तिङन्तावली लुट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलोटयति लोटयतः लोटयन्ति
मध्यमलोटयसि लोटयथः लोटयथ
उत्तमलोटयामि लोटयावः लोटयामः


आत्मनेपदेएकद्विबहु
प्रथमलोटयते लोटयेते लोटयन्ते
मध्यमलोटयसे लोटयेथे लोटयध्वे
उत्तमलोटये लोटयावहे लोटयामहे


कर्मणिएकद्विबहु
प्रथमलोट्यते लोट्येते लोट्यन्ते
मध्यमलोट्यसे लोट्येथे लोट्यध्वे
उत्तमलोट्ये लोट्यावहे लोट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलोटयत् अलोटयताम् अलोटयन्
मध्यमअलोटयः अलोटयतम् अलोटयत
उत्तमअलोटयम् अलोटयाव अलोटयाम


आत्मनेपदेएकद्विबहु
प्रथमअलोटयत अलोटयेताम् अलोटयन्त
मध्यमअलोटयथाः अलोटयेथाम् अलोटयध्वम्
उत्तमअलोटये अलोटयावहि अलोटयामहि


कर्मणिएकद्विबहु
प्रथमअलोट्यत अलोट्येताम् अलोट्यन्त
मध्यमअलोट्यथाः अलोट्येथाम् अलोट्यध्वम्
उत्तमअलोट्ये अलोट्यावहि अलोट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलोटयेत् लोटयेताम् लोटयेयुः
मध्यमलोटयेः लोटयेतम् लोटयेत
उत्तमलोटयेयम् लोटयेव लोटयेम


आत्मनेपदेएकद्विबहु
प्रथमलोटयेत लोटयेयाताम् लोटयेरन्
मध्यमलोटयेथाः लोटयेयाथाम् लोटयेध्वम्
उत्तमलोटयेय लोटयेवहि लोटयेमहि


कर्मणिएकद्विबहु
प्रथमलोट्येत लोट्येयाताम् लोट्येरन्
मध्यमलोट्येथाः लोट्येयाथाम् लोट्येध्वम्
उत्तमलोट्येय लोट्येवहि लोट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलोटयतु लोटयताम् लोटयन्तु
मध्यमलोटय लोटयतम् लोटयत
उत्तमलोटयानि लोटयाव लोटयाम


आत्मनेपदेएकद्विबहु
प्रथमलोटयताम् लोटयेताम् लोटयन्ताम्
मध्यमलोटयस्व लोटयेथाम् लोटयध्वम्
उत्तमलोटयै लोटयावहै लोटयामहै


कर्मणिएकद्विबहु
प्रथमलोट्यताम् लोट्येताम् लोट्यन्ताम्
मध्यमलोट्यस्व लोट्येथाम् लोट्यध्वम्
उत्तमलोट्यै लोट्यावहै लोट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलोटयिष्यति लोटयिष्यतः लोटयिष्यन्ति
मध्यमलोटयिष्यसि लोटयिष्यथः लोटयिष्यथ
उत्तमलोटयिष्यामि लोटयिष्यावः लोटयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलोटयिष्यते लोटयिष्येते लोटयिष्यन्ते
मध्यमलोटयिष्यसे लोटयिष्येथे लोटयिष्यध्वे
उत्तमलोटयिष्ये लोटयिष्यावहे लोटयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलोटयिता लोटयितारौ लोटयितारः
मध्यमलोटयितासि लोटयितास्थः लोटयितास्थ
उत्तमलोटयितास्मि लोटयितास्वः लोटयितास्मः

कृदन्त

क्त
लोटित m. n. लोटिता f.

क्तवतु
लोटितवत् m. n. लोटितवती f.

शतृ
लोटयत् m. n. लोटयन्ती f.

शानच्
लोटयमान m. n. लोटयमाना f.

शानच् कर्मणि
लोट्यमान m. n. लोट्यमाना f.

लुडादेश पर
लोटयिष्यत् m. n. लोटयिष्यन्ती f.

लुडादेश आत्म
लोटयिष्यमाण m. n. लोटयिष्यमाणा f.

तव्य
लोटयितव्य m. n. लोटयितव्या f.

यत्
लोट्य m. n. लोट्या f.

अनीयर्
लोटनीय m. n. लोटनीया f.

अव्यय

तुमुन्
लोटयितुम्

क्त्वा
लोटयित्वा

ल्यप्
॰लोटय्य

लिट्
लोटयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria