सुबन्तावली ?लोटयमान

Roma

पुमान्एकद्विबहु
प्रथमालोटयमानः लोटयमानौ लोटयमानाः
सम्बोधनम्लोटयमान लोटयमानौ लोटयमानाः
द्वितीयालोटयमानम् लोटयमानौ लोटयमानान्
तृतीयालोटयमानेन लोटयमानाभ्याम् लोटयमानैः लोटयमानेभिः
चतुर्थीलोटयमानाय लोटयमानाभ्याम् लोटयमानेभ्यः
पञ्चमीलोटयमानात् लोटयमानाभ्याम् लोटयमानेभ्यः
षष्ठीलोटयमानस्य लोटयमानयोः लोटयमानानाम्
सप्तमीलोटयमाने लोटयमानयोः लोटयमानेषु

समास लोटयमान

अव्यय ॰लोटयमानम् ॰लोटयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria