तिङन्तावली
लिप्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लिम्पति
लिम्पतः
लिम्पन्ति
मध्यम
लिम्पसि
लिम्पथः
लिम्पथ
उत्तम
लिम्पामि
लिम्पावः
लिम्पामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लिम्पते
लिम्पेते
लिम्पन्ते
मध्यम
लिम्पसे
लिम्पेथे
लिम्पध्वे
उत्तम
लिम्पे
लिम्पावहे
लिम्पामहे
कर्मणि
एक
द्वि
बहु
प्रथम
लिप्यते
लिप्येते
लिप्यन्ते
मध्यम
लिप्यसे
लिप्येथे
लिप्यध्वे
उत्तम
लिप्ये
लिप्यावहे
लिप्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अलिम्पत्
अलिम्पताम्
अलिम्पन्
मध्यम
अलिम्पः
अलिम्पतम्
अलिम्पत
उत्तम
अलिम्पम्
अलिम्पाव
अलिम्पाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अलिम्पत
अलिम्पेताम्
अलिम्पन्त
मध्यम
अलिम्पथाः
अलिम्पेथाम्
अलिम्पध्वम्
उत्तम
अलिम्पे
अलिम्पावहि
अलिम्पामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अलिप्यत
अलिप्येताम्
अलिप्यन्त
मध्यम
अलिप्यथाः
अलिप्येथाम्
अलिप्यध्वम्
उत्तम
अलिप्ये
अलिप्यावहि
अलिप्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लिम्पेत्
लिम्पेताम्
लिम्पेयुः
मध्यम
लिम्पेः
लिम्पेतम्
लिम्पेत
उत्तम
लिम्पेयम्
लिम्पेव
लिम्पेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लिम्पेत
लिम्पेयाताम्
लिम्पेरन्
मध्यम
लिम्पेथाः
लिम्पेयाथाम्
लिम्पेध्वम्
उत्तम
लिम्पेय
लिम्पेवहि
लिम्पेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
लिप्येत
लिप्येयाताम्
लिप्येरन्
मध्यम
लिप्येथाः
लिप्येयाथाम्
लिप्येध्वम्
उत्तम
लिप्येय
लिप्येवहि
लिप्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लिम्पतु
लिम्पताम्
लिम्पन्तु
मध्यम
लिम्प
लिम्पतम्
लिम्पत
उत्तम
लिम्पानि
लिम्पाव
लिम्पाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लिम्पताम्
लिम्पेताम्
लिम्पन्ताम्
मध्यम
लिम्पस्व
लिम्पेथाम्
लिम्पध्वम्
उत्तम
लिम्पै
लिम्पावहै
लिम्पामहै
कर्मणि
एक
द्वि
बहु
प्रथम
लिप्यताम्
लिप्येताम्
लिप्यन्ताम्
मध्यम
लिप्यस्व
लिप्येथाम्
लिप्यध्वम्
उत्तम
लिप्यै
लिप्यावहै
लिप्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लेप्स्यति
लेप्स्यतः
लेप्स्यन्ति
मध्यम
लेप्स्यसि
लेप्स्यथः
लेप्स्यथ
उत्तम
लेप्स्यामि
लेप्स्यावः
लेप्स्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लेप्स्यते
लेप्स्येते
लेप्स्यन्ते
मध्यम
लेप्स्यसे
लेप्स्येथे
लेप्स्यध्वे
उत्तम
लेप्स्ये
लेप्स्यावहे
लेप्स्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लेप्ता
लेप्तारौ
लेप्तारः
मध्यम
लेप्तासि
लेप्तास्थः
लेप्तास्थ
उत्तम
लेप्तास्मि
लेप्तास्वः
लेप्तास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लिलेप
लिलिपतुः
लिलिपुः
मध्यम
लिलेपिथ
लिलिपथुः
लिलिप
उत्तम
लिलेप
लिलिपिव
लिलिपिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लिलिपे
लिलिपाते
लिलिपिरे
मध्यम
लिलिपिषे
लिलिपाथे
लिलिपिध्वे
उत्तम
लिलिपे
लिलिपिवहे
लिलिपिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लिप्यात्
लिप्यास्ताम्
लिप्यासुः
मध्यम
लिप्याः
लिप्यास्तम्
लिप्यास्त
उत्तम
लिप्यासम्
लिप्यास्व
लिप्यास्म
कृदन्त
क्त
लिप्त
m.
n.
लिप्ता
f.
क्तवतु
लिप्तवत्
m.
n.
लिप्तवती
f.
शतृ
लिम्पत्
m.
n.
लिम्पन्ती
f.
शानच्
लिम्पमान
m.
n.
लिम्पमाना
f.
शानच् कर्मणि
लिप्यमान
m.
n.
लिप्यमाना
f.
लुडादेश पर
लेप्स्यत्
m.
n.
लेप्स्यन्ती
f.
लुडादेश आत्म
लेप्स्यमान
m.
n.
लेप्स्यमाना
f.
तव्य
लेप्तव्य
m.
n.
लेप्तव्या
f.
यत्
लेप्य
m.
n.
लेप्या
f.
अनीयर्
लेपनीय
m.
n.
लेपनीया
f.
लिडादेश पर
लिलिप्वस्
m.
n.
लिलिपुषी
f.
लिडादेश आत्म
लिलिपान
m.
n.
लिलिपाना
f.
अव्यय
तुमुन्
लेप्तुम्
क्त्वा
लिप्त्वा
ल्यप्
॰लिप्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लेपयति
लिम्पयति
लेपयतः
लिम्पयतः
लेपयन्ति
लिम्पयन्ति
मध्यम
लेपयसि
लिम्पयसि
लेपयथः
लिम्पयथः
लेपयथ
लिम्पयथ
उत्तम
लेपयामि
लिम्पयामि
लेपयावः
लिम्पयावः
लेपयामः
लिम्पयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लेपयते
लिम्पयते
लेपयेते
लिम्पयेते
लेपयन्ते
लिम्पयन्ते
मध्यम
लेपयसे
लिम्पयसे
लेपयेथे
लिम्पयेथे
लेपयध्वे
लिम्पयध्वे
उत्तम
लेपये
लिम्पये
लेपयावहे
लिम्पयावहे
लेपयामहे
लिम्पयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
लेप्यते
लिम्प्यते
लेप्येते
लिम्प्येते
लेप्यन्ते
लिम्प्यन्ते
मध्यम
लेप्यसे
लिम्प्यसे
लेप्येथे
लिम्प्येथे
लेप्यध्वे
लिम्प्यध्वे
उत्तम
लेप्ये
लिम्प्ये
लेप्यावहे
लिम्प्यावहे
लेप्यामहे
लिम्प्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अलेपयत्
अलिम्पयत्
अलेपयताम्
अलिम्पयताम्
अलेपयन्
अलिम्पयन्
मध्यम
अलेपयः
अलिम्पयः
अलेपयतम्
अलिम्पयतम्
अलेपयत
अलिम्पयत
उत्तम
अलेपयम्
अलिम्पयम्
अलेपयाव
अलिम्पयाव
अलेपयाम
अलिम्पयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अलेपयत
अलिम्पयत
अलेपयेताम्
अलिम्पयेताम्
अलेपयन्त
अलिम्पयन्त
मध्यम
अलेपयथाः
अलिम्पयथाः
अलेपयेथाम्
अलिम्पयेथाम्
अलेपयध्वम्
अलिम्पयध्वम्
उत्तम
अलेपये
अलिम्पये
अलेपयावहि
अलिम्पयावहि
अलेपयामहि
अलिम्पयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अलेप्यत
अलिम्प्यत
अलेप्येताम्
अलिम्प्येताम्
अलेप्यन्त
अलिम्प्यन्त
मध्यम
अलेप्यथाः
अलिम्प्यथाः
अलेप्येथाम्
अलिम्प्येथाम्
अलेप्यध्वम्
अलिम्प्यध्वम्
उत्तम
अलेप्ये
अलिम्प्ये
अलेप्यावहि
अलिम्प्यावहि
अलेप्यामहि
अलिम्प्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लेपयेत्
लिम्पयेत्
लेपयेताम्
लिम्पयेताम्
लेपयेयुः
लिम्पयेयुः
मध्यम
लेपयेः
लिम्पयेः
लेपयेतम्
लिम्पयेतम्
लेपयेत
लिम्पयेत
उत्तम
लेपयेयम्
लिम्पयेयम्
लेपयेव
लिम्पयेव
लेपयेम
लिम्पयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लेपयेत
लिम्पयेत
लेपयेयाताम्
लिम्पयेयाताम्
लेपयेरन्
लिम्पयेरन्
मध्यम
लेपयेथाः
लिम्पयेथाः
लेपयेयाथाम्
लिम्पयेयाथाम्
लेपयेध्वम्
लिम्पयेध्वम्
उत्तम
लेपयेय
लिम्पयेय
लेपयेवहि
लिम्पयेवहि
लेपयेमहि
लिम्पयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
लेप्येत
लिम्प्येत
लेप्येयाताम्
लिम्प्येयाताम्
लेप्येरन्
लिम्प्येरन्
मध्यम
लेप्येथाः
लिम्प्येथाः
लेप्येयाथाम्
लिम्प्येयाथाम्
लेप्येध्वम्
लिम्प्येध्वम्
उत्तम
लेप्येय
लिम्प्येय
लेप्येवहि
लिम्प्येवहि
लेप्येमहि
लिम्प्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लेपयतु
लिम्पयतु
लेपयताम्
लिम्पयताम्
लेपयन्तु
लिम्पयन्तु
मध्यम
लेपय
लिम्पय
लेपयतम्
लिम्पयतम्
लेपयत
लिम्पयत
उत्तम
लेपयानि
लिम्पयानि
लेपयाव
लिम्पयाव
लेपयाम
लिम्पयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लेपयताम्
लिम्पयताम्
लेपयेताम्
लिम्पयेताम्
लेपयन्ताम्
लिम्पयन्ताम्
मध्यम
लेपयस्व
लिम्पयस्व
लेपयेथाम्
लिम्पयेथाम्
लेपयध्वम्
लिम्पयध्वम्
उत्तम
लेपयै
लिम्पयै
लेपयावहै
लिम्पयावहै
लेपयामहै
लिम्पयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
लेप्यताम्
लिम्प्यताम्
लेप्येताम्
लिम्प्येताम्
लेप्यन्ताम्
लिम्प्यन्ताम्
मध्यम
लेप्यस्व
लिम्प्यस्व
लेप्येथाम्
लिम्प्येथाम्
लेप्यध्वम्
लिम्प्यध्वम्
उत्तम
लेप्यै
लिम्प्यै
लेप्यावहै
लिम्प्यावहै
लेप्यामहै
लिम्प्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लेपयिष्यति
लिम्पयिष्यति
लेपयिष्यतः
लिम्पयिष्यतः
लेपयिष्यन्ति
लिम्पयिष्यन्ति
मध्यम
लेपयिष्यसि
लिम्पयिष्यसि
लेपयिष्यथः
लिम्पयिष्यथः
लेपयिष्यथ
लिम्पयिष्यथ
उत्तम
लेपयिष्यामि
लिम्पयिष्यामि
लेपयिष्यावः
लिम्पयिष्यावः
लेपयिष्यामः
लिम्पयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लेपयिष्यते
लिम्पयिष्यते
लेपयिष्येते
लिम्पयिष्येते
लेपयिष्यन्ते
लिम्पयिष्यन्ते
मध्यम
लेपयिष्यसे
लिम्पयिष्यसे
लेपयिष्येथे
लिम्पयिष्येथे
लेपयिष्यध्वे
लिम्पयिष्यध्वे
उत्तम
लेपयिष्ये
लिम्पयिष्ये
लेपयिष्यावहे
लिम्पयिष्यावहे
लेपयिष्यामहे
लिम्पयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लेपयिता
लिम्पयिता
लेपयितारौ
लिम्पयितारौ
लेपयितारः
लिम्पयितारः
मध्यम
लेपयितासि
लिम्पयितासि
लेपयितास्थः
लिम्पयितास्थः
लेपयितास्थ
लिम्पयितास्थ
उत्तम
लेपयितास्मि
लिम्पयितास्मि
लेपयितास्वः
लिम्पयितास्वः
लेपयितास्मः
लिम्पयितास्मः
कृदन्त
क्त
लेपित
m.
n.
लेपिता
f.
क्त
लिम्पित
m.
n.
लिम्पिता
f.
क्तवतु
लिम्पितवत्
m.
n.
लिम्पितवती
f.
क्तवतु
लेपितवत्
m.
n.
लेपितवती
f.
शतृ
लेपयत्
m.
n.
लेपयन्ती
f.
शतृ
लिम्पयत्
m.
n.
लिम्पयन्ती
f.
शानच्
लिम्पयमान
m.
n.
लिम्पयमाना
f.
शानच्
लेपयमान
m.
n.
लेपयमाना
f.
शानच् कर्मणि
लेप्यमान
m.
n.
लेप्यमाना
f.
शानच् कर्मणि
लिम्प्यमान
m.
n.
लिम्प्यमाना
f.
लुडादेश पर
लिम्पयिष्यत्
m.
n.
लिम्पयिष्यन्ती
f.
लुडादेश पर
लेपयिष्यत्
m.
n.
लेपयिष्यन्ती
f.
लुडादेश आत्म
लेपयिष्यमाण
m.
n.
लेपयिष्यमाणा
f.
लुडादेश आत्म
लिम्पयिष्यमाण
m.
n.
लिम्पयिष्यमाणा
f.
यत्
लिम्प्य
m.
n.
लिम्प्या
f.
अनीयर्
लिम्पनीय
m.
n.
लिम्पनीया
f.
तव्य
लिम्पयितव्य
m.
n.
लिम्पयितव्या
f.
यत्
लेप्य
m.
n.
लेप्या
f.
अनीयर्
लेपनीय
m.
n.
लेपनीया
f.
तव्य
लेपयितव्य
m.
n.
लेपयितव्या
f.
अव्यय
तुमुन्
लेपयितुम्
तुमुन्
लिम्पयितुम्
क्त्वा
लेपयित्वा
क्त्वा
लिम्पयित्वा
ल्यप्
॰लेप्य
ल्यप्
॰लिम्प्य
लिट्
लेपयाम्
लिट्
लिम्पयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024