सुबन्तावली ?लुम्बयितव्य

Roma

पुमान्एकद्विबहु
प्रथमालुम्बयितव्यः लुम्बयितव्यौ लुम्बयितव्याः
सम्बोधनम्लुम्बयितव्य लुम्बयितव्यौ लुम्बयितव्याः
द्वितीयालुम्बयितव्यम् लुम्बयितव्यौ लुम्बयितव्यान्
तृतीयालुम्बयितव्येन लुम्बयितव्याभ्याम् लुम्बयितव्यैः लुम्बयितव्येभिः
चतुर्थीलुम्बयितव्याय लुम्बयितव्याभ्याम् लुम्बयितव्येभ्यः
पञ्चमीलुम्बयितव्यात् लुम्बयितव्याभ्याम् लुम्बयितव्येभ्यः
षष्ठीलुम्बयितव्यस्य लुम्बयितव्ययोः लुम्बयितव्यानाम्
सप्तमीलुम्बयितव्ये लुम्बयितव्ययोः लुम्बयितव्येषु

समास लुम्बयितव्य

अव्यय ॰लुम्बयितव्यम् ॰लुम्बयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria