तिङन्तावली
मृड्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मृड्नाति
मृड्नीतः
मृड्नन्ति
मध्यम
मृड्नासि
मृड्नीथः
मृड्नीथ
उत्तम
मृड्नामि
मृड्नीवः
मृड्नीमः
कर्मणि
एक
द्वि
बहु
प्रथम
मृड्यते
मृड्येते
मृड्यन्ते
मध्यम
मृड्यसे
मृड्येथे
मृड्यध्वे
उत्तम
मृड्ये
मृड्यावहे
मृड्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अमृड्नात्
अमृड्नीताम्
अमृड्नन्
मध्यम
अमृड्नाः
अमृड्नीतम्
अमृड्नीत
उत्तम
अमृड्नाम्
अमृड्नीव
अमृड्नीम
कर्मणि
एक
द्वि
बहु
प्रथम
अमृड्यत
अमृड्येताम्
अमृड्यन्त
मध्यम
अमृड्यथाः
अमृड्येथाम्
अमृड्यध्वम्
उत्तम
अमृड्ये
अमृड्यावहि
अमृड्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मृड्नीयात्
मृड्नीयाताम्
मृड्नीयुः
मध्यम
मृड्नीयाः
मृड्नीयातम्
मृड्नीयात
उत्तम
मृड्नीयाम्
मृड्नीयाव
मृड्नीयाम
कर्मणि
एक
द्वि
बहु
प्रथम
मृड्येत
मृड्येयाताम्
मृड्येरन्
मध्यम
मृड्येथाः
मृड्येयाथाम्
मृड्येध्वम्
उत्तम
मृड्येय
मृड्येवहि
मृड्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मृड्नातु
मृड्नीताम्
मृड्नन्तु
मध्यम
मृडान
मृड्नीतम्
मृड्नीत
उत्तम
मृड्नानि
मृड्नाव
मृड्नाम
कर्मणि
एक
द्वि
बहु
प्रथम
मृड्यताम्
मृड्येताम्
मृड्यन्ताम्
मध्यम
मृड्यस्व
मृड्येथाम्
मृड्यध्वम्
उत्तम
मृड्यै
मृड्यावहै
मृड्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मर्डिष्यति
मर्डिष्यतः
मर्डिष्यन्ति
मध्यम
मर्डिष्यसि
मर्डिष्यथः
मर्डिष्यथ
उत्तम
मर्डिष्यामि
मर्डिष्यावः
मर्डिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मर्डिता
मर्डितारौ
मर्डितारः
मध्यम
मर्डितासि
मर्डितास्थः
मर्डितास्थ
उत्तम
मर्डितास्मि
मर्डितास्वः
मर्डितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ममर्ड
ममृडतुः
ममृडुः
मध्यम
ममर्डिथ
ममृडथुः
ममृड
उत्तम
ममर्ड
ममृडिव
ममृडिम
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अमीमृडत्
अमीमृडताम्
अमीमृडन्
मध्यम
अमीमृडः
अमीमृडतम्
अमीमृडत
उत्तम
अमीमृडम्
अमीमृडाव
अमीमृडाम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मृड्यात्
मृड्यास्ताम्
मृड्यासुः
मध्यम
मृड्याः
मृड्यास्तम्
मृड्यास्त
उत्तम
मृड्यासम्
मृड्यास्व
मृड्यास्म
कृदन्त
क्त
मृडित
m.
n.
मृडिता
f.
क्तवतु
मृडितवत्
m.
n.
मृडितवती
f.
शतृ
मृड्नत्
m.
n.
मृड्नती
f.
शानच् कर्मणि
मृड्यमान
m.
n.
मृड्यमाना
f.
लुडादेश पर
मर्डिष्यत्
m.
n.
मर्डिष्यन्ती
f.
तव्य
मर्डितव्य
m.
n.
मर्डितव्या
f.
यत्
मृड्य
m.
n.
मृड्या
f.
अनीयर्
मर्डनीय
m.
n.
मर्डनीया
f.
लिडादेश पर
ममृड्वस्
m.
n.
ममृडुषी
f.
अव्यय
तुमुन्
मर्डितुम्
क्त्वा
मर्डित्वा
ल्यप्
॰मृड्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025