सुबन्तावली ?लुञ्चिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमालुञ्चिष्यन्ती लुञ्चिष्यन्त्यौ लुञ्चिष्यन्त्यः
सम्बोधनम्लुञ्चिष्यन्ति लुञ्चिष्यन्त्यौ लुञ्चिष्यन्त्यः
द्वितीयालुञ्चिष्यन्तीम् लुञ्चिष्यन्त्यौ लुञ्चिष्यन्तीः
तृतीयालुञ्चिष्यन्त्या लुञ्चिष्यन्तीभ्याम् लुञ्चिष्यन्तीभिः
चतुर्थीलुञ्चिष्यन्त्यै लुञ्चिष्यन्तीभ्याम् लुञ्चिष्यन्तीभ्यः
पञ्चमीलुञ्चिष्यन्त्याः लुञ्चिष्यन्तीभ्याम् लुञ्चिष्यन्तीभ्यः
षष्ठीलुञ्चिष्यन्त्याः लुञ्चिष्यन्त्योः लुञ्चिष्यन्तीनाम्
सप्तमीलुञ्चिष्यन्त्याम् लुञ्चिष्यन्त्योः लुञ्चिष्यन्तीषु

समास लुञ्चिष्यन्ति लुञ्चिष्यन्ती

अव्यय ॰लुञ्चिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria