सुबन्तावली ?लिम्पयितव्य

Roma

पुमान्एकद्विबहु
प्रथमालिम्पयितव्यः लिम्पयितव्यौ लिम्पयितव्याः
सम्बोधनम्लिम्पयितव्य लिम्पयितव्यौ लिम्पयितव्याः
द्वितीयालिम्पयितव्यम् लिम्पयितव्यौ लिम्पयितव्यान्
तृतीयालिम्पयितव्येन लिम्पयितव्याभ्याम् लिम्पयितव्यैः लिम्पयितव्येभिः
चतुर्थीलिम्पयितव्याय लिम्पयितव्याभ्याम् लिम्पयितव्येभ्यः
पञ्चमीलिम्पयितव्यात् लिम्पयितव्याभ्याम् लिम्पयितव्येभ्यः
षष्ठीलिम्पयितव्यस्य लिम्पयितव्ययोः लिम्पयितव्यानाम्
सप्तमीलिम्पयितव्ये लिम्पयितव्ययोः लिम्पयितव्येषु

समास लिम्पयितव्य

अव्यय ॰लिम्पयितव्यम् ॰लिम्पयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria