तिङन्तावली ?लुम्ब्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलुम्बयति लुम्बयतः लुम्बयन्ति
मध्यमलुम्बयसि लुम्बयथः लुम्बयथ
उत्तमलुम्बयामि लुम्बयावः लुम्बयामः


आत्मनेपदेएकद्विबहु
प्रथमलुम्बयते लुम्बयेते लुम्बयन्ते
मध्यमलुम्बयसे लुम्बयेथे लुम्बयध्वे
उत्तमलुम्बये लुम्बयावहे लुम्बयामहे


कर्मणिएकद्विबहु
प्रथमलुम्ब्यते लुम्ब्येते लुम्ब्यन्ते
मध्यमलुम्ब्यसे लुम्ब्येथे लुम्ब्यध्वे
उत्तमलुम्ब्ये लुम्ब्यावहे लुम्ब्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलुम्बयत् अलुम्बयताम् अलुम्बयन्
मध्यमअलुम्बयः अलुम्बयतम् अलुम्बयत
उत्तमअलुम्बयम् अलुम्बयाव अलुम्बयाम


आत्मनेपदेएकद्विबहु
प्रथमअलुम्बयत अलुम्बयेताम् अलुम्बयन्त
मध्यमअलुम्बयथाः अलुम्बयेथाम् अलुम्बयध्वम्
उत्तमअलुम्बये अलुम्बयावहि अलुम्बयामहि


कर्मणिएकद्विबहु
प्रथमअलुम्ब्यत अलुम्ब्येताम् अलुम्ब्यन्त
मध्यमअलुम्ब्यथाः अलुम्ब्येथाम् अलुम्ब्यध्वम्
उत्तमअलुम्ब्ये अलुम्ब्यावहि अलुम्ब्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलुम्बयेत् लुम्बयेताम् लुम्बयेयुः
मध्यमलुम्बयेः लुम्बयेतम् लुम्बयेत
उत्तमलुम्बयेयम् लुम्बयेव लुम्बयेम


आत्मनेपदेएकद्विबहु
प्रथमलुम्बयेत लुम्बयेयाताम् लुम्बयेरन्
मध्यमलुम्बयेथाः लुम्बयेयाथाम् लुम्बयेध्वम्
उत्तमलुम्बयेय लुम्बयेवहि लुम्बयेमहि


कर्मणिएकद्विबहु
प्रथमलुम्ब्येत लुम्ब्येयाताम् लुम्ब्येरन्
मध्यमलुम्ब्येथाः लुम्ब्येयाथाम् लुम्ब्येध्वम्
उत्तमलुम्ब्येय लुम्ब्येवहि लुम्ब्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलुम्बयतु लुम्बयताम् लुम्बयन्तु
मध्यमलुम्बय लुम्बयतम् लुम्बयत
उत्तमलुम्बयानि लुम्बयाव लुम्बयाम


आत्मनेपदेएकद्विबहु
प्रथमलुम्बयताम् लुम्बयेताम् लुम्बयन्ताम्
मध्यमलुम्बयस्व लुम्बयेथाम् लुम्बयध्वम्
उत्तमलुम्बयै लुम्बयावहै लुम्बयामहै


कर्मणिएकद्विबहु
प्रथमलुम्ब्यताम् लुम्ब्येताम् लुम्ब्यन्ताम्
मध्यमलुम्ब्यस्व लुम्ब्येथाम् लुम्ब्यध्वम्
उत्तमलुम्ब्यै लुम्ब्यावहै लुम्ब्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलुम्बयिष्यति लुम्बयिष्यतः लुम्बयिष्यन्ति
मध्यमलुम्बयिष्यसि लुम्बयिष्यथः लुम्बयिष्यथ
उत्तमलुम्बयिष्यामि लुम्बयिष्यावः लुम्बयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलुम्बयिष्यते लुम्बयिष्येते लुम्बयिष्यन्ते
मध्यमलुम्बयिष्यसे लुम्बयिष्येथे लुम्बयिष्यध्वे
उत्तमलुम्बयिष्ये लुम्बयिष्यावहे लुम्बयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलुम्बयिता लुम्बयितारौ लुम्बयितारः
मध्यमलुम्बयितासि लुम्बयितास्थः लुम्बयितास्थ
उत्तमलुम्बयितास्मि लुम्बयितास्वः लुम्बयितास्मः

कृदन्त

क्त
लुम्बित m. n. लुम्बिता f.

क्तवतु
लुम्बितवत् m. n. लुम्बितवती f.

शतृ
लुम्बयत् m. n. लुम्बयन्ती f.

शानच्
लुम्बयमान m. n. लुम्बयमाना f.

शानच् कर्मणि
लुम्ब्यमान m. n. लुम्ब्यमाना f.

लुडादेश पर
लुम्बयिष्यत् m. n. लुम्बयिष्यन्ती f.

लुडादेश आत्म
लुम्बयिष्यमाण m. n. लुम्बयिष्यमाणा f.

तव्य
लुम्बयितव्य m. n. लुम्बयितव्या f.

यत्
लुम्ब्य m. n. लुम्ब्या f.

अनीयर्
लुम्बनीय m. n. लुम्बनीया f.

अव्यय

तुमुन्
लुम्बयितुम्

क्त्वा
लुम्बयित्वा

ल्यप्
॰लुम्ब्य

लिट्
लुम्बयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria