तिङन्तावली लिप्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलिम्पति लिम्पतः लिम्पन्ति
मध्यमलिम्पसि लिम्पथः लिम्पथ
उत्तमलिम्पामि लिम्पावः लिम्पामः


आत्मनेपदेएकद्विबहु
प्रथमलिम्पते लिम्पेते लिम्पन्ते
मध्यमलिम्पसे लिम्पेथे लिम्पध्वे
उत्तमलिम्पे लिम्पावहे लिम्पामहे


कर्मणिएकद्विबहु
प्रथमलिप्यते लिप्येते लिप्यन्ते
मध्यमलिप्यसे लिप्येथे लिप्यध्वे
उत्तमलिप्ये लिप्यावहे लिप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलिम्पत् अलिम्पताम् अलिम्पन्
मध्यमअलिम्पः अलिम्पतम् अलिम्पत
उत्तमअलिम्पम् अलिम्पाव अलिम्पाम


आत्मनेपदेएकद्विबहु
प्रथमअलिम्पत अलिम्पेताम् अलिम्पन्त
मध्यमअलिम्पथाः अलिम्पेथाम् अलिम्पध्वम्
उत्तमअलिम्पे अलिम्पावहि अलिम्पामहि


कर्मणिएकद्विबहु
प्रथमअलिप्यत अलिप्येताम् अलिप्यन्त
मध्यमअलिप्यथाः अलिप्येथाम् अलिप्यध्वम्
उत्तमअलिप्ये अलिप्यावहि अलिप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलिम्पेत् लिम्पेताम् लिम्पेयुः
मध्यमलिम्पेः लिम्पेतम् लिम्पेत
उत्तमलिम्पेयम् लिम्पेव लिम्पेम


आत्मनेपदेएकद्विबहु
प्रथमलिम्पेत लिम्पेयाताम् लिम्पेरन्
मध्यमलिम्पेथाः लिम्पेयाथाम् लिम्पेध्वम्
उत्तमलिम्पेय लिम्पेवहि लिम्पेमहि


कर्मणिएकद्विबहु
प्रथमलिप्येत लिप्येयाताम् लिप्येरन्
मध्यमलिप्येथाः लिप्येयाथाम् लिप्येध्वम्
उत्तमलिप्येय लिप्येवहि लिप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलिम्पतु लिम्पताम् लिम्पन्तु
मध्यमलिम्प लिम्पतम् लिम्पत
उत्तमलिम्पानि लिम्पाव लिम्पाम


आत्मनेपदेएकद्विबहु
प्रथमलिम्पताम् लिम्पेताम् लिम्पन्ताम्
मध्यमलिम्पस्व लिम्पेथाम् लिम्पध्वम्
उत्तमलिम्पै लिम्पावहै लिम्पामहै


कर्मणिएकद्विबहु
प्रथमलिप्यताम् लिप्येताम् लिप्यन्ताम्
मध्यमलिप्यस्व लिप्येथाम् लिप्यध्वम्
उत्तमलिप्यै लिप्यावहै लिप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलेप्स्यति लेप्स्यतः लेप्स्यन्ति
मध्यमलेप्स्यसि लेप्स्यथः लेप्स्यथ
उत्तमलेप्स्यामि लेप्स्यावः लेप्स्यामः


आत्मनेपदेएकद्विबहु
प्रथमलेप्स्यते लेप्स्येते लेप्स्यन्ते
मध्यमलेप्स्यसे लेप्स्येथे लेप्स्यध्वे
उत्तमलेप्स्ये लेप्स्यावहे लेप्स्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलेप्ता लेप्तारौ लेप्तारः
मध्यमलेप्तासि लेप्तास्थः लेप्तास्थ
उत्तमलेप्तास्मि लेप्तास्वः लेप्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमलिलेप लिलिपतुः लिलिपुः
मध्यमलिलेपिथ लिलिपथुः लिलिप
उत्तमलिलेप लिलिपिव लिलिपिम


आत्मनेपदेएकद्विबहु
प्रथमलिलिपे लिलिपाते लिलिपिरे
मध्यमलिलिपिषे लिलिपाथे लिलिपिध्वे
उत्तमलिलिपे लिलिपिवहे लिलिपिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलिप्यात् लिप्यास्ताम् लिप्यासुः
मध्यमलिप्याः लिप्यास्तम् लिप्यास्त
उत्तमलिप्यासम् लिप्यास्व लिप्यास्म

कृदन्त

क्त
लिप्त m. n. लिप्ता f.

क्तवतु
लिप्तवत् m. n. लिप्तवती f.

शतृ
लिम्पत् m. n. लिम्पन्ती f.

शानच्
लिम्पमान m. n. लिम्पमाना f.

शानच् कर्मणि
लिप्यमान m. n. लिप्यमाना f.

लुडादेश पर
लेप्स्यत् m. n. लेप्स्यन्ती f.

लुडादेश आत्म
लेप्स्यमान m. n. लेप्स्यमाना f.

तव्य
लेप्तव्य m. n. लेप्तव्या f.

यत्
लेप्य m. n. लेप्या f.

अनीयर्
लेपनीय m. n. लेपनीया f.

लिडादेश पर
लिलिप्वस् m. n. लिलिपुषी f.

लिडादेश आत्म
लिलिपान m. n. लिलिपाना f.

अव्यय

तुमुन्
लेप्तुम्

क्त्वा
लिप्त्वा

ल्यप्
॰लिप्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमलेपयति लिम्पयति लेपयतः लिम्पयतः लेपयन्ति लिम्पयन्ति
मध्यमलेपयसि लिम्पयसि लेपयथः लिम्पयथः लेपयथ लिम्पयथ
उत्तमलेपयामि लिम्पयामि लेपयावः लिम्पयावः लेपयामः लिम्पयामः


आत्मनेपदेएकद्विबहु
प्रथमलेपयते लिम्पयते लेपयेते लिम्पयेते लेपयन्ते लिम्पयन्ते
मध्यमलेपयसे लिम्पयसे लेपयेथे लिम्पयेथे लेपयध्वे लिम्पयध्वे
उत्तमलेपये लिम्पये लेपयावहे लिम्पयावहे लेपयामहे लिम्पयामहे


कर्मणिएकद्विबहु
प्रथमलेप्यते लिम्प्यते लेप्येते लिम्प्येते लेप्यन्ते लिम्प्यन्ते
मध्यमलेप्यसे लिम्प्यसे लेप्येथे लिम्प्येथे लेप्यध्वे लिम्प्यध्वे
उत्तमलेप्ये लिम्प्ये लेप्यावहे लिम्प्यावहे लेप्यामहे लिम्प्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलेपयत् अलिम्पयत् अलेपयताम् अलिम्पयताम् अलेपयन् अलिम्पयन्
मध्यमअलेपयः अलिम्पयः अलेपयतम् अलिम्पयतम् अलेपयत अलिम्पयत
उत्तमअलेपयम् अलिम्पयम् अलेपयाव अलिम्पयाव अलेपयाम अलिम्पयाम


आत्मनेपदेएकद्विबहु
प्रथमअलेपयत अलिम्पयत अलेपयेताम् अलिम्पयेताम् अलेपयन्त अलिम्पयन्त
मध्यमअलेपयथाः अलिम्पयथाः अलेपयेथाम् अलिम्पयेथाम् अलेपयध्वम् अलिम्पयध्वम्
उत्तमअलेपये अलिम्पये अलेपयावहि अलिम्पयावहि अलेपयामहि अलिम्पयामहि


कर्मणिएकद्विबहु
प्रथमअलेप्यत अलिम्प्यत अलेप्येताम् अलिम्प्येताम् अलेप्यन्त अलिम्प्यन्त
मध्यमअलेप्यथाः अलिम्प्यथाः अलेप्येथाम् अलिम्प्येथाम् अलेप्यध्वम् अलिम्प्यध्वम्
उत्तमअलेप्ये अलिम्प्ये अलेप्यावहि अलिम्प्यावहि अलेप्यामहि अलिम्प्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलेपयेत् लिम्पयेत् लेपयेताम् लिम्पयेताम् लेपयेयुः लिम्पयेयुः
मध्यमलेपयेः लिम्पयेः लेपयेतम् लिम्पयेतम् लेपयेत लिम्पयेत
उत्तमलेपयेयम् लिम्पयेयम् लेपयेव लिम्पयेव लेपयेम लिम्पयेम


आत्मनेपदेएकद्विबहु
प्रथमलेपयेत लिम्पयेत लेपयेयाताम् लिम्पयेयाताम् लेपयेरन् लिम्पयेरन्
मध्यमलेपयेथाः लिम्पयेथाः लेपयेयाथाम् लिम्पयेयाथाम् लेपयेध्वम् लिम्पयेध्वम्
उत्तमलेपयेय लिम्पयेय लेपयेवहि लिम्पयेवहि लेपयेमहि लिम्पयेमहि


कर्मणिएकद्विबहु
प्रथमलेप्येत लिम्प्येत लेप्येयाताम् लिम्प्येयाताम् लेप्येरन् लिम्प्येरन्
मध्यमलेप्येथाः लिम्प्येथाः लेप्येयाथाम् लिम्प्येयाथाम् लेप्येध्वम् लिम्प्येध्वम्
उत्तमलेप्येय लिम्प्येय लेप्येवहि लिम्प्येवहि लेप्येमहि लिम्प्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलेपयतु लिम्पयतु लेपयताम् लिम्पयताम् लेपयन्तु लिम्पयन्तु
मध्यमलेपय लिम्पय लेपयतम् लिम्पयतम् लेपयत लिम्पयत
उत्तमलेपयानि लिम्पयानि लेपयाव लिम्पयाव लेपयाम लिम्पयाम


आत्मनेपदेएकद्विबहु
प्रथमलेपयताम् लिम्पयताम् लेपयेताम् लिम्पयेताम् लेपयन्ताम् लिम्पयन्ताम्
मध्यमलेपयस्व लिम्पयस्व लेपयेथाम् लिम्पयेथाम् लेपयध्वम् लिम्पयध्वम्
उत्तमलेपयै लिम्पयै लेपयावहै लिम्पयावहै लेपयामहै लिम्पयामहै


कर्मणिएकद्विबहु
प्रथमलेप्यताम् लिम्प्यताम् लेप्येताम् लिम्प्येताम् लेप्यन्ताम् लिम्प्यन्ताम्
मध्यमलेप्यस्व लिम्प्यस्व लेप्येथाम् लिम्प्येथाम् लेप्यध्वम् लिम्प्यध्वम्
उत्तमलेप्यै लिम्प्यै लेप्यावहै लिम्प्यावहै लेप्यामहै लिम्प्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलेपयिष्यति लिम्पयिष्यति लेपयिष्यतः लिम्पयिष्यतः लेपयिष्यन्ति लिम्पयिष्यन्ति
मध्यमलेपयिष्यसि लिम्पयिष्यसि लेपयिष्यथः लिम्पयिष्यथः लेपयिष्यथ लिम्पयिष्यथ
उत्तमलेपयिष्यामि लिम्पयिष्यामि लेपयिष्यावः लिम्पयिष्यावः लेपयिष्यामः लिम्पयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलेपयिष्यते लिम्पयिष्यते लेपयिष्येते लिम्पयिष्येते लेपयिष्यन्ते लिम्पयिष्यन्ते
मध्यमलेपयिष्यसे लिम्पयिष्यसे लेपयिष्येथे लिम्पयिष्येथे लेपयिष्यध्वे लिम्पयिष्यध्वे
उत्तमलेपयिष्ये लिम्पयिष्ये लेपयिष्यावहे लिम्पयिष्यावहे लेपयिष्यामहे लिम्पयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलेपयिता लिम्पयिता लेपयितारौ लिम्पयितारौ लेपयितारः लिम्पयितारः
मध्यमलेपयितासि लिम्पयितासि लेपयितास्थः लिम्पयितास्थः लेपयितास्थ लिम्पयितास्थ
उत्तमलेपयितास्मि लिम्पयितास्मि लेपयितास्वः लिम्पयितास्वः लेपयितास्मः लिम्पयितास्मः

कृदन्त

क्त
लेपित m. n. लेपिता f.

क्त
लिम्पित m. n. लिम्पिता f.

क्तवतु
लिम्पितवत् m. n. लिम्पितवती f.

क्तवतु
लेपितवत् m. n. लेपितवती f.

शतृ
लेपयत् m. n. लेपयन्ती f.

शतृ
लिम्पयत् m. n. लिम्पयन्ती f.

शानच्
लिम्पयमान m. n. लिम्पयमाना f.

शानच्
लेपयमान m. n. लेपयमाना f.

शानच् कर्मणि
लेप्यमान m. n. लेप्यमाना f.

शानच् कर्मणि
लिम्प्यमान m. n. लिम्प्यमाना f.

लुडादेश पर
लिम्पयिष्यत् m. n. लिम्पयिष्यन्ती f.

लुडादेश पर
लेपयिष्यत् m. n. लेपयिष्यन्ती f.

लुडादेश आत्म
लेपयिष्यमाण m. n. लेपयिष्यमाणा f.

लुडादेश आत्म
लिम्पयिष्यमाण m. n. लिम्पयिष्यमाणा f.

यत्
लिम्प्य m. n. लिम्प्या f.

अनीयर्
लिम्पनीय m. n. लिम्पनीया f.

तव्य
लिम्पयितव्य m. n. लिम्पयितव्या f.

यत्
लेप्य m. n. लेप्या f.

अनीयर्
लेपनीय m. n. लेपनीया f.

तव्य
लेपयितव्य m. n. लेपयितव्या f.

अव्यय

तुमुन्
लेपयितुम्

तुमुन्
लिम्पयितुम्

क्त्वा
लेपयित्वा

क्त्वा
लिम्पयित्वा

ल्यप्
॰लेप्य

ल्यप्
॰लिम्प्य

लिट्
लेपयाम्

लिट्
लिम्पयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria