तिङन्तावली लुञ्च्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलुञ्चति लुञ्चतः लुञ्चन्ति
मध्यमलुञ्चसि लुञ्चथः लुञ्चथ
उत्तमलुञ्चामि लुञ्चावः लुञ्चामः


आत्मनेपदेएकद्विबहु
प्रथमलुञ्चते लुञ्चेते लुञ्चन्ते
मध्यमलुञ्चसे लुञ्चेथे लुञ्चध्वे
उत्तमलुञ्चे लुञ्चावहे लुञ्चामहे


कर्मणिएकद्विबहु
प्रथमलुच्यते लुच्येते लुच्यन्ते
मध्यमलुच्यसे लुच्येथे लुच्यध्वे
उत्तमलुच्ये लुच्यावहे लुच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलुञ्चत् अलुञ्चताम् अलुञ्चन्
मध्यमअलुञ्चः अलुञ्चतम् अलुञ्चत
उत्तमअलुञ्चम् अलुञ्चाव अलुञ्चाम


आत्मनेपदेएकद्विबहु
प्रथमअलुञ्चत अलुञ्चेताम् अलुञ्चन्त
मध्यमअलुञ्चथाः अलुञ्चेथाम् अलुञ्चध्वम्
उत्तमअलुञ्चे अलुञ्चावहि अलुञ्चामहि


कर्मणिएकद्विबहु
प्रथमअलुच्यत अलुच्येताम् अलुच्यन्त
मध्यमअलुच्यथाः अलुच्येथाम् अलुच्यध्वम्
उत्तमअलुच्ये अलुच्यावहि अलुच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलुञ्चेत् लुञ्चेताम् लुञ्चेयुः
मध्यमलुञ्चेः लुञ्चेतम् लुञ्चेत
उत्तमलुञ्चेयम् लुञ्चेव लुञ्चेम


आत्मनेपदेएकद्विबहु
प्रथमलुञ्चेत लुञ्चेयाताम् लुञ्चेरन्
मध्यमलुञ्चेथाः लुञ्चेयाथाम् लुञ्चेध्वम्
उत्तमलुञ्चेय लुञ्चेवहि लुञ्चेमहि


कर्मणिएकद्विबहु
प्रथमलुच्येत लुच्येयाताम् लुच्येरन्
मध्यमलुच्येथाः लुच्येयाथाम् लुच्येध्वम्
उत्तमलुच्येय लुच्येवहि लुच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलुञ्चतु लुञ्चताम् लुञ्चन्तु
मध्यमलुञ्च लुञ्चतम् लुञ्चत
उत्तमलुञ्चानि लुञ्चाव लुञ्चाम


आत्मनेपदेएकद्विबहु
प्रथमलुञ्चताम् लुञ्चेताम् लुञ्चन्ताम्
मध्यमलुञ्चस्व लुञ्चेथाम् लुञ्चध्वम्
उत्तमलुञ्चै लुञ्चावहै लुञ्चामहै


कर्मणिएकद्विबहु
प्रथमलुच्यताम् लुच्येताम् लुच्यन्ताम्
मध्यमलुच्यस्व लुच्येथाम् लुच्यध्वम्
उत्तमलुच्यै लुच्यावहै लुच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलुञ्चिष्यति लुञ्चिष्यतः लुञ्चिष्यन्ति
मध्यमलुञ्चिष्यसि लुञ्चिष्यथः लुञ्चिष्यथ
उत्तमलुञ्चिष्यामि लुञ्चिष्यावः लुञ्चिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलुञ्चिष्यते लुञ्चिष्येते लुञ्चिष्यन्ते
मध्यमलुञ्चिष्यसे लुञ्चिष्येथे लुञ्चिष्यध्वे
उत्तमलुञ्चिष्ये लुञ्चिष्यावहे लुञ्चिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलुञ्चिता लुञ्चितारौ लुञ्चितारः
मध्यमलुञ्चितासि लुञ्चितास्थः लुञ्चितास्थ
उत्तमलुञ्चितास्मि लुञ्चितास्वः लुञ्चितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमलुलुञ्च लुलुञ्चतुः लुलुञ्चुः
मध्यमलुलुञ्चिथ लुलुञ्चथुः लुलुञ्च
उत्तमलुलुञ्च लुलुञ्चिव लुलुञ्चिम


आत्मनेपदेएकद्विबहु
प्रथमलुलुञ्चे लुलुञ्चाते लुलुञ्चिरे
मध्यमलुलुञ्चिषे लुलुञ्चाथे लुलुञ्चिध्वे
उत्तमलुलुञ्चे लुलुञ्चिवहे लुलुञ्चिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअलुञ्चीत् अलुञ्चिष्टाम् अलुञ्चिषुः
मध्यमअलुञ्चीः अलुञ्चिष्टम् अलुञ्चिष्ट
उत्तमअलुञ्चिषम् अलुञ्चिष्व अलुञ्चिष्म


आत्मनेपदेएकद्विबहु
प्रथमअलुञ्चिष्ट अलुञ्चिषाताम् अलुञ्चिषत
मध्यमअलुञ्चिष्ठाः अलुञ्चिषाथाम् अलुञ्चिध्वम्
उत्तमअलुञ्चिषि अलुञ्चिष्वहि अलुञ्चिष्महि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमलुञ्चीत् लुञ्चिष्टाम् लुञ्चिषुः
मध्यमलुञ्चीः लुञ्चिष्टम् लुञ्चिष्ट
उत्तमलुञ्चिषम् लुञ्चिष्व लुञ्चिष्म


आत्मनेपदेएकद्विबहु
प्रथमलुञ्चिष्ट लुञ्चिषाताम् लुञ्चिषत
मध्यमलुञ्चिष्ठाः लुञ्चिषाथाम् लुञ्चिध्वम्
उत्तमलुञ्चिषि लुञ्चिष्वहि लुञ्चिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलुच्यात् लुच्यास्ताम् लुच्यासुः
मध्यमलुच्याः लुच्यास्तम् लुच्यास्त
उत्तमलुच्यासम् लुच्यास्व लुच्यास्म

कृदन्त

क्त
लुञ्चित m. n. लुञ्चिता f.

क्तवतु
लुञ्चितवत् m. n. लुञ्चितवती f.

शतृ
लुञ्चत् m. n. लुञ्चन्ती f.

शानच्
लुञ्चमान m. n. लुञ्चमाना f.

शानच् कर्मणि
लुच्यमान m. n. लुच्यमाना f.

लुडादेश पर
लुञ्चिष्यत् m. n. लुञ्चिष्यन्ती f.

लुडादेश आत्म
लुञ्चिष्यमाण m. n. लुञ्चिष्यमाणा f.

तव्य
लुञ्चितव्य m. n. लुञ्चितव्या f.

यत्
लुङ्क्य m. n. लुङ्क्या f.

अनीयर्
लुञ्चनीय m. n. लुञ्चनीया f.

लिडादेश पर
लुलुञ्च्वस् m. n. लुलुञ्चुषी f.

लिडादेश आत्म
लुलुञ्चान m. n. लुलुञ्चाना f.

अव्यय

तुमुन्
लुञ्चितुम्

क्त्वा
लुञ्चित्वा

ल्यप्
॰लुच्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria