सुबन्तावली ?लूषयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमालूषयिष्यमाणः लूषयिष्यमाणौ लूषयिष्यमाणाः
सम्बोधनम्लूषयिष्यमाण लूषयिष्यमाणौ लूषयिष्यमाणाः
द्वितीयालूषयिष्यमाणम् लूषयिष्यमाणौ लूषयिष्यमाणान्
तृतीयालूषयिष्यमाणेन लूषयिष्यमाणाभ्याम् लूषयिष्यमाणैः लूषयिष्यमाणेभिः
चतुर्थीलूषयिष्यमाणाय लूषयिष्यमाणाभ्याम् लूषयिष्यमाणेभ्यः
पञ्चमीलूषयिष्यमाणात् लूषयिष्यमाणाभ्याम् लूषयिष्यमाणेभ्यः
षष्ठीलूषयिष्यमाणस्य लूषयिष्यमाणयोः लूषयिष्यमाणानाम्
सप्तमीलूषयिष्यमाणे लूषयिष्यमाणयोः लूषयिष्यमाणेषु

समास लूषयिष्यमाण

अव्यय ॰लूषयिष्यमाणम् ॰लूषयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria