध्वे
उत्तम
ममृषे
ममृषिवहे
ममृषिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मृष्यात्
मृष्यास्ताम्
मृष्यासुः
मध्यम
मृष्याः
मृष्यास्तम्
मृष्यास्त
उत्तम
मृष्यासम्
मृष्यास्व
मृष्यास्म
कृदन्त
क्त
मृष्ट
m.
n.
मृष्टा
f.
क्तवतु
मृष्टवत्
m.
n.
मृष्टवती
f.
शतृ
मृष्यत्
m.
n.
मृष्यन्ती
f.
शानच्
मृष्यमाण
m.
n.
मृष्यमाणा
f.
शानच् कर्मणि
मृष्यमाण
m.
n.
मृष्यमाणा
f.
लुडादेश पर
मर्षिष्यत्
m.
n.
मर्षिष्यन्ती
f.
लुडादेश आत्म
मर्षिष्यमाण
m.
n.
मर्षिष्यमाणा
f.
तव्य
मर्षितव्य
m.
n.
मर्षितव्या
f.
यत्
मृष्य
m.
n.
मृष्या
f.
अनीयर्
मर्षणीय
m.
n.
मर्षणीया
f.
लिडादेश पर
ममृष्वस्
m.
n.
ममृषुषी
f.
लिडादेश आत्म
ममृषाण
m.
n.
ममृषाणा
f.
अव्यय
तुमुन्
मर्षितुम्
क्त्वा
मृष्ट्वा
ल्यप्
॰मृष्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मर्षयति
मर्षयतः
मर्षयन्ति
मध्यम
मर्षयसि
मर्षयथः
मर्षयथ
उत्तम
मर्षयामि
मर्षयावः
मर्षयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मर्षयते
मर्षयेते
मर्षयन्ते
मध्यम
मर्षयसे
मर्षयेथे
मर्षयध्वे
उत्तम
मर्षये
मर्षयावहे
मर्षयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
मर्ष्यते
मर्ष्येते
मर्ष्यन्ते
मध्यम
मर्ष्यसे
मर्ष्येथे
मर्ष्यध्वे
उत्तम
मर्ष्ये
मर्ष्यावहे
मर्ष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अमर्षयत्
अमर्षयताम्
अमर्षयन्
मध्यम
अमर्षयः
अमर्षयतम्
अमर्षयत
उत्तम
अमर्षयम्
अमर्षयाव
अमर्षयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अमर्षयत
अमर्षयेताम्
अमर्षयन्त
मध्यम
अमर्षयथाः
अमर्षयेथाम्
अमर्षयध्वम्
उत्तम
अमर्षये
अमर्षयावहि
अमर्षयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अमर्ष्यत
अमर्ष्येताम्
अमर्ष्यन्त
मध्यम
अमर्ष्यथाः
अमर्ष्येथाम्
अमर्ष्यध्वम्
उत्तम
अमर्ष्ये
अमर्ष्यावहि
अमर्ष्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मर्षयेत्
मर्षयेताम्
मर्षयेयुः
मध्यम
मर्षयेः
मर्षयेतम्
मर्षयेत
उत्तम
मर्षयेयम्
मर्षयेव
मर्षयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मर्षयेत
मर्षयेयाताम्
मर्षयेरन्
मध्यम
मर्षयेथाः
मर्षयेयाथाम्
मर्षयेध्वम्
उत्तम
मर्षयेय
मर्षयेवहि
मर्षयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
मर्ष्येत
मर्ष्येयाताम्
मर्ष्येरन्
मध्यम
मर्ष्येथाः
मर्ष्येयाथाम्
मर्ष्येध्वम्
उत्तम
मर्ष्येय
मर्ष्येवहि
मर्ष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मर्षयतु
मर्षयताम्
मर्षयन्तु
मध्यम
मर्षय
मर्षयतम्
मर्षयत
उत्तम
मर्षयाणि
मर्षयाव
मर्षयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मर्षयताम्
मर्षयेताम्
मर्षयन्ताम्
मध्यम
मर्षयस्व
मर्षयेथाम्
मर्षयध्वम्
उत्तम
मर्षयै
मर्षयावहै
मर्षयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
मर्ष्यताम्
मर्ष्येताम्
मर्ष्यन्ताम्
मध्यम
मर्ष्यस्व
मर्ष्येथाम्
मर्ष्यध्वम्
उत्तम
मर्ष्यै
मर्ष्यावहै
मर्ष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मर्षयिष्यति
मर्षयिष्यतः
मर्षयिष्यन्ति
मध्यम
मर्षयिष्यसि
मर्षयिष्यथः
मर्षयिष्यथ
उत्तम
मर्षयिष्यामि
मर्षयिष्यावः
मर्षयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मर्षयिष्यते
मर्षयिष्येते
मर्षयिष्यन्ते
मध्यम
मर्षयिष्यसे
मर्षयिष्येथे
मर्षयिष्यध्वे
उत्तम
मर्षयिष्ये
मर्षयिष्यावहे
मर्षयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मर्षयिता
मर्षयितारौ
मर्षयितारः
मध्यम
मर्षयितासि
मर्षयितास्थः
मर्षयितास्थ
उत्तम
मर्षयितास्मि
मर्षयितास्वः
मर्षयितास्मः
कृदन्त
क्त
मर्षित
m.
n.
मर्षिता
f.
क्तवतु
मर्षितवत्
m.
n.
मर्षितवती
f.
शतृ
मर्षयत्
m.
n.
मर्षयन्ती
f.
शानच्
मर्षयमाण
m.
n.
मर्षयमाणा
f.
शानच् कर्मणि
मर्ष्यमाण
m.
n.
मर्ष्यमाणा
f.
लुडादेश पर
मर्षयिष्यत्
m.
n.
मर्षयिष्यन्ती
f.
लुडादेश आत्म
मर्षयिष्यमाण
m.
n.
मर्षयिष्यमाणा
f.
यत्
मर्ष्य
m.
n.
मर्ष्या
f.
अनीयर्
मर्षणीय
m.
n.
मर्षणीया
f.
तव्य
मर्षयितव्य
m.
n.
मर्षयितव्या
f.
अव्यय
तुमुन्
मर्षयितुम्
क्त्वा
मर्षयित्वा
ल्यप्
॰मर्ष्य
लिट्
मर्षयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023